________________
१५३६
र व्यवहारकाण्डम्
।
अभावेऽर्थहरा ज्ञेया निर्बीजान्योन्यभागिनः॥ संसृष्टिनां ।' शुश्रूषणे रता । कृता वाप्यकृता वापि पितुर्धनहरी तु मृतानामर्थ संसृष्टा आदद्युः, एतेषामभावे पृथक्स्थान- सा॥' कृता पुत्रिकात्वेन भाषिता । बृहस्पतिः-'भार्या स्थिता अप्यसंसष्टिन आदधुः। यदि च संसष्टिनां मध्ये सुताविहीनस्य तनयस्य मृतस्य च । माता ऋक्थहरी कश्चिन्निरन्वयः प्रेयात्तदा तस्याथै संसृष्टिन एव गृह्णीयुः, ज्ञेया भ्राता वा तदनुज्ञया ॥ मनु:-'अनपत्यस्य पुत्रस्य सति अन्वय एव । बृहस्पतिः-'विभक्तो यः पुनः पित्रा माता दायमवाप्नुयात् । मातर्यपि मृतायां च पितुर्माता भ्रात्रा वैकत्र संस्थितः। पितृव्येणाथवा प्रीत्या स तु हरेद्धनम् ॥ पिता हरेदपुत्रस्य ऋक्थं भ्रातर एव वा। संसृष्ट उच्यते ॥' अत्र विभागानन्तरमेकत्रावस्थानमुप- त्रयाणामुदकं कार्य त्रिषु पिण्डः प्रवर्तते ॥ चतुर्थः संप्रयुक्तं, न तु पित्राद्यादरः। परस्परव्य भिचारात् । अतो दातैषां पञ्चमो नोपपद्यते । अनन्तरः सपिण्डाद्यस्तस्य मात्रादिनापि संसृष्टः संसृष्टी स्यात् । स्मृसा.१३८-४० वैतद्धनं भवेत् ॥ शंखलिखितौ-'अपुत्रस्य स्वर्यातस्य - हलायुधे अपुत्रधनाधिकारः-तत्र मनु:-'संस्थित- भ्रातृगामि द्रव्यं, तदभावे मातापितरौ लभेतां, पत्नी वा ख्यानपत्यस्य सगोत्रात्तन्तुमाहरेत् । तत्र यहक्थजातं स्यात्त- ज्येष्ठा, सगोत्रशिष्यसब्रह्मचारिणः। त्तस्मै प्रतिदापयेत् ॥ अस्यायमर्थः-अनपत्यस्य मतस्य ____ यच्च 'अपुत्रधनं पत्न्य भिगामी'त्यादि विष्णुवाक्येन भार्या सगोत्रात्तन्तं पुत्रमुत्पाद्य तस्मै ऋक्थमर्पयेत् । न भ्रातृसद्भावेऽप्यपुत्रधनं पल्यभिगामीत्यादि प्रतिपादितं, तु स्वयं गृह्णीयात् । एतेनानियुक्तायाः पुत्रमुत्पादयितुम- तदपत्रा शयनं भर्तुरित्यादि वृद्धमनुवाक्यपालोचनया.. निच्छन्त्याः पन्याः न भर्तृधनभागितेति प्रतिपादितम् ।। भर्तृशयनपरिपालनश्राद्धकरणादिगुणोपेता या पत्नी तद्वियादृशी पत्नी भर्तृधनं गृह्णीयात् तामाह मनुः --'अपुत्रा पयम् । या चैवंविधा न भवति तस्यां विद्यमानायामपि शयनं भर्तुः पालयन्ती व्रते स्थिता । पत्न्येव दद्यात्तत्पिण्डं भ्रातृगाम्येव तद्धनम् । यच्च----'भरणं चास्य कुर्वीत कृत्स्नमथ लभेत च ॥' बृहस्पतिः-'आम्नाये स्मतितन्त्रे स्त्रीणामाजीवितक्षयात् । रक्षन्ति शय्यां भर्तुश्चेदाच्छिन्द्यु. च लोकाचारे च सूरिभिः । शरीराधैं स्मृता जाया पुण्या- रितरासु तत् ॥' इति भरणमात्र शंखेनोक्तं तद्वैधव्यव्रतापुण्यफले समा ॥ यस्य नोपरता भार्या देहाधै तस्य दिरहितव्यभिचारिणीमात्रविषयम् । यच्च याज्ञवल्क्येन जीवति । जीवत्यर्धशरीरेऽथै कथमन्यः समाप्नुयात् ॥ पितरौ भ्रातर' इति भ्रातृसद्भावे पित्रोरधिकार उक्तः स सकुल्यैर्विद्यमानस्तु पितृमातृसनामिभिः । अपुत्रस्य पितृपितामहार्जितधनविषयः । यत्पितद्रव्याविरोधार्जितं प्रमीतस्य पत्नी तद्भागहारिणी ।। पूर्व प्रमीताग्निहोत्रं तत्पित्रोः सद्भावेऽपि भ्रातणामेव । देवल:-'ततो दाय. मृते भर्तरि तद्धनम् । विन्देत्पतिव्रता नारी धर्म एष मपुत्रस्य विभजेरन् सहोदराः। तुल्या दुहितरो वापि सनातनः ।। जङ्गमं स्थावरं हेम कुप्यधान्यरसाम्बरम् । ध्रियमाणः पितापि वा ॥ सवर्णा भ्रातरो माता भार्या चेति आदाय दापयेत् श्राद्धं मासषाण्मासिकादिकम् ॥ पितृव्य- यथाक्रमम् । एषामभावे गृह्णीयुः कुल्यानां सहवासिनः॥' गुरुदौहित्रान् भ्रातृस्वस्रीयमातुलान् । पूजयेत्कव्य. | 'अपुत्रस्य धनं पल्यभिगामि, तदभावे दुहितृगामि, पूर्ताभ्यां वृद्धानाथातिथीन् स्त्रियः॥ तत्सपिण्डा बान्धवा
तदभावे पितृगामि, तदभावे मातृगामि, तदभावे भ्रातृये तस्याः स्युः परिपन्थिनः। हिंस्युर्धनानि तान् राजा चौर- गामि, तदभावे भ्रातृपुत्रगामि, तदभावे बन्धुगामि, तददण्डेन शातयेत् ॥' मनुनारदौ--'पुत्राभावे तु दुहिता भावे सकुल्यगामि, तदभावे सहाध्यायिगामि, तदभावे तुल्यसंतानदर्शनात् । पुत्रश्च दुहिता चोभौ पितुः संतान- | ब्राह्मणधनवजै राजगामि । कारकौ ॥ मनु:-'यथैवात्मा तथा पुत्रः पुत्रेण दुहिता दुहितृदौहित्रानन्तरं बृहस्पतिः- तदभावे भ्रातसमा। तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ॥ रस्तु भ्रातृपुत्राः सनाभयः । सकुल्या बान्धवाः शिष्याः इदं च.पल्यभावे वेदितव्यम् । बृहस्पतिः-'अङ्गादङ्गा- श्रोत्रियाश्च धनार्हकाः ॥ मृतोऽनपत्योऽभार्यश्चेदभ्रासंभवति पुत्रवदुहिता नृणाम् । तस्याः पितृधनं तृपितृमातृकः । सर्वे सपिण्डास्तद्दाय विभजेरन्यथांशतः।। वन्यः कथं गृहीत मानवः ॥ सदृशी सदशेनोढा साध्वी समुत्पन्नाद्धनादधै तदर्थ स्थापयेत्पृथक् । मासषाण्मासिक