________________
ऋणादानम्-वृद्धिः
६१३
प्रयोगविषयस्य धनस्यानेन प्रकारेण द्वैगुण्यमुक्तं भवति। सजनोपसर्गपौर्वापर्यप्रयोगसिद्धयर्थमुक्तम् । न हि कश्चितथा च स्मृत्यन्तरम् -'चिरस्थाने द्वैगुण्यं प्रयोगस्य' प्रपचतीति प्रयोक्तव्ये पचति प्रेति प्रयुक्त इति । 'मोच्य आधिस्तदुत्पन्ने प्रविष्ट द्विगुणे धने' इति । वृद्धि- वचनमपि 'आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते' श्वानेकरूपा । कार्षापणेषु प्रयुक्तेषु कार्षापण एव वर्धते। यावद्दानात्तद्विगुणमप्रविष्टं, इत्यपि शक्यते नेतुं, क्वचित् संततिः स्त्रीपशूनां वेति संततिः। क्वचिदाधिभोगः स्मृत्यन्तरैकवाक्यत्वाच्चैतदेव युक्तमध्यवसातुं, उपपादितं गोभूम्यादेः। तत्रेदं द्वैगुण्यं सरूपवृद्धिविषयं केचिदाहुः। चैतन्निपुणतोऽन्यत्र। सकृदाहिता । सकृदित्यनेन व्यवस्थातत्र हि मुख्यं वृद्धेद्वैगुण्यं प्रतीयते, संततौ न विज्ञायते । किं | पितोऽङ्गीकृतः पुनः पुनः प्रयोग इति यावत् ।आधानं स्थासंख्ययाऽस्य द्वैगुण्यमुत परिमाणेनोन्मानता वेयमतो (2) पनमुच्यते। वचनव्यवस्थया च निरूपणम् । स्थापनमेव वेत्यायनिश्चये । पशूनां मूल्याद्धि महार्घत्वं हस्त्यश्वादिषु पुनः प्रयोगश्च द्विगुणीभूते धने अदीयमाने भवति । क्रयविक्रयादौ दृश्यत एव । महाप्रमाणा हि महार्घा यदा द्विगुणवृद्धयर्थ उत्तमर्णः, अधमर्णश्च तदीयेन धनेन भवन्ति । ननु च संततौ सारूप्यमस्त्येव । गोः संतति- महत्कार्य करिष्यन् करणपरिवृत्तिं करोतीति, या प्राक्तनी गोरेव । तत्र भेदोपन्यासो न युक्तो वृद्धिसरूपा संतति- वृद्धिरियं वाऽअप्रभृति वर्धत इति, तदा द्विगुणभूतमपि श्वेति । उच्यते । नैकजातीयत्वमात्रेण सारूप्यं भवति । पुनर्वर्धत एव । पुरुषान्तरसंचारेण वा यदि द्विगुणीभूतं किन्तु वयःपरिमाणादिसाम्येन । अतो युक्तो भेदोप- धनिकस्योपयुज्यते, तदाऽधमर्ण उच्यमानोऽन्यपुरुषं न्यासः । भोगलाभेऽपि कुतो द्वैगुण्यप्रतीतिः। रूपकाणि ददतमर्पयति 'एष त इयद्भिरहोभिर्दास्यतीति' तत्र स्वजनयितुं गावः प्रयुज्यन्ते । गोभूम्यादिपयोयवसादयो हस्तं दीयमानं पुनर्वर्धते । न चायं दानं प्रति प्रतिभूः यथासंभवं भुज्यन्ते । तत्र कीदृशं द्वैगुण्यम् । समा- किं तु निक्षेप्ता दातैव । एतत्तु ऋजुना पुरुषान्तरमचारश्च कचिदृश्यते । वर्षशतानि भूमिरामूलहिरण्यादा- संक्रान्तमिति व्याख्यातम् । अथवा प्रागपि द्वैगुण्याद्यदा नाद्भुज्यते । पठति च याज्ञवल्क्यः -'आधिश्च भुज्यते बन्धमन्यस्मै प्रत्यर्पयति दीनारेषु सलामेषु द्वित्वे तस्यातावद्यावत्तन्न प्रदीयते' इति । अत्रोच्यते । बुद्धिमात्रे बन्धस्य, एष तु धर्माक्षको बन्धस्य, प्राग्वृद्धौ स्थितायां
अयमाणे द्वैगुण्यं कथं विशेषेऽवस्थाप्यते । न हि श्रेत्या । तस्मादह्नः प्रभति पुनद्वैगुण्यमाप्नोति । यदा तदीयं . . सामान्यप्रतिपत्तिर्भवन्ती विना प्रमाणेन विशेषेऽवस्थातु- बन्धकं तदनुज्ञयोत्तमणेनान्यत्राधाय स्वधनं गृह्यते तदा
मर्हति । यत्तु संततावनुपपन्नं द्वैगुण्य मिति । अवगमे यत्नः वर्धते । एष पुरुषान्तरसंचारः । उभयत्र द्विगुणीभूते क्रियतां, मूलमर्षेण परिनिश्चितवता वृद्धिस्तत्सामान्या । प्रयोक्ताऽधमर्णकेन प्रकारेणान्यस्माद्ग्रहणमनुज्ञाप्यते । यत एव तज्जातानां भवति, भूमिभोगेऽपि यवसगोधू- यदि वाऽस्मादन्यद् गृह्यते, ग्रहीता देशान्तरं गमिष्यन् मादौ तत्पच्यमानस्यार्थतः शक्यत एव समत्वं निश्चेतुम् । कार्यान्तरेण चान्यत्र संचारयति । ऋजुस्तु तस्मादेवाधउपकारवचनोऽपि गुणशब्दोऽस्ति । क एवं सति सम- मदनवीकृते प्रयोगे द्विगुणाधिकां वृद्धि नेच्छति । गुणो भवति क उपकारको भवतीति गम्यते । अनेन । अत आह पुरुषान्तरमसंक्रान्ते पुनः क्रिया । प्रयोजनं यावन्मल्यं गोधान्यविनिमयादुत्पद्यते तावदेव चेत्तत च वक्ष्यामः । ये तु ब्याचक्षते । या वृद्धिरुपचिता उत्पन्ना वृद्धिस्तदा भवति समगुणत्वं परिमाणादिसाम्या- । सांवत्सरी युगपत्सर्वा वा दीयते तत्रायं विधिः। या पुनः भावेऽपि । यस्तु क्वचित्समाचारो, भवतैव परिहृतः, प्राप्तदानाऽपि सर्वा न दीयते तत्र द्विगुणादधिकग्रहणमपि । कचिद्ग्रहणं प्रयुञ्जाने समाचारभ्रंशसंभवे स्मृतयो तेषां न शब्दो यथार्थो नाप्याहित इति । सांवत्सरी नियामिका अर्थवत्यः । 'अक्षीणि मे दर्शनीयानि पादा मे तावदुपचिता ग्राह्या द्वितीयसंवत्सरे पुनरानयनमस्त्येवेति सुकुमारतरा' इतिवत्प्रयोगाद्बहुषु बहुवचन मिति शास्त्र- न क्वचिद् द्वैगुण्यनियमः स्यात् । अथ यो द्विगुणीभूतं मारभ्यते । असति विप्रयोगदर्शने प्रत्याख्यायते । उप१ गुण्य. २ दिनि. ३ तिरूप, ४ नयतु. ५ स्तु... १ णो हि वृध्यर्थ. २ प्रति प्रतिप्रतिभूः ३ त्सर्वे वा नीयन्ते त.