SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ .-सभा ...... धीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्र- तन्मूला आचाराः समयाचाराः तेषु भवाः सामयाचा-- ' त्वमाशु गच्छति सान्वयः ॥ (मस्मृ.२११६८) रिकाः स्मार्ता धाः, तेषु अभिविनीतः पित्रादिभिः वाकोवाक्येति । वाकोवाक्यमुक्तिप्रत्युक्तिरूपं तर्कशास्त्र- सम्यक् शिक्षितः।। +गौमि. मित्यर्थः । तथा च मनु:-'यस्तर्कणानुसंधत्ते स धर्म वेद प्राड्विवाकमध्याभवेत् । नेतरः' इति । इतिहासो भारतरामायणम् । पुराण, यत्र अधिरुपरिभाव ऐश्वर्ये वा। आङ् आगमनार्थे । सृष्टिस्थितिसंहारा उच्यन्ते तत्पुराणं ब्रह्माण्डादि । एतेष्वपि एवमुक्तलक्षणं प्राइविवाकमुपर्यासीनमधस्थितश्चिरं वा कुशलः निपुणः अर्थेष्वेव, न पूर्वेष्विव ग्रन्थार्थयोः, गुणभूतः सन्नागच्छेत् कार्यार्थी । न तु प्राड्विवाकः स्वयं क्रियापदान्तरारम्भात् । एवं च न केवलं वेद एव पठितव्यः कार्यमुत्पाद्य आव्हयेदिति । तथा च मनु:-'नोत्पादअङ्ग च । तथा च स्मृत्यन्तरम्-'साङ्गो वेदोऽध्येतव्य: येत्स्वयं कार्यम्' इति । गौमि. इति । तदपेक्ष इति । तदक्षःवेदप्रसिद्धार्थानुवचनशीलः। सर्वधर्मेभ्यो गरीयः प्राइविवाके सत्यवचनम् । तवृत्तिः तद भिहितकर्मानुष्ठानपरः । चत्वारिंशतेति । ते च सर्वधर्मेभ्यः श्रुतिस्मृत्युपदिष्टेभ्यो धर्मसाधनेभ्यो गुरुवक्ष्यमाणाः गर्भाधानादयः, तेश्रोपेतः । वक्ष्यमाणत्वादेव तरं प्राड्विवाके व्यवहारद्रष्टरि यथाभूतार्थदार्शत्वमित्यर्थः। सिद्धे संख्या निर्देशः समुच्चयार्थी मा भूदिति, बहुवचनस्य प्राडविवाके वा सन्निहिते साक्ष्यादीनां यत्सत्यवचन मिति । प्रयोगात् त्रिप्रभृतिषु कृतार्थतेति । 'यस्य तु खलु संस्का *मभा. राणामेक देशोऽपि' इत्यत्रापिशब्दात्समुच्चयोऽपि गम्यत इति आपस्तम्बः चेत् न.एकदेशशब्दस्य संस्कारावयववाचित्वेनापि कृतार्थ बहवो न्यायनिर्णेतारः स्वप्रसङ्गात् । अत इह समुच्चयाभिधानात्तत्र एकदेशग्रह- विवादे विद्याभिजनसंपन्ना वृद्धा मेधाविनो णेन कतिपयसंस्कारग्रहण सिद्धिः। त्रिविति । तानि साङ्गा- धर्मेष्वविनिपातिनः । ध्ययनदानेज्यालक्षणानि । तेष्वभिरतः सततानुष्ठान- आर्थिप्रत्यर्थिनोविप्रतिषिद्धो वादो विवादः । तत्र शीलः । तद्वृत्तिरित्यनेनैवानुष्ठाने सिद्धे विशेषार्थः पुनरा- विद्यादिगुणसंयुक्ता निर्णतारः स्युरिति वाक्यशेषः । रम्भः।विशेषश्च अतिशयेन तत्सेवनं, अदृष्टार्थत्वज्ञापनं वा। विद्या अध्ययनसंपत् , अध्ययनसहितं शास्त्रज्ञानं वा । फ्टस्विति । याजनाध्यापनप्रतिग्रहैः सह पड़भवन्ति । एषा- अभिजनः कुलशुद्धिः। वृद्धाः परिणतवयसः । मेधाविनः मप्यदृष्टार्थत्वज्ञापनार्थः पुनरारम्भः । सामेति । सामयिकाः ऊहापोहकुशलाः। धर्मेषु वर्णाश्रमप्रयुक्तेषु, अविनिपातिनः स्मार्ताः उपनिबद्धाः । आचारिकाः शिष्टाचरिता: विनिपातः प्रमादः तद्रहिताः। पदार्थाः अनुपनिबद्धाः । तेषूभयविधेषु कर्मवभिविनीतः वसिष्ठः ज्ञात्वाऽनुष्ठानरतः। मभा. | राजमन्त्री प्राड्विवाको भवति । तस्य अपक्षपातितादिविधिः - (२) स एप इति वक्ष्यमाणनिर्देशः । लोकशब्देन | अथ व्यवहाराः । राजमन्त्री सदःकार्याणि लोकव्यवहारसिद्धा जनपदादिधर्मा उच्यन्ते, तेषां वेदाश्च- | कुर्यात् । द्वयोर्विवदमानयोन पक्षान्तरं गच्छेत् । त्वार ऋग्यजुःसामाथर्वाणः । अङ्गानि षट् । तेषां वेत्ता पाठतोऽर्थतश्च। वेदशास्त्रोपयोगीनि तर्कोक्तिप्रत्युक्तिरूपाणि | + शेषपदार्थाः मभावत् । ___ *गौमि. मस्करिभाष्यस्य द्वितीयकल्पानुसारिणी व्याख्या । वाक्यानि, यथा महाभारते–'कास्विदेकाकी चरति सूर्य (१) गौध.१३।२७; व्यक.१९; मभा.; गौमि.१३॥ एकाकी चरति' इत्यादीनि वाकोवाक्यम् । तदपेक्षः । २७; व्यसौ.१४. (२) गौध.१३॥३१; अप.२।३; व्यक. यान्येतानि लोकादीन्युक्तानि तान्यपेक्षत इति । तवृत्तिः १०; मभा.; गौमि.१३१३१, दवि.१५. (३) आध.२। तदभिहितानां कर्मणामनुष्ठाता । स्विति । याजना- २९५, हिध.२।२०. ध्यापनप्रतिग्रहैः सह घट कर्माणि तेष्वभिरतः । वाशब्देन । (४) वस्मृ.१६।१-५ (ख) न पक्षान्तरं (अत्र पक्षान्तरं न) पूर्वोक्तेषु नियमः । सामयेति । पौरुषेयी व्यवस्था समयः। धान (द्यान्त). व्य. का. ४
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy