________________
सभा
(१) नमः सभाभ्यः। सभादिभ्यो रुद्रदृष्टिः कर्त- 'निरिन्द्रिया स्त्री पुमानिन्द्रियवाँस्तस्मात्पुमाँसः व्येति तात्पर्यार्थः।
शुउ. सभां यन्ति न स्त्रियः। (२) सभारूपेभ्यो रुद्रेभ्यो नमः । सभायाः पतिभ्यो यद्ग्रामे यदरण्ये यत्सभायाँ यदिन्द्रिये । नमः।
*शुम. यदेनश्चकृमा वय यदप्सश्चकमा वयम् । गणाः वाताश्च
तदेकस्यापि चेतसि तदेकस्यापि धर्मणि । नमो गणेभ्यो गणपतिभ्यश्च वो नमः।
तस्य सर्वस्याँहसोऽवयजनमसि ॥ नमो बातेभ्यो व्रातपतिभ्यश्च वो नमः ।
व्यवहारसभा (१) गणः समूहः । व्रातमर्हन्ति ते वाताः गण- धर्माय सभाचरम् । विशेषाः।
. शुउ. (१) सभायां चरतीति तम् ।
शुम. (२) देवानुचरा भूतविशेषा गणास्तेभ्यो नमः ।। (२) धर्माभिमानिने सभायां नित्यं चरन्तं धर्मस्य गणानां पालका गणपतयस्तेभ्यो नमः । व्राता नानाजाती- प्रवक्तारम् ।
तैब्रासा. यानां संघास्तेभ्यो नमः । व्रातपालकाः व्रातपतयस्तेभ्यो
प्राड्विवाकः वो नमः।
xशुम. मर्यादायै प्रश्नविवाकम । वादिप्रतिवादिनौ
(१) कृतान् प्रश्नान्यो विविनक्ति ब्रूते, स प्रश्नयथा वा आयतां प्रतीक्षते। .. । विवाकः, तम् ।
शुम. यथा लोके पृच्छन्तं वादिनं प्रत्याभिमुख्येन नियतां (२) मर्यादायै शास्त्रार्थव्यवस्थाभिमानिन्यै, प्रश्नविवाचं वक्तुं प्रतिवादी सावधानः प्रतीक्षते। तैसा. वाकं परकीयप्रश्नं सम्यग्विविच्योत्तरस्य वक्तारम् । तैबासा. प्राड्विवाकः
व्यवहारसभा यास्त आतस्थुरात्मानं या आविविशुः परुः परः। यद्ग्रामे यदरण्ये यत्सभायां यदिन्द्रिये । तास्ते यक्ष्म विबाधन्तामुग्रो मध्यमशीरिव ॥ यच्छूद्रे यदर्ये यदेनश्चक्रमा वयम् ।
तत्र दृष्टान्तः-मध्यमशीरिव, मध्यमेन स्वकीयपरकीय- यदेकस्याधिधर्मणि तस्यावयजनमसि ।। पक्षपातरहितेन शास्त्रीयमार्गेण शेते वर्तत इति मध्यमशीः, सभायां पक्षपातादि ।
शुम. तादृशो राजा दुष्टान् प्रत्युग्रो भूत्वा यथा विनाशयति
वादिप्रतिवादिनौ तद्वत् ।
'नेच्छत्रु: प्राशं जयाति सहमानाभिभूरसि । सभा
प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥ यद्ग्रामे यदरण्ये यत्सभायां यदिन्द्रिये । सुपर्णस्त्वान्वविन्दत् सूकरस्त्वाखनन्नसा । यच्छूद्रे यदर्य एनश्चकमा वयम् ।
प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥ यदेकस्याधिधर्मणि तस्यावयजनमसि स्वाहा ॥
इन्द्रो ह चक्रे त्वा बाहावसुरेभ्यस्तरीतवे । यद्ग्रामे यदरण्ये यत्सभायां यदिन्द्रिये । प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥ यदेनश्चकृमा वयं यदप्सश्चकृमा वयम् ।
पाठामिन्द्रो व्याश्नादसुरेभ्यस्तरीतवे । यदेकस्यापि धर्मण्येतत्तदवयजामहे स्वाहा ॥ प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥
तयाहं शत्रून् साक्ष इन्द्रः सालावृका इव । * शुसा. शुमवत् । - तैसा. शुसा. शुमवत् ।
प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥ (१) तसं.४।५।४; कासं.१७।१३, कसं.२७।३; मैसं. (१) मैसं.४।७।४. (२) मैसं.१।१०।२. (३) शमा. २।९।५; शुमा.१६।२५, शुका.१७१३. (२) तैसं.३।२।९. ३०१६; तैया.३।४।२. (४) शुमा.३०।१० तैबा.३।४।६. (३) तैसं.४।२।६. (४) तैसं.११८।३. (५) कसं.९।४. (५) शुमा.२०११७. (६) असं.२१२७१-७.
तैसा.