SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सभा वेदाः कर्ता देवः, यासां अपां, मध्ये मध्यभागे, समुद्रमध्य इति व्यवहारसभा यावत्। तत्र स्थित्वा जनानां सत्यानृते सत्यं यथार्थभाषणं एति प्रतीची गारुगिव सनये तद्विपरीतमनृतं, उभे अवपश्यन् तत्कर्तुर्निग्रहार्थ अव - धनानाम् ।। युत्य परस्परसांकर्यपरिहारेण जानन् , याति गच्छति जायेव पत्य उशती सुवासा उषा हस्रव नि | पाशहस्तस्तत्रतत्र सन्निधत्ते। असा. रिणीते अप्सः ॥ सुप्रणीतिश्चिकितुषो न शासुः। (१) अभ्रातृकेव पुंसः पितनेत्यभिमुखी सन्तान- अयमग्निः, चिकितुषो न विदुषो धर्मशास्त्राभिज्ञस्य, कर्मणे पिण्डदानाय न पतिम् । गर्तारोहिणीव धनलाभाय शासुः शासनमिव, सुप्रणीतिः सुखेन प्रणेतव्यः । यथा दाक्षिणाजी । गर्तः सभास्थाणुर्गणातेः । सत्यसंगरो भवति। विद्वच्छासनं सर्वेष्वनुष्ठेयेषु तत्संशयनिर्णयाय नीयते तं तत्र याऽपुत्रा याऽपतिका सारोहति । तां तत्राक्षराघ्नन्ति | तद्वत् । ऋसा. सा रिक्थं लभते। नि. ३।५ अन्तः पश्यन्ति वृजिनोत साधु सर्व राजभ्यः (२) अभ्रातेव भ्रातुरहितेव, पुंसः पित्रादीन् प्रति, परमा चिदन्ति । . प्रतीची स्वकीयस्थानात् प्रतिनिवृत्तमुखी सती, एति | आदित्या अन्तः मध्ये प्राणिनां हृदि, प्रेरकतया वर्तगच्छति । यथा लोके भ्रातृरहिता योषित् स्वोचितवा- | मानाः सन्तो, वृजिना वृजिनानि पापानि, उत अपि च, सोऽलङ्कारादिलाभाय पितृन् एति । सति भ्रातरि स एव | साधु साधूनि पुण्यानि च प्राणिभिः कृतानि, पश्यन्ति उचितप्रदानादिना सम्यक् तोषयति । तदभावात् पितर- | जानन्ति । परमा चित् परमाणि दूरदेशावस्थितान्यपि, सर्वे मेव प्राप्नोति । तथा धनानां सनये गर्तारुगिव इत्यपरो | सर्वाणि दृश्यमानानि, राजभ्यो राज्ञामीश्वराणामादिदृष्टान्तः । गर्त इति गृहनाम 'कृदरो गर्तः' (नि.३।४।३) त्यानामात्यन्तिके समीपे वर्तत इति शेषः। ऋसा. इति तन्नामसु पाठात् । अत्रौचित्येन राजपुरुषैः न्याय- यो राजभ्य ऋतनिभ्यो ददाश । निर्णेतृभिश्च अधिष्ठितं स्थानमुच्यते तदारोहतीति गर्तारुक्। यो राजभ्यो राजमानेभ्यः ऋतनिभ्य ऋतस्य सत्यस्य यथा लोके, काचित् गतभर्तृका योषित्, धनानां स्वकीय- वा नेतुभ्यः आदित्येभ्यो, ददाश ददाति। ऋसा. रिक्थानां, सनये लाभाय, गर्तमागच्छति । तां तु सभ्याः विशां राजानमद्भतमध्यक्ष धर्मणामिमम् । विचार्य यदीयं रिक्थं लभते चेत् अक्षैः संताड्य तदीयं अग्निमीळे स उ श्रवत् । धनं वितरन्ति । ऋसा. विशां प्रजानां, राजानमीश्वरं, अद्भुतं महान्तं,धर्मणां राजा प्राड्विवाकः कर्मणां, अध्यक्ष अनुसंधातारं, इममग्निं, ईळे स्तौमि ।स यासां राजा वरुणो याति मध्ये सत्यानृते अव- उ स एवाग्निः, श्रवत् अस्मदीयां श्रुतिं शृणोतु । ऋसा. पश्यन् जनानाम् । (१) वरुणो, यासामपा, राजा स्वामी, मध्ये मध्यम- नमः सभाभ्यः सभापतिभ्यश्च वो नमः। लोके, याति गच्छति । किं कुर्वन् । जनानां प्रजानां, सत्यानृते सत्यं चानृतं चावपश्यन् जानन्नित्यर्थः। ऋसा. (१) ऋसं.११७३।१. (२) ऋसं.२।२७१३. (३) *सं. (२) राजा राजमानो वरुणः एतत्सज्ञः पापिनां निग्रह २।२७।१२. (४) ऋसं.८०४३।२४. (५) तैसं.४।५।३, कासं. १७।१३; कसं.२७।३; मैसं.२।९।४; शुमा.१६।२४; (१) ऋसं.१।१२४।७. (२) ऋसं.७।४९।३; असं.१।३३।२. | शुका.१७॥३. सभा
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy