________________
६१०
तेषां वृद्धि विशेषस्य विशेषवाक्येन विधानात् । विचि. १३ अथाप्युदाहरन्ति
राजानुमतभावेन द्रव्यवृद्धिं विनाशयेत् । पुना राजाऽभिषेकेण द्रव्यवृद्धिं च वर्जयेत् ॥ विष्णुः वृद्धिपरिमाणनियमः । अकृतवृद्धिः । अथोत्तमर्णोऽधमर्णात् यथादत्तमर्थ गृह्णीयात् । द्विकं त्रिकं चतुष्कं पञ्चकं च शतं वर्णानुक्रमेण प्रतिमासम् ।
सर्वे वर्णा वा स्वप्रतिपन्नां वृद्धिं दधुः । अकृतामपि वत्सरातिक्रमे यथाभिहिताम् ।
(१) यथाभिहितं धर्मशास्त्र इति शेषः । न च यथा प्रत्यर्थिना मध्यस्थेनार्थिना वाऽभिहिता तथा दद्यादिति । यथाभिहितमिति वचनार्थः कस्मान्न स्यादिति वाच्यम् । यत आह मनुः - 'कृतानुसारादधिका व्यतिरिक्ता न सिध्यति । कुसीदपथमाहुस्तं पञ्चकं शतमर्हति ॥ इति । यत्तु वैष्णववचने 'संवत्सरातिक्रमे' इत्युक्तं तद्याचितक विषयम् । *स्मृच. १५६ (२) अकृतामनवधारितां च यथाभिहितां वर्णक्रमेण प्रतिमासं प्रतिशतं द्विकादिरूपाम् । विर. १६ यो गृहीत्वा ऋणं पूर्व श्वो दास्यामीति सामकम् । न दद्याल्लोभतः पश्चात्तदहा वृद्धिमाप्नुयात् ॥ सममेव सामकम् । अवृद्धिकमिति यावत् । एतदुक्तं
व्यवहारकाण्डम्
* सवि., व्यप्र. स्मृचवत् ।
(१) वस्मृ. २।५२-५३.
(२) विस्मृ. ६ । १-२ व्यक. १०७ शतं (सर्व); विर.८ व्यकवत्; व्यप्र.२२८ मणीत् (मर्णकात्) पञ्चकं + (च).
३) स्मृ.६:३-५ का क्रमेण) भिद्दि (विहि); व्यक. १०९ हिताम् ( हिनम् ); स्मृव. १५६ दयु: ( दद्यात् ) वत्स (संवत्स) हिताम् (हितम् ); ममु. ८।१५२ विर. १६; विचि. १० सवि. २२५ दद्युः ( दद्यात् ) वत्स (संवत्स ); मच.८ । १५२ ( वृद्धिं दद्युरकृतामपि ); व्यप्र. २३२ ( अकृतामपि ० ); सेतु. ९ भिहि (विहि); प्रका. ९३ स्मृचवत्; समु. ७९ स्मृचवत्. अत्रोद्धृतेषु निबन्धग्रन्थेषु 'सर्वे वर्णा वा स्वप्रतिपन्नां' इत्यंशो नोपलभ्यते ।
(४) विस्मृ. ६।४० पूर्वं (सर्वं ) तदद्दा वृद्धिमा (तथा वृद्धिमवाप्नु); स्मृचं. १५५ ह्रा (ह); पमा. २२२३ स्मृचि.
भवति । प्रतिदानकालावधिमङ्गीकृत्य गृहीतमवृद्धिकमपि ऋणमवधेरनन्तरकालादारभ्य वर्धते एवेति ।
स्मृच. १५५
वृद्धयुपरमावधि:
'दीयमानं प्रयुक्तमर्थ उत्तमर्णस्यागृहतस्ततः परं न वर्धते ।
2
हिरण्यस्य परावृद्धिर्द्विगुणा । त्रिगुणा वस्त्रस्य । धान्यस्य चतुर्गुणा । रसस्याष्टगुणा । संततिः स्त्रीपशूनाम् ।
स्त्रीणां पशूनां च दास्यादीनां गोमहिष्यादिनां च पोषणासमर्थस्य कस्मैचित् क्षीरं व्यूटिं वा व्यवस्थाप्य पोषणसंतत्यर्थं प्रयुक्तस्य चिरावस्थाने संततिरेव वृद्धिर्न वृद्धयन्तरमित्यर्थः । विर. १८
किण्वकार्पाससूत्रचर्मवर्मायुधेष्टकाङ्गाराणामक्षया । अनुक्तानां द्विगुणा ।
ये तु कम्बलादयो हिरण्ये द्विगुणा वृद्धिरित्यादि धर्मशास्त्रेषु अनुक्तास्तेषां द्विगुणैव वृद्धि: । 'अनुक्तानां द्विगुणा' इति विष्णुस्मरणात् । चिरकालप्रदानेनाधमर्णो
* पमा, व्यप्र. स्मृचवत् ।
८; सवि. २२५ श्वो (यो) दहा वृद्धिमा (दा वृद्धिमवाप्नु); व्यप्र. २३१:२३२ चतुर्थपाद: व्यम. ७५ पूर्व (सर्व) तद वा ( तद्दिनात् ); विता. ४८२ पूर्वे (सर्व) मकम् (मके); प्रका. ९३ स्मृचवत् ; समु. ७९ दहा (दहो).
(१) विस्मृ. ६।१०६ विर. २१ (२) विस्मृ. ६।११-१५ त्रिगुणा... चतुर्गुणा (धान्यस्य त्रिगुणा वस्त्रस्य चतुर्गुणा); व्यक. ११० त्रिगुणा वस्त्रस्य (वस्त्रस्य त्रिगुणा ); विर. १८; विचि. १२ (हिर... तुर्गुणा० ); स्मृचि. ९ विचिवत्; सवि. २२७ (त्रिगुणं धान्यरसादिः); चन्द्र. ६ धान्य ... ष्टगुणा (चतुर्गुणा रसस्य); व्यप्र. २२९ (परा०) वृद्धिद्धिंगुणा (द्विगुणा वृद्धि:); व्यम. ७६ व्यप्रवत् ; सेतु. १०,३१५ (संततिः स्त्रीपशूनाम् ): ११ ( रसस्याष्टगुणा ); समु. ८९ व्यप्रवत् .
(३) विस्मृ. ६ | १६ चर्म (चर्मा) (वर्मा० ) अप. २।३९ कार्पा (कर्पा ) रा ( रका); व्यक. ११०३ स्मृच. १६१; विर. १९; पमा. २२९; सवि. २२९ सूत्र ( मात्र ); व्यप्र. २३१; विता. ४८८ ( किण्व... युध ० ); प्रका. ९४; समु.८१.
(४) विस्मृ. ६।१७; अप. २ ३९ नां + (हि); व्यक. ११०; स्मृच. १६०; विर. १९; पमा. २२८; नुप्र . १९१
व्यप्र. २३०; समु.८१.