________________
दायभागः-मृतापुत्रधनाधिकारक्रमः श्राद्धे वार्षिके च प्रयत्नतः ॥ बहवो ज्ञातयो यत्र सकुल्या | मनुः 'बालदायादिकं ऋक्थं तावद्राजानुपालयेत् । यावत्स बान्धवास्तथा । यो ह्यासन्नतरस्तेषां सोऽनपत्यधनं हरेत् ॥' | स्यात्समावृत्तो यावद्वातीतशैशवः ॥' विष्णुः-'बालाआपस्तम्बः-'पुत्राभावे यः प्रत्यासन्नः सपिण्डः, तदभावे नाथस्त्रीधनानि राजा परिपालयेत् ।' कात्यायन:-'प्रोषिआचार्यस्तदभावे अन्तेवासी, ऋत्विग्वा हत्वा तदर्थेषु | तस्य हि यो भागो रक्षेयुः सर्व एव तम् । बालधर्मकृत्येषु प्रयोजयेत् दुहिता वा । बौधायन:--'प्रपि- | पुत्र मते रिक्थ रक्ष्यं तत्तैस्तु बन्धुभिः ॥ पोगण्डात्परतामहः पितामहः पिता स्वयं सोदर्या भ्रातरः सवर्णायाः | तस्तं तु विभजेरन् यथांशतः ॥' पोगण्डात्परतः पुत्रः पौत्रः प्रपौत्रः तानविभक्तदायान् सपिण्डानाच- षोडशवर्षादूर्ध्वमिति यावत् । विष्णुः- 'यश्चार्थहरः क्षते । विभक्तदायान् सकुल्यानाचक्षते । सत्सु सपिण्डेषु | स पिण्डदायी स्मतः । यो यस्यार्थमाददीत स तस्य श्राद्धं तद्गामी ह्यों भवति । सपिण्डाभावे सकुल्यः। तदभावे | कुर्वीत । पिण्डं च त्रिपुरुषं दद्यात् ।' वृद्धमनुः-'भ्राता आचार्योऽन्तेवासी ऋत्विग्वा हरेत् । तदभावे राजा।' वा भ्रातृपुत्रो या सपिण्डः शिष्य एव वा । स सपिण्डक्रियां नारदः-'अभावे दुहितृणां च सकुल्या बान्धवास्तथा । कृत्वा कुर्यादभ्युदयं ततः॥ विष्णु:-'पुत्रः पितृवित्ताततः सजात्यः सर्वेषाममावे राजगामि तत् ॥ अन्यत्र ब्रा- लाभेऽपि तत्पिण्डं दद्यात् । वानप्रस्थधनमाचार्यो गृहीह्मणात् किन्तु राजा धर्मपरायणः । तत्स्त्रीणां जीवनं । यात् शिष्यो. वा। याज्ञवल्क्यः --'वानप्रस्थयतिब्रह्मदद्यादेष दायबिधिः स्मृतः॥' याज्ञवल्क्यः-पत्नी दुहितर- चारिणामक्थभागिनः । क्रमेणाचार्यसच्छिष्यधर्मश्चैव पितरौ भ्रातरस्तथा। तत्सुतो गोत्रजो बन्धुः शिष्य- भ्रात्रेकतीर्थिनः॥ धर्मभ्राता प्रतिपन्नो भ्राता, एकतीर्थी सब्रह्मचारिणः । एषामभावे पूर्वेषां धनभागुत्तरोत्तरः ॥' सहाध्यायी। ......... स्मृसा.१४०-४४ अत्रेदं शास्त्रार्थतत्त्वम् । पत्नीमारभ्य श्रोत्रियपर्यन्तमपुत्र- तत्रैव संसृष्टिविभाग:-तत्र मनु:--'विभक्ताः ब्राह्मणधनं, राजपर्यन्तं वाऽपुत्रक्षत्रियादिधने अधिकारि- | सह जीवन्तो विभजेरन् पुनर्यदि । समस्तत्र विभागः त्वम् । विष्णुबृहस्पतियाज्ञवल्क्यैरस्य क्रमस्य मुक्तकण्ठ- | स्याज्ज्यैष्ठथं तत्र न विद्यते ॥ येषां ज्येष्ठः कनिष्ठो मभिधानात् । एतद्दर्शनाच्च शंखलिखितवचने व्यवस्था | वा हीयेतांशप्रदानतः । नियेतान्यतरो वापि तस्य कार्या 'अपुत्रस्य स्वर्यातस्य भ्रातृगामि द्रव्यं, तदभावे | भागो न लुप्यते ॥ सोदर्या विभजेरंस्तं समेत्य सहिताः मातापितरौ पत्नी वा ज्येष्ठे'त्येवंरूपे । देवलेनापि सोदरं समम् । भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः॥ प्रथममन्ते पत्नीमुपादाय यथाक्रममिति यदुक्तं तदपि अयमर्थः-संसृष्टानां पुनर्भागे ज्येष्ठय निबन्धनोद्धारादियाज्ञवल्क्याद्यक्तक्रमाभिप्रायं, न स्वीयपाठे क्रमाभिप्राय- कल्पनं त्यक्त्वा समांशकल्पनया विभागः कार्यः । यदि मिति बोद्धव्यम् ।
.. ....... तेषामेव मध्ये कश्चित्प्रव्रज्यादिना अनंशो भवति म्रियेत .. यत्तु नारदेन 'तत्स्त्रीणां जीवनं दद्यादिति तच्च | वा तदा तद्दायभागो असंसृष्टिनापि सोदरेण सापल्येन विवाहितेतरस्त्रीणामुन्नेयम् । देवल:- 'सर्वत्रादायिक | च संसष्टिना सोदराभिश्च भगिनीभिर्विभज्य ' ग्राह्यः। राजा हरेब्रह्मस्ववर्जितम् । अदायिकं तु ब्रह्मस्वं श्रोत्रि- बहस्पतिः-'विभक्ता भ्रातरो ये च संप्रीत्यैकत्र संस्थिताः। येभ्यः प्रदापयेत् ॥' अदायिक यथोक्तपत्न्यादिदाय- पुनर्विभागकरणे तेषां ज्यैष्ठ्यं न विद्यते ॥ यदि कश्चित् ग्राहकरहितम् । बौधायनः-'ब्रह्मस्वं पुत्रपौत्रघ्नं हन्यादे- प्रमीयेत प्रव्रजेच्च कथंचन । न लुप्यते तस्य भागः काकिनं विषम् । तस्माद्राजा च ब्रह्मस्वं नाददीत कथं- सोदरस्य विधीयते ॥ या तस्य भगिनी सा तु ततोऽशं चन ॥' परिषद्विषयं यद्ब्रह्मस्वमिति । शंखलिखितौ- लब्धुमर्हति । अनपत्यस्य धर्मोऽयमभार्यापितृकस्य च ॥ 'परिषद्गामि वा श्रोत्रियद्रव्यं न राजगामि, न हार्य राज्ञा | संसृष्टो बान्धवः कश्चिद्विद्याशौर्यादिनाधिकम् । प्राप्नोति देवब्राह्मणसंस्थितं, न निक्षेपोपनिधिक्रमागतं, न बालस्त्री- तस्य दातव्यो द्यशः शेषाः समांशकाः॥ नारदशंखौधनानि, एवं ह्याह-न हार्य स्त्रीधनं राज्ञा तथा बालधनानि 'भ्रातृणामप्रजः प्रेयात्कश्चिञ्चेत् प्रव्रजेत वा। विभजेरन् च । नार्याः षडागमं वित्तं बालानां पैतृकं धनम् ॥' | धनं तस्य शेषास्तु स्त्रीधनं विना ॥ भरणं चास्य कुर्वीत