________________
६१२
व्यवहारकाण्डम्
से वृद्धिरस्मिन् शते दीयते 'द्विकं शतम् । एवं त्रिकाद्यपि । समं मात्रयाऽप्यनधिकम् । व्यक.१०७ पूर्वयाऽजीवतो बहकुटुम्बस्यायं द्विकशतविधिः । मास- (३) अबन्धकालग्नकप्रयोगविषयमेतत् । द्विकशतग्रहणमनुवर्तते । सतामित्यादिरत्रायमर्थवादः । सतां स्थाने वर्णान्तरे त्रिकशतादिविधानात् । स्मृच.१५५ धर्ममिति । एषाऽपि वृद्धिः साधनां धर्मः । नैतया साधुत्वं (४) ब्राह्मणादिवर्णानां क्रमेण द्विकं त्रिकं चतुष्कं हीयते । नात्यन्तमर्थपर उच्यते । तद्दर्शयति । न भवत्यर्थ- पञ्चकं शतं समं इतो नाधिकं मासस्य संबन्धिनी वृद्धिं किल्बिषी । अन्यायेन परस्वग्रहणात्पापमर्थकिल्बिषं, महीयात् । नन्वशीतिभागो लघुः, द्विकशतग्रहणं गुरु, तदस्यास्तीत्यर्थकिल्बिषी।
. मेधा. कथमिमौ ब्राह्मणस्य लघुगुरुकल्पौ विकल्पेताम् । अत्र (२).अबन्धके त्वाह-द्विकमिति । पणानां शता- मेधातिथिगोविन्दराजौ तु पूर्ववृद्धया निर्वाहासंभवे त्पणयमित्येतत् ब्राह्मणात् । अर्थकिल्बिषी परस्वग्रहण- द्विकशतपरिग्रह इति व्याचक्षते । इदं तु वदामः--सबन्धदोषवान् ।
xमवि. केष्वशीतिभागग्रहणं बन्धकरहिते तु द्विकशतवृद्धिपरि. (३) यत्त मनुना विकल्पेनोक्तम्--'द्विकं शतं वा' ग्रहः। तदाह याज्ञवल्क्यः -'अशीतिभागो वृद्धिः स्यान्मासि इति तयवस्थितविकल्पत्वेनैवोक्तम् । +स्मृच.१५५ मासि सबन्धके । वर्णक्रमाच्छतं द्वित्रिचतुःपञ्चकमन्यथा ॥ . (४) सबन्धकविषयमेतदुक्तं पक्षद्वयं ब्राह्मणविषयं वेदान्तोद्गीतमहसो मुनेर्व्याख्यानमाद्रिये । तद्विरुद्धं नान्यवर्णविषयमिति सूचयन्नाह-द्विकमिति । नन्द. स्वबुद्धया च निबद्धमधुनातनैः ॥
+ममु. 'द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् ।
___वृद्धथुपरमावधिः . मासस्य वृद्धिं गृह्णीयाद्वर्णानामनुपूर्वशः ॥ कुसीदवृद्धिद्वैगुण्यं नात्येति सकृदाहृता ।
(१) ब्राह्मणादिवर्णक्रमेण चतुर्णा वर्णानां सकाशाद् धान्ये सदे लवे वाह्ये नातिकामति पश्चताम् ।। द्विकादयश्चत्वारः कल्पा यथासंख्येन ग्राह्यतयाऽनुज्ञायन्ते। (१) लाभार्थो धनप्रयोगः कुसीदम् । तत्र वृद्धिः । समं न पादेन वाऽर्धेन वाऽधिकम् । तदाधिक्येऽपि सपाद- अथवा प्रयुज्यमानं प्रयोक्तृसंबन्धि धनमेव कुसीदम् । द्विकं साईद्विकमिति द्विकादिव्यपदेशस्यानिवृत्तेराशङ्का- यदाऽहं स्वल्पं दत्वाऽधिकं ग्रहीष्यामीति धनं दीयते निवारणार्थ समग्रहणम् । यद्यपि नात्र संख्या संख्यान्तर- तत्कुसीदं, तत्र वृद्धिः। सा द्विगुणत्वं नातिकामति । व्यपदेशं निवर्तयति । इदमपि पूर्वेणाजीवतः कल्पान्तरं, तावदुत्तमणेन वृद्धयर्थ धनं दत्तवताऽधमर्णाग्रहीतव्यं, यस्य वा महते धर्माय गृहारम्भो, राजा च नातिधार्मिक यावन्मूलधनं द्विगुणं प्रविष्टम् । ननु वृद्धेद्वैगुण्यं श्रूयते । स्तत्रायं विधिः। येऽसाधुभ्योऽर्थमादायेति न्यायेन । मूलेन सह त्रिगुणं प्राप्नोति । नैवम् । गुणोऽवयव उच्यते। समामिति पाठान्तरम् । संवत्सरं यावदेषा वृद्धिर्न परतो- स तावदवयविनमपेक्षते । प्रकृतं च धनम् । अत: ऽपि । महत्त्वात् द्वैगुण्यं स्यात् ।
मेधा. + मच. ममुवद्भावः। ' (२) द्विकं द्वौ वृद्धिीयते यस्मिन्मूलधने तथा । (१) मस्मृ.८।१५१, मेधा. हृता (हिता) अप्याहृतेति * गोरा. मेधावत्। ४ विर., मच., विता. मविगतम्।
पाठान्तरम् । मिता,२।३९ हृता (हिता); अप.२।३९ मिता. +शेष मविवत् । गोरा. मेधावत्पदार्थाः।
वत् ; मभा.१२।२८ मितावत् , पू.मवि. मितावत् ; व्यक. (१) मस्मृ.८।१४२, मेधा. समामिति पाठान्तरम् । ११० स्मृच.१५८:१६० मितावत् ; विर.१७; पमा. व्यक.१०७ स्मृच.१५५ च शतं समम् (शतमेव च); विर. २२६ उत्त.:२२८ मितावत् , पू.; विचि.११; स्मृचि.९ ८ कं च (ष्कं वा); पमा.२२१ समम् (तथा); विचि.४; विष्णुः; नृप्र.१८सवि.२२८ मितावत्, पू. चन्द्र.६ स्मृचि.७; नृप्र.१८ शतं समम् (धनं स्मृतम्); सवि.२२२ उत्त.; वीमि.२।३९; ब्यप्र.२२९ उत्त.: २३० मितावत् , समम् (तथा) मनुपुर्व (मानुपूर्व्य); ब्यप्र.२२७; सेतु.४; पू.; व्यउ.७६ मितावत् ; व्यम.७५ उत्त.: ७६ मितावत्, प्रका.९२ स्मृचवत् समु.७९ स्मृचवत्। विव्य.२२. पू. विता.४८६ उत्त:४८८ पू. सेतु.९-१० नाति (वाति);
१द्विशता. २ जिव, ३ मासमनु. ४ कोऽपि. ५ यथा प्रका.९४ मितावत् ; समु.८१ मितावत् ; विन्य.२४. मात्रान्यत्वेऽपि संशान्तरन्यप. ६ त्त्वादिकत्त्वादै.
१ यदायं.