SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ व्यवहारस्वरूपम् अग्निपुराणम् पञ्चमं दत्तमाख्यातं षष्ठं दत्तापहारकम् ॥ व्यवहारपदानि सप्तमं वेतनादानं संविल्लङ्घनमष्टमम् । व्यवहारं प्रवक्ष्यामि नयानयविवेकदम् । क्रयविक्रयानुशयौ नवमं दशमं तथा ॥ व्यवहारोऽष्टादशपदस्तेषां भेदोऽथ वै शतम् ॥ एकादशं तथा प्रोक्तं विवादः स्वामिपालयोः । ...., शुक्रनीतिः . स्वामिभृत्यविवादश्च द्वादशं समुदाहृतम् ॥ पूर्वपक्षः स्मृतः पादो द्वितीयश्चोत्तरात्मकः । त्रयोदशं समाख्यातं सीमाविवदनं बुधैः । क्रियापादस्तृतीयस्तु चतुर्थो निर्णयाभिधः ॥ | निरूपितं बुधैरत्र वाक्पारुष्यं चतुर्दशम् ।। ... अभियोगो द्विधा उक्तं पञ्चदशं तज्ज्ञैर्दण्डपारुष्यसंज्ञितम् । शङ्काऽसतां तु संसर्गादनुभूतकृतेस्तथा। स्तेयं षोडशमाख्यातमृषिभिस्तत्त्वदर्शिभिः ॥ . होढाभिदर्शनात्तत्त्वं विज्ञास्यति विचक्षणः ॥ पदं सप्तदशं नाम साहसं सद्भिरीरितम् । . मानसोल्लासः अष्टादशं समादिष्टं स्त्रीसङ्ग्रहणसंज्ञकम् ॥ - व्यवहारपदानि . एकोनविंशं संप्रोक्तं स्त्रीपुंधर्मो विचारकैः । प्रथमं स्याहणादानं निक्षेपस्तदनन्तरम् । दायभागाभिधानं च तत्स्याद् विंशतिमं पदम् ॥ अस्वामिविक्रयश्चैव तृतीयं परिकीर्तितम् ॥ एकविंशं तथा द्यूतं द्वाविंशं तु समाह्वयम् । संभूय च समुत्थानं चतुर्थ परिभाषितम् । व्यवहारपदान्येतान्याह सोमेश्वरो नृपः ।। . अभियोगो द्विधा '. (१) अपु.२५३११. (२) अपु.२५३।३१. (३) शुनी. ४।६५०. (४) शुनी. ४।५९८.(५) मासो.२।२०।१२६५ अभियोगो द्विधा ज्ञेयः शङ्कया प्रत्ययेन वा । . १२७३, १२६४. असत्संसर्गतः शङ्का प्रत्ययोऽन्याङ्गदर्शनात् ॥
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy