________________
ऋणादानम्-वृद्धिः
६१५
(१) अनुसरन्त्यनुधावन्त्यनुवर्तन्ते सर्व एवार्था एत- सामान्येनोक्तं तत्प्रतियाचितप्रीतिदत्तादिविषयं मन्तव्यम् । मित्यनुसारः । शास्त्रोदितः समाचारः । स च विविधो
_ +स्मृच.१५६ ऽशीतिभागादिः पञ्चकशतपर्यन्तस्तस्मादधिका वृद्धिः (५) कृता या वृद्धिार्द्वकं त्रिकमिति शास्त्रेण वर्णक्रमेकृता यावत्तथाऽधमणेनोत्तमर्णस्य न सिध्यति, कुतो णोक्ता तस्याः शास्त्रानुसारादधिका व्यतिरिक्ताऽकृता । व्यतिरिक्ता, यतः शास्त्रबाह्येत्यर्थः ।
अतोऽन्या वृद्धिरकृतेत्यर्थः। किं तु कृताऽपि वृद्धिर्वर्णक्रमेण अर्थवादान्तरमाह । कुसीदपथमाहुस्तमिति । कु- द्विकत्रिकशतादिरूपैर्या मासे ग्राह्या। तथा च विष्णु:पुरुषा यत्र सीदन्ति कुसीदं, धर्मेण तद्धनिनो लक्ष्यन्ते । ‘वृद्धिं दारकृतामपि वत्सरातिक्रमे यथाभिहितां वर्णकुसीदिनामयं पन्था मार्गो व्यवहारो न साधूनामिति क्रमेण' द्विकत्रिकादिनेत्यर्थः । किं त्वकृतवृद्धावपि विशेनिन्दा यस्यावश्यमधिका कर्तव्या महद्धि कार्यमयं षान्तरमाह । कुत्सितात्प्रसरत्ययं पन्था इति कुसीदपथः मदीयेन धनेन साधयतीति बुद्धया । तदा वर्णविभाग- अयमुत्तमणों यच्छद्रविषयोक्तं पञ्चकं शतं द्विजातेरपि मनपेक्ष्य पञ्चकं शतं ग्रहीतुमर्हति । लिप्सेदर्थम् । गृह्णातीत्येवं कुत्सितपन्थाः पूर्वोक्ताद्धर्म्यवृद्धिकरादपकृष्ट इदमुच्यते पाठान्तरं 'कृतानुसारादधिकेति । यस्या- । इत्येवं मन्वादय आहुः । इयं चाऽकृता वृद्धिरुद्धारविषये किचनस्य सतः स्वल्पा कृता, तेनैव धनेनान्यथा वा याचनादूर्ध्व बोद्धव्या । तदाह कात्यायन:-- 'प्रीतिमहार्थतां प्राप्तस्तस्यानुसारादधिका क्रियमाणा न दत्तं न वर्धेत यावन्न प्रतियाचितम् । याच्यमानं न सिध्यति, यः परं पञ्चकशतमहति। मेधा. दत्तं चेद्वर्धते पञ्चकं शतम् ॥
म. . (२) ग्रहीतृनृगतमर्थिताविशेषमुत्तमणेन विज्ञाय (६) पूर्वोक्तशास्त्रानुसारात् द्विकशतादिरूपादधिका उक्तवृद्धरधिका वृद्धिः कृता सती यतः शास्त्रबाह्या, अधमणेनाकृता वृद्धिर्न सिध्यति, यतः कुसीदपथमाहुसा च नो सिध्यति । प्रतिषिद्धवृद्धिमार्ग किलैनं शिष्टाः स्तम् । यदा तु व्यवहारावष्टम्भात् उत्तमोऽधिकमप्राहुः । यदपरं शूद्रविषये यदुक्तं पञ्चकं शतं तदसावुत्त- धमर्णेनाकारितं लाभमिच्छति तदा ब्राह्मणे पञ्चक मणों द्विजातेरादातुमर्हति । शूद्रविक्षत्रियद्विजातेरप्या- शतं ग्रहीतुमर्हति, न ततोऽधिकमधमर्णाकारितम् । दातुमर्हति । गोरा.
विर.१४ (३) कृतानुसारात् तदनुसारात् अधिका शास्त्रीय- (७) लोकेन कृतानुसारात् परिमाणादधिका शास्त्रो. त्वेऽपि न सिध्यति । एवमशीतिभागाधिकवृद्धि नियमेन क्तादधिका च कुसीदवृद्धिरुभयानुमतेत्येतावता न ऋणं गृह्यते तदाऽशीतिभागादिः शास्त्रीया। आर्ततया सिध्यति । तथा हि यत् पञ्चकं शतमर्हति तदेव कुसीदतदधिकं शताद्यत्पञ्चकग्रहणं शद्र उक्तं तच्चतुषु वर्णेषु महतीति तथाहुराचार्याः ।
नन्द. ग्राह्यम् । न तु ततो व्यतिरिक्ता विशेषेणातिरिक्ता कृतत्व- (८) अनुसारात् कृतवृद्धयनुसारात् कृता वृद्धिः मात्रेण सिध्यति । एतच्च कुसीदपथं वृद्धिजीविवाहः। अधिका व्यतिरिक्ता पञ्चकोत्तरशतातिरिक्ता न सिध्यति । अत्रैव वृद्धिकृतो दोष इत्यर्थः। *मवि.
भाच. . (४) कुसीदपथमाहुरिति उच्छास्त्रवृद्धिं निन्दयति ।
वृद्धिग्रहणनिषेधः शास्त्रकृतवृध्यनुसारो हि यो वृद्धिग्रहणे लौकिकानां समया- नातिसांवत्सरी वृद्धिं न चादृष्टां विनिहरेत् । चारः स कृतानुसारः। तस्मादधिका वृद्धिरुत्तमर्णादे- | चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या ।। रकृतवृद्धौ न सिध्यति । यतः सा व्यतिरिक्ता धर्मशास्त्र- (१) संवत्सरे भवा सांवत्सरी । तां अतिक्रान्ता अतिब्राह्येत्यर्थः। अत एव कुसीदपथमाहुस्तं न धर्मपथं + व्यप्र. स्मृचगतं विरगतं च । इति निन्दाऽप्युपपन्ना । 'पञ्चकं शतमर्हति' इति
(१) मस्मृ.८।१५३ विनि (पुन); मेधा. चादृ (चादि); मवि.मेधावत् ; व्यक.१०७ दृष्टां विनि (दिष्टां पुन); स्मृच.
१५७; विर.९ व्यकवत् ; विचि.७ष्टां विनि (ष्टं पुन) च * मच. मविगतं ममुगतं च।
| या (तथा) गौतमः; सवि.२२९ पृ.; मच. व्यकवत् ; प्रका. भ्य. का. ७८