SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ २४ व्यवहारकाण्डम् ना । ओष्ठयोराच्छादकवस्त्रसादृश्यमेव न तु मुख्यमाच्छा- | धृतव्रतौ व्रतानां कर्मणां धारयितारौ। राजा क्षत्रियः,स चाऽदकत्वमित्यभिप्रेत्योपमार्थो नकारः पठितः । कुलीदन्तै- भिषकादिगणयुक्तः 'स मंधाभिषिक्तो राजा भवति' इति र्वज्रवद्धनीभूतैरन्तरालच्छिद्ररहितैर्दन्तैः, परिवृता परितो शङ्खवचनात् । ब्राह्मणश्च बहुश्रुतः । सत्यपि ब्राह्मणस्य वेष्टिता वाग्देवता । दन्तानां विरलत्वे सत्युच्चार्यमाणा प्राधान्ये राज्ञः पूर्वनिर्देशो बहुश्रुतत्वस्य ब्राह्मणविशेषणावर्णा आभासा भवन्ति । पविर्वज्रवत्तीक्ष्णशब्दोच्चारणे - र्थम् । राज्ञोऽपि बहुश्रुतत्वानुकर्षणार्थश्चकारः। ततश्च राज्ञो त्यन्त पटवी देवतेत्यर्थः । इत्येवमुक्तो यो मन्त्रः सोऽयं ऽपि बहुश्रुतत्वेन भवितव्यम् । ब्राह्मणस्य विशेषेणेति द्रष्टसवस्याः वाचः सारभूतोऽवगन्तव्यः। ऐआसा. व्यम् । बहुश्रुतः बह्वनेन श्रुतमिति । राजब्राह्मणी बह-. गौतमः श्रुताविति वक्तव्ये विसमासनिर्देशो राज्ञोऽप्यतिशयेन समाङ्गानि शौर्यादिगणयोगार्थः । ततश्च तौ धृतव्रतौ स्यातामिति 'नृपश्च पुरुषसभ्यगणकलेखकहेमाग्न्यम्बुप्रावि- शेषः । +मभा. वाकादिसाधनसंपन्नो व्यवहारं पश्येत् । कीदृशः प्राड्विवाको न्यायेऽधिकृतः प्राड्विवाकः स एष बहुश्रुतो भवति । लोकवेदवेदाङ्गवित् । रोजा प्राड्विवाको ब्राह्मणो वा शास्त्रवित्। वाकोवाक्येतिहासपुराणकुशलः।तदपेक्षस्तवृत्तिः । (१) उक्ताः साक्षिणः केन प्रष्टव्या इत्यत आह चत्वारिंशत्संस्कारैः संस्कृतः । त्रिषु कर्मस्वभिरतः। राजेति । पृच्छतीति प्राट्, पृष्टं विवेक्तीति विवाकः। पृच्छति षट्सु वा । सामयाचारिकेष्वभिविनीतः। वा असौ विवादिनं साक्षिणोवा, तदुक्तं च विचारयतीति (१) स एष इति परोक्षप्रत्यक्षोपदेशः । बहुश्रुतो प्राड्विवाकः । स राजैव भवेत्, श्रान्ते तस्मिन्नन्यकर्म- भवति संपद्यत इत्यर्थः । भवतिग्रहणं च यद्यप्येषां लोकाप्रवृत्ते, ब्राह्मणो वा शास्त्रवित् बहुश्रुत इत्यर्थः । मभा. दीनामीषद्विज्ञानं भवति किंचिदन्यदपि श्रुतं तथापि भव(२) विविच्य वक्तीति विवाकः । * गौमि. ' त्येवेत्येवमर्थ, अन्यथा स एष बहुश्रुत इत्येव सिद्धत्वात् । द्वौ लोके धृतव्रतौ राजा ब्राह्मणश्च बहुश्रुतः। लोकेति । लोकशब्देन लोकव्यवहाराः ग्राममर्यादादय अथ यद्यापद्विहिते कर्मणि कश्चिद्दोषापरिज्ञानाल्लोभाद्वा उच्यन्ते । वेदशब्देन उपवेदाः आयुर्वेदधनुर्वेदादय प्रसज्येत ततोऽसौ केन निवार्यः? राजब्राह्मणाभ्यामुपदेश- उच्यन्ते । द्वितीयेन वेदशब्देन चत्वारो वेदा उच्यन्ते । दण्डाभ्याम् । यतस्तावेव-द्वाविति । द्वाविति प्रकर्षवाची अङ्गशब्देन व्याकरण शिक्षाछन्दोविचितिकल्पसूत्रज्योन संख्यानिर्देशः द्विवचन निर्देशादेव द्वित्व सिद्धेः । अस्ति तिषनिरुक्तान्युच्यन्ते । विच्छब्दः प्रत्येकमभिसंबध्यते। चातिशयार्थः संख्यानिर्देशः। यथा-'अस्मिन् ग्रामे द्वावेव वेदविदित्यनेनैव वेदपाठोऽपि द्रष्टव्यः । स्मृत्यन्तरे अनब्राह्मणौ' इति । तत्र गम्यते, अन्येऽपि ब्राह्मणाः सन्ति, धीतवेदस्यान्यविद्याप्रतिषेधात् । यथाह मनु:--'योऽनद्वावेवाऽनुष्ठानपराविति । अत्रापि राजब्राह्मणयोरतिशयेन +गौमि. मभागतम् । धृतव्रतत्वार्थ, नान्येषां प्रतिषेधार्थम् । लोकग्रहणं वीप्साथै, (१) गौध.८४-११; मभा.शत् (शता); गौमि.८४. लोकसंघाते लोके राष्ट्र इत्यर्थः। अन्यथा सर्वकर्मणां लोका- १२ एष (एव) व्याख्यायामेष इति; स्मृच.१२६ मभावत् ; धिकारत्वादनर्थकमेवैतत् स्यादिति। एवं च यथा प्रतिराष्टं विर.६३२ एष (एव) लोकवेदवेदाङ्ग (वेदवेदाङ्गविद्या) राण राज्ञा भवितव्यं तथा बहुश्रुतेनापि भवितव्यमिति गम्यते। (राणेषु) सु वा (स) साम (सम) रिके (रे); पमा.२०७ दपेक्ष । (दवेक्ष) साम (सम) भिविनीतः (भिनिविष्टः विनीतः); दवि. *शेषं मभागतम्। ४४ एष (स्व) (लोक०) चत्वा (चाष्टाचत्वा) शत् (शता) सु (१) सवि.६४. गौतमधर्मसूत्रे नोपलभ्यते । (२) गौध.१३॥ वा (सु) साम...नीतः (सदाचारेषु विनीतः); विता.२८ एप २६; ब्यक.४ (ब्राह्मणो वा शास्त्रवित् ०); मभा.; गौमि. (एव) चत्वा (चाष्टाचत्वा) कर्मस्वभिरतः (कर्मस्वीज्याध्ययनदा१३।२६. (३) गौध.८।१; मेधा.८।३३७ मभा; गौमि. नव्वेभिनिरतः) षट्स वा (प्रतिग्रहयाजनाध्यापनसहितेषु षट्सु ८१ विर.६२५. | वा); प्रका.८०; समु.६ मभावत्.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy