________________
ऋणादानम्-वृद्धिः तथोर्णा कार्पासः संवत्सरेण तृणशलाकं घृतलवण- द्विगुणा त्विष्यते वृद्धिः कृतकालानुसारिणी ।। गुडमष्टगुणम् ।
वज्रसाहचर्याच्छुक्तिरिति मुक्ताफलं लक्षणयोच्यते । । (१) तूले नवशस्यागमे द्वित्रादिभिरपि मासैनवशस्या- कात्यायनेन तु 'मणिमुक्ताप्रवालानाम्' इति वाचकगमे द्विगुणं धान्य भवतीत्यर्थः। यदि तूलागमे न दत्तं शब्देनोक्तम् । तदप्यत्र लक्षणानिश्चये कारणम् ।। तदा त्रिगुणमेव, न ततः परं वर्धते । तथोणेति, धान्य
स्मृच.१६० वदूर्णा कार्पासोऽपि वर्धते इत्यर्थः । शलाका ईषिका, ताम्रायःकांस्यरीतीना पुणः सीसकस्य च । तृणादिषु संवत्सरेणाष्टगुणा वृद्धिरित्यर्थः। विर.१२ त्रिगुणा तिष्ठते वृद्धिः कालाच्चिरकृतस्य तु ॥ (२) धान्यं तु प्रतिवर्ष द्विगुणं भवति । चन्द्र.८ दन्तचर्मास्थिशृङ्गाणां मृन्मयानां तथैव च । वसिष्ठः
अक्षया वृद्धिरेतेषां पुष्पमूल फलस्य च ।। वृद्धिग्रनिन्दा
अक्षया मलप्रतिदानाभावे शतगुणाऽपि वर्धत समर्घ धनमादाय महाघ यः प्रयच्छति। ' एवेत्यर्थः।
स्मृच.१६१ स वै वार्धषिको नाम ब्रह्मवादिषु गर्हितः ।। 'द्विगुणं हिरण्यं त्रिगुणं धान्यम् । धान्येनैव ब्रह्महत्यां च वृद्धिं च तुलया समतोलयत् । रसा व्याख्याताः । पुष्पमूलफलानि च । तुलाधृतअतिष्ठत् भ्रूणहा कोट्यां वाधुषिः समकल्पत॥इति॥ मष्टगुणम् । ___ वृद्धिपरिमाणनियमः
(१) इति तद्यत्र देशे त्रिगुणं देयमवतिष्ठते काम वा परिलुप्तकृत्याय पापीयसे दद्यात । तद्विषयं दरिद्राधमर्णविषयं वा। स्मृच.१६० वसिष्ठवचनप्रोक्तां वद्धिं वार्धषिके शण। (२) रसा इक्षुरसादयः, तेऽपि त्रिगुणा इत्यर्थः । एवं पञ्च माषास्तु विंशत्या एवं धर्मो न हीयते ॥ पुष्पादीनि । तुलाधृतं कर्पूरादि । एतद् वृद्धयन्तरावरुद्धविंशतिः पलानाम् । विर.६ तुलाधृतान्यविषयम् ।
विर.१९ द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं स्मृतम्। (३) इयमप्यष्टगुणता सुवर्णादिव्यतिरिक्तविषया । मासस्य वृद्धिं गृह्णीयात् वर्णानामनुपूर्वशः ॥ ४ व्यप्र. स्मृचवत् । वृद्ध्य परमावधिः
(१) स्मृच.१६०; पमा.२२७ च्चिर (न्तर); स्मृचि. वनशुक्तिप्रवालानां हेम्नश्च रजतस्य च।।
९ प्रायः (म्राणां) तु (च); नृप्र.१९ तु (च); व्यप्र.२२९च्चि
(चि)ते (तो); ब्यम.७६ ते (तो); विता.४८७ तिष्ठ (विष्य) (१) वस्मृ.२१४६ धनमादाय (धान्यमुद्धृत्य); मभा.१०।
च्चिर (ब्धिर); प्रका.९४; समु.८० तिष्ठ (विष्य). २४ मादाय (मुद्धत्य); नाभा.२१९४.
(२) स्मृच.१६१७ पमा.२२९, सवि.२२९, व्यप्र. (२) वस्मृ.२।४६ (क) ल्प (म्प) : (ख) ब्रह्म...
| २३१; विता.४८८ दन्तचर्मा (चर्मवर्मा); प्रका.९४ दन्त वृद्धिं ( वृद्धिञ्च भ्रूणहत्यां) समकल्पत (न्यक्पपात ह); नाभा. २९५ तोल (धार). (३) वस्मृ.२।४७ (क) दद्यात् (३) वस्मृ.२१४८-५१ धृत (घृत); मिता.२।३९ धृत (दद्याताम् ) मभा.२०१२४ दद्यात् (दद्याताम् ).
(घतं त्रितय), निर्णयसागरमुद्रितपुस्तके तु नार्य पाठभेदः, (४) वस्मृ.२१५५ (ख) पा (षां); अप.२।३७ व्यक.११० मभा.१२१२८; गौमि.१२।२८ पुष्प (वृक्ष); (=); व्यक.१०६ एवं (मिति); स्मृच.१५८ उत्त.; विर.६ व्यकवत् ; विचि.३ षा (षां) एवं (मेवं); सवि.
स्मृच.१६० (द्विगुणं हिरण्यं०); विर.१८ त्रिगुणं + (च); २२१-२२२ मनुः सेतु.३ चन (चने) शेषं विचिवत् ; प्रका.
पमा.२ २६ फलानि (फलादीनि) धृत (घृत); विचि.१३ १५ उत्त. समु.७९ मनुः; विव्य.२१ एवं (मेवं). मूलफला (फलमूला); नृप्र.१८ धान्ये ... ख्याताः (रसा (५) चस्मृ.२१५४; अप.२।३७.
अपि त्रिगुणाः); सवि.२२७ (धान्येनैव रसा व्याख्याताः पुष्प. (६) स्मृच.१६० द्वि (त्रि); पमा.२२७ हेम्नश्च (रत्नस्य) फलानि च) स्मृत्यन्तरम् ; व्यप्र.२२९; व्यउ.७६ (तुलाधूत्विष्य (दाप्य) कृत (कृता); स्मृचि.९; नृप्र.१९ वि (ही) | नमष्टगुणम् ०); ब्यम.७६ (=)(द्विगुणं...ख्याता:०); सेतु. कृत (कृता); व्यप्र.२२०; प्रका.९४ स्मृचवत् ; समु.८०. ११:३१५ (तुलाधृतमष्टगुणम् ); समु.८१.