________________
सभा
यच्च मन:, इह वा अस्मिन् वा विषये बद्धं संसक्तम् । मनसो विषयासङ्गेन अनवस्थानात् । तत्संबन्धार्हान् सर्वान् पदार्थान् अभिनयेन दर्शयति । इह वा इह वेति । अस्मद्व्यतिरिक्तसर्वविषयेषु संसक्तं वर्तते । तत् तादृशं वः युष्माकं मनः, आ वर्तयामसि अस्मदभिमुखं कुर्मः । आवर्तितं च वो मनः मयि रमतां मदनुकूलार्थचिन्तापरं भवत्वित्यर्थः ।
व्यवहारसभा
अप्रतिवाद्येनं भ्रातृव्यो भवति य एवं वेद । चां मधुकमित्येते आस्येऽवधायापाम्फेनेनेत्येतं मनसानुद्रुत्य अन्ते स्वाहाकारेण निगीर्य राजन्वानहमराजकस्त्वमसीत्युक्त्वा विवदेत् पर्षदि राजनि चोत्तरवादी भवति ।
व्यवहारसभाया उत्पत्ति:
अथ पर्षदादिराजसभायां केनचिद्विवादे सति, अभयजय हेतुप्रयोगमाह - वचामिति । वचां मधुकमित्येते आस्ये, अवधाय स्थापयित्वा 'अपाम्फेनेन नमुचेः शिर' तस्या जातायाः सर्वमविभेदियमेवेदं भविष्यतीति ॥ इत्येतत् साम मनसा अनुद्रुत्य उच्चार्य, अन्ते मन्त्रान्ते,
'विराड् वा इदमग्र आसीत् ।
स्वाहाकारेण निगीर्य निगरणं कृत्वा, आत्मानं राजन्वानहं इत्युक्त्वा, अराजकस्त्वमसीति प्रतिवादिनं उक्त्वा, विवदेत् तेन सह विवादं कुर्यात् । तथा सति स वक्ता परिषदि राजनि चोत्तरवादी भवति इति ।
असा.
सोदक्रामत् सा गार्हपत्ये न्यक्रामत् ॥ गृहमेधी गृहपतिर्भवति य एवं वेद । सोदक्रामत् सा सभायां न्यक्रामत् ॥ यन्त्यस्य सभां, सभ्यो भवति य एवं वेद । सोदक्रामत् सा समितौ न्यक्रामत् ॥ `यन्त्यस्य समितिं सामित्यो भवति य एवं वेद ।। सोदक्रामत्, सामन्त्रणे न्यक्रामत् ॥ यन्त्यस्यामन्त्रणमामन्त्रणीयो भवति य एवं वेद ।।
२३
सासा.
अथातो वासो यस्यां संसद्यधीयानो वा भाषमाणो वा न विरुरुचुषेत तत्रैतामृचं जपेत् ।
व्यवहारसभा
अथ वीणोपास्तिकथनानन्तरं, यतः कारणात् फलोक्तिप्रसंगेन सभारञ्जनहेतुर्मन्त्रो बुद्धिस्थोऽतः कारणावाग्रसो वाचः सारभूतो मन्त्रोऽभिधीयत इति शेषः । यस्यां संसदि ये ग्रामा यदरण्यं याः सभा अधि भूम्याम् । विद्वत्सभायां, अधीयानो वेदशास्त्रगोष्ठीं कुर्वाणः पुरुषो ये संग्रामाः समितयस्तेषु चारु वदेम ते ।। राजसभायां वा लौकिकान्युचितवाक्यानि भाषमाणो वा, सं विशोऽनुव्यचलत् । तं सभा च समितिश्च न विरुरुचुषेत विशेषेण रुचिकरः सर्वजनानां रञ्जको यदि सेना च सुरा चानुव्यचलत् ॥ न भवेत्, तत्र तस्यां सभायां, रञ्जकत्व सिध्यर्थमेतां वक्ष्यमासभायाश्च वै स समितेश्च सेनायाश्च सुरायाश्च णामृचं जपेत् तन्मन्त्रपुरश्चरणादिकं कुर्यात्। *ऐआसा. प्रियं धाम भवति य एवं वेद ॥ ओष्ठापिधाना न कुलीदन्तैः परिवृता पविः । सर्वस्यै वाच ईशाना चारु मामिह वादयेदिति वायसः ।। सर्वस्यै वाचो वेदशास्त्रलौकिकोक्तिरूपस्य सर्वस्यापि वचनजातस्य, ईशाना स्वामिरूपा वाग्देवता, मां सभारञ्जकोक्तिकामं, इहास्यां विद्वत्सभायां राजसभायां वा, चारु शोभनं सर्वरञ्जकं यथा भवति तथा, वादयेत् संभाषकोक्तिं प्रेरयतु । कीदृशी वाग्देवता । ओष्ठापिधाना न । उपमार्थी नकार । ओष्ठद्वयमपिधानं वस्त्रवदाच्छादनं यस्या जिव्हादिस्थानगताया वाग्देवतायाः सेयमोष्ठापिधा(१) ताबा. १०/७/३. (२) साबा.२।७१५. (३) ऐआ. ३/२/५. ( ४ ) ऐआ. ३।२।५.
विक्षितस्य कामप्रेर्विश्वेदेवाः सभासदः ॥ प्रथ सभां मे गोपाय । ये च सभ्याः सभासदः ।। तानिन्द्रियावतः कुरु । सर्वमायुरुपासताम् ।। प्राड्विवाक:
निर्षसाद धृतव्रत इति धृतव्रतो वै राजा न वा एष सर्वस्मा इव वदनाय न सर्वस्मा इव कर्मणे यदेव साधु वदेद्यत्साधु कुर्यात्तस्मै वा एष च श्रोत्रिय ह वै द्वौ मनुष्येषु धृतव्रतौ ।
(१) असं.८।१०।१-३,८.१३. (२) असं . १२।१।५६. (३) असं. १५।९।१-३ . (४) ऐब्रा. ३९।७. (५) तैब्रा. तैवा. १ २०१. (६) शा. ५|४|४|५.