________________
૬૦૮
|
प्रयुज्यते तस्मिन्काले अदीयमानं वर्धत इति । वाह्यः प्रापणनिमित्तं यथा बलीवर्दादिभिः कस्यचिद्धान्यं प्रापयति अमुष्मिन्कालेऽस्य शुल्कमदीयमानं वर्धत इति । एतेषु यत्कुसीदमुपरि सवृद्धिकं दातव्यमिति प्रयुक्त मित्यर्थः । तत्पञ्चगुणत्वं नातिवर्तते । पशूपजग्रहणेनैव सिद्धस्य लोम्नः पुनर्ग्रहणं मयूरपत्रकृतानामपि ग्रहणार्थम् । “पक्षाणां पत्ररोमाणामग्ने ब्रूहि मया श्रुतम्' इति श्रुति`दर्शनात् । ‘चिरस्थाने द्वैगुण्यं प्रयोगस्य' इत्यत्रैव वक्तव्यमिति चेत् नैष दोषः - एषां चक्रवृद्धिप्रयोगाभावज्ञापनार्थ इहोपदेश इति । पञ्चगुणमित्यनेन सिद्धे नातिग्रहणं प्रयोगान्तरे अतिक्रमणसूचनार्थम् ।
सभा.
व्यवहारकाण्डम्
'
(२) पशोरुपजातं पशूपजं घृतक्षीरादि । ऊर्णाकम्बलचामरवालव्यजनादि लोम । क्षेत्रशद : क्षेत्रभोगः । वाह्यं बलीवर्दादि । बाह्यमिति प्रायेण पठन्ति तत्राप्येष एवार्थः । एतेषु पशूपजादिषु प्रयुक्तेषु तत्कुसीदं यावत् पञ्चगुणं वर्धते पञ्चगुणतां नात्येति । अपर आहपशूपजादिषु मूलत्वेन कल्पितस्य द्रव्यस्य तदानीमप्रदाने यावत्पञ्चगुणं वर्धते, धर्म्यया च वृद्धया पञ्चगुणतां नास्येति । *गौमि. वर्धते । दित्सतोऽवरुद्धस्य च । (१) विश्वासार्थं यदाधीयते कांस्याभरणादि स आधिः । स चेदुपभुक्तः प्रयुक्तोऽर्थो न वर्धते । भोग `एव तत्र वृद्धिरिति । धनिने धनं दातुमिच्छतोऽधमर्णस्य | धनं न वर्धते । धनी वृद्धिलोभाद्याजेन न गृह्णाति चेत्तस्मिन्नेव दिवसे परहस्ते स्थाप्यं तदारभ्य वृद्धिर्न वर्धते । तथा यो दित्सन्नधमणों राजादिनाऽवरुद्धस्तस्यापि दातुमसमर्थस्य द्रव्यं तत आरभ्य न वर्धते ।
1
1
I
गौमि.
X अयं पक्ष: ' मस्करिभाष्ये ' समुपलभ्यते । * विर. गौमिगतम् ।
(१) गौध. १२/२९-३०१ मभा गौमि . १२/२९-३०; स्मृच.१५७ घंते (थेंत) ते + (वस्त्रालङ्कारादिः ) ( दित्स ... च० ); विर. २१; पमा. २२५ ते + ( वस्त्रालङ्कारादिः ) ( दित्स .... च० ); विचि. ११ ( न वर्धतेऽवरुद्धस्य ऋणम् ); सवि. २२६ (दित्स ... च०); चन्द्र. ९; व्यप्र. २३४ पमावत् ; सेतु. १५; प्रका. ९३ स्मृचवत् समु.८० स्मृचवत् विव्य. २४ वर्धते ऽवरुद्धस्य ).
x मभा.
(२) एवमवरुद्धस्य च निःस्वो भूत्वा देशान्तरगतस्येत्यर्थः । चकारः पूर्वविशेषणाशङ्का मा भदिति । तद्दिवसादारभ्येति द्रष्टव्यम् । केचिद्राजादिना निगडबन्धनमाहुः तत्र भूमिदेवाः प्रमाणम् | (३) भुक्तो गोप्याधिर्यस्य धनस्य, स न वर्धते । धनं दित्सतोऽधमर्णस्य वृद्धिर्न भवति । तथावरुद्धस्य गृहीतमृणं मोक्तुमवरुद्धस्याधमर्णस्यावरोधनदिनावधि वृद्धिर्न देया भवति ।
+ विर. २१
हारीतः
धर्म्या वृद्धिः । वृद्धयुपरमावधिः ।
आधिं विना लग्नकं वा प्रयुक्तं बन्धकाद्विना । साक्षिलेख्यविहीनं तु विसंवादे न सिध्यति ॥
पुराणपञ्चविंशत्यां मासे अष्टपणा वृद्धि: । एवं सद्विमासैश्चतुर्भिर्वर्षैर्द्वत्वमायातं संतिष्ठते । एष धर्म्या वृद्धि:, नानया धर्मात् च्यवते ।
पुराण: षोडशपणाः । द्विपर्यागतं द्विगुणीभूतम् । एवं प्रतिमासं द्विकं शतं भवति । संतिष्ठते न पुनर्वर्धते । एतदुभयमपि अधमर्णब्राह्मणविषयम् । पुराणे पणिकं मासमित्येके ।
वि.
(१) एतत्. संकरजात्यधमर्णविषयं चार्तुवर्ण्यं द्विकशतादीनां धर्म्यत्वाभिधानात् । विर. ११ (२) इति हारीतवचनाच्च 'पुराणे पणम्' इति बृहस्पतिवचनाच्च, एकस्मिन् मासे पुराणे पणो वृद्धि रित्यर्थः । यत्र देशे यथा वृद्धयाचारस्तत्र तथैव वृद्धिः ।
चन्द्र.८
तू तु द्विगुणं धान्यं त्रिगुणमेव वर्धते । X शेषं गौभिगतम् । + चन्द्र. विरवत् ।
(१) स्मृच. १३७; प्रका. ८५; समु. ७३.
(२) व्यक. १०६ त्वमायातं (पर्यागतं ) यि (र्म); विर. ८ त्वमायातं (पर्यागतं ); विचि. ४ संतिष्ठते ( सत्तिष्ठेत ) यि (र्म); वामि २।३९ से अष्ट (सेनाष्ट) (वर्षे: ०) शेषं विरवत्; सेतु.४-५ सद्वि ( षड्भिः) सै: + (चतुः) छते (ठेत् ) नान (नैन); विव्य. २२ अष्ट (साष्ट) त्वमायातं (पर्यागतं ) मांत (म:).
(३) व्यक. १०८ विर. ११० विचि. १४ समि (सइ); चन्द्र. ८ ( इत्येके०); सेतु. ५ : १३ णि ( लि).
(४) व्यक. १०८ विर. १२१ विचि. १३ तूले तु (तृणे) मेव + (च) (तथो... गुणम् ० ); चन्द्र ८ मेव + (च) (तथो ... गुणम्०); वीमि २ | ३९ (काले द्विगुणं धान्यं त्रिगुणमिव वर्धते ).