________________
ऋणादानम्-वृद्धिः केति' स्मरणान्मासि ग्राह्या । कारितेच्छाकृता परस्परापे- मात्रलभ्या वृद्धिरिति कथनार्थ तद्वचनमित्यगतार्थतैव । क्षया वणिक्प्रभृतीनां स्यादन्येषां पुनः कृतानुसारादधिके- न विनिहरेदिति पदद्वयमुत्तरार्धपदैरनुपङ्गात्संवध्यते । त्युक्तम् । कायिका कायकर्मसंख्या वाच्या स्यात् । गोरा. ततश्चायमर्थः । या चक्रवृद्धयादिभेदेन चतुर्वेधा - (३) अथ व्यवहार सिद्धा अप्यधर्महेतु तयाऽकर्तव्या वृद्धिस्तां न गह्णीयादिति । एतदुक्तं भवति । चक्रवृद्धिराह-नातिसांवत्सरी मिति । अतिसांवत्सरी संवत्सरमा- । बुद्धयादयः स्वरसतो न ग्राह्या इति । त्रेणातिक्रान्तामतिशयितां द्विगुणतां गताम् । तथा नादृष्टां नन्वशीतिभागादिवृद्धिरपि प्रतिमासं ग्राह्या कालिका साहत्येन दर्शनायोग्यां प्रत्यग्राह्यां विनिहरेत् गृह्णीयात् । भवति । सा च स्वरसतो गाह्या । तथाऽनतिभूरिपरिमाणा तथा चक्रवृद्धिः वृद्धरपि वृद्धिस्तां न गृह्णीयात् । कालवृद्धिः कारिताऽपि स्वरसतो ग्राह्येव । तथा कायिकाऽप्यतिप्रतिमासं प्रदेया । कारिता द्विगणार्ध्व वृद्धिरशास्त्रीयत्वे- पीडारहिता । तेन तासां कथं प्रतिषेधः । उच्यते । ऽपि तदूर्ध्वमपि मूल्यं वर्धत इति ऋणिकेनार्थितया न चोक्तस्तासां प्रतिषेधः । कासां तर्हि प्रतिषेधः ? कृता । कायिका यावन्न मूलमर्यते तावत्कायेन कलाथ उच्यते । यथा 'पञ्चमाषास्तु विंशत्या एवं धर्मों न कार्यमिति । केचित्त प्रथमान्तत्वादस्य पूर्वणानन्वया- हीयते' इति वसिष्ठवचन विहिता वृद्धिः । 'वसिष्ठकर्तव्यमित्यस्यार्धस्यार्थ इत्याहुः। तत्तच्छम् । यच्छब्देन विहितां बुद्धिमुत्सजेद्वित्तवर्धिनीम्' इति मानववचनायेति पूर्वप्रक्रान्तप्रक्रियानुक्रर्थिन वपास्तम् । मवि. न्तरे प्रतिषेध्यते । एवं 'कुसीदद्धिर्धा विंशतिः ___(४) अत्राद्यपादार्थ केचिदेवमाहुः । आ द्वैगुण्या- पञ्चमाषिकी मासम्' (गौध. १२।२६ ) इति गौत
वृद्धिग्रहणविधानाद्वत्सरादूर्ध्वमपि वृद्धिग्रहणे दोषाभा- मेन विहिता कालिकाऽत्र प्रतिषिभ्यते । कायिकाऽप्यति वादभ्युदयार्थी चेत्संवत्सरादूर्व या वृद्धिस्तां न विनि- पीडावती । तेन न कश्चिद्दोषः । हरेत् न गृह्णीयादिति । अयं तावद ग्राह्यः विरोधाभावात्। ननु गौतमोक्तकालिका धर्म्यत्वेन विहिता कथं अन्ये तु संवत्सराधिका वृद्धिं न गृह्णीयात् । यदि प्रतिषिध्यते । उच्यते । यथा “एवं धर्मो न हीयते' वृद्धिमहत्वेन तावदेव द्वगुण्यं भवेदित्यध्याहत्यार्थमाहः। इति धर्म्यत्वेनापि वसिष्ठविहिता प्रतिषिद्धा तथैव प्रतिते मन्दाः । 'कुसीदवृद्धि द्वैगुण्यं नात्येति' इत्यनेन फलतो बिध्यते । अत्याधिकपरिमाणत्वेनाधर्म्यत्वं चोक्तं मतार्थत्वापत्तेः । वत्सरमात्रेण द्वैगुण्यापादकवृद्धिमहत्त्व- मनुना 'वित्तवर्धिनीम्' इति वदता । कथं तर्हि व सिधुस्यानिषिद्धस्यानुपपत्तेश्च।
गौतमयोधर्म्यत्वेनाभिधानम् । पञ्चकशतवच्छूद्राधमर्ण.. अपरे पुनरेवं व्याचक्षते । शूद्राधमणे प्रतिमासं विषयत्वेनेति ब्रूमः । एवं च शूद्रेतराधमर्णविषयत्वेऽधपञ्चकं शतं गृह्णीयादिति या वृद्धिः प्रागुक्ता सा ब्राह्म- Hत्वात्तत्रैव कथंचिदङ्गीकारवशात्प्राप्ता मनुना प्रतिणाद्यधमणके कथंचिदङ्गीकारवशाद्गृह्यमाणा संवत्सरं षिद्धति मन्तव्यम् । यावद् ग्रहीतव्या । न ततः परमिति । अयमप्यर्थोऽस्तु केचित्तु त्रैवर्णिकेष्वपि धर्म्यत्वमापादयितुं गौतमादिप्राक्तनार्थवत् बहुदोषाभावात् । 'न चादृष्टां विनिहरेत्' वचनमेवं व्याचक्षते। 'माषो विंशतितमो भागः पणस्य इत्यस्यायमर्थः। धर्मशास्त्रेप्वदृष्टां च षटकं शतमित्येवंभूतां परिकीर्तितः' इति स्मृत्युक्तो माषः कार्षापणस्य खबुद्धिकल्पितां वृद्धि न गह्णीयात् इत्यर्थः । ननु 'कृता- विंशतितमो भागः पञ्चमाषिकीत्यत्र परिगृह्यते । तथा च नुसारादधिका व्यतिरिक्ता न सिध्यति' (मस्मृ.८।१५२) सति कार्षापणविंशतेः प्रयुक्तायाः पञ्चमाषिकी वृद्धिरशी. इत्यनेन गतार्थमिदं वाक्यमेवं व्याख्यायमाने स्यात् । तिभागवृद्धिरेव नामान्तरेणेति नास्त्यधर्मत्वाशङ्केति । अस्तु व्यर्थोऽनुवादः । गत्यन्तराभावादिति केचिदाच- अन्ये पुनरन्यथा व्याचक्षते । 'पञ्चकृष्णलको माष' क्षते । दाढार्थमुक्तस्यैव पुनरभिधानमित्यन्ये मन्यन्ते । इति प्रसिद्धो माषोऽत्रापि माषशब्दार्थों भवतु । तथा वस्तुतस्त्वनेन निषेधे कृतेऽप्यकृतवृद्धौ वृद्धिसंप्रतिपत्य- सुवर्णविंशतेः प्रयुक्तायाः पञ्चमाषिकी वृद्धिरशीतिभागभावात् शास्त्रोक्तंब वृद्धिः सिध्यति । नान्या संप्रतिपत्ति- वृद्धेरीषदधिकेति कुतोऽस्या वृद्धेरधर्म्यतेति व्याख्याद्वय