________________
व्यवहारकाण्डम्
मादा
कात्यायन:
फलकं प्रत्याकलितमुच्यते।न पुनर्जयपराजयावधारणरूपं, व्यवहारपदावान्तरभदाः
तस्य संप्रतिप्रत्युत्तरेऽपि सत्त्वात् , द्विपात्संप्रतिपत्तिष्विति द्विपदे साध्यभेदात्तु पदाष्टादशतां गते । वचनविरोधप्रसङ्गात् । तस्मात्कात्यायनवचनसमानार्थतैव अष्टादश क्रियाभेदात् भिन्नान्यथ सहस्रधा ॥ याज्ञवल्कीयस्यापि वचनस्य । अन्ये पुनरस्य वचनस्य
(2) क्रियाभेदात्साध्यभेदादित्यर्थः । अनेन व्यवहारा 'भाषोत्तरक्रियासाध्यसिद्धि भिः क्रमवृत्तिभिः । आक्षिप्तअप्यष्टसहस्रशो भिन्ना इत्यर्थादुक्तम् । 'शतमष्टोत्तरं चतुरंशस्तु चतुष्पादभिधीयते ॥ इति स्मृत्यन्तरवचनेन 'सहस्रशः' इत्येतयोर्बहुत्वप्रतिपादनमात्रपरत्वादविरोधः। समानार्थत्वं वर्णयन्ति । संप्रतिप्रत्युत्तरे तु साधनानिर्देशात्
स्मृच.२ | प्रतिज्ञार्थस्यासाध्यत्वाच्च न साध्यसिद्धिलक्षणः पादोऽ(२) एतानष्टादशपदानवान्तरानन्तभेदभिन्नान् प्रका- स्तीति द्विपात् संप्रतिपत्तिष्विति वचनविरोधोऽपि नास्तीति रान्तरेण द्वेधा उपसंगृह्णाति कात्यायनः- 'द्विपदे च वदन्ति । अत्र मते पादक्रमोऽपि स्मृत्यन्तरे दर्शितःसाध्यभेदात्तुं' इत्यादि।
पमा.२० 'भाषापादस्तु तत्राद्यो द्वितीयश्चोत्तरं तथा। क्रियापादस्तथा (३) सहस्रशो बहुश इत्यर्थः। व्यनि. चान्यश्चतुर्थो निर्णयः स्मृतः' इति ॥ स्मृच.१३ व्यवहारपादाः
(२) प्रत्याकलितरूपस्तृतीय उक्तः । सभापतिसभ्यापूर्वपक्षश्चोत्तरश्च प्रत्याकलितमेव च । दिविचारः प्रत्याकलितम् । न च तस्य व्यवहर्तृवादिप्रतिक्रियापादश्च तेनायं चतुष्पात्समुदाहृतः ॥ वादि निष्ठत्वाभावेन व्यवहारांशत्वाभाव इति वाच्यम् ।
(१) प्रत्याकलितम्-उत्तरस्वीकारानन्तरं विवदमा- विषयतासंबन्धेन तन्निष्ठत्वोपपत्तेः। व्यउ.३२ नयोः कस्यात्र क्रियोपन्यसनं न्याय्यमिति प्राड्विवाकादीनां मिथ्योक्ती स चतुष्पात्स्यात् प्रत्यवस्कन्दने तथा। विमर्शनम् । क्रिया लिखितादिप्रमाणं तन्निर्देशः क्रियापादः। प्रान्याये च स विज्ञेयो द्विपात्संप्रतिपत्तिषु ॥ विवादात्मकव्यवहारपर्यवसानभागतया प्रत्याकलितक्रिय
पितामहः योरपि व्यवहारत्वात् चतुष्पात्समुदाहृत'इत्युक्तम्।अत एव सोत्तरानुत्तरत्वेन व्यवहारो द्विधा मतः ॥ संग्रहकारेणापि पर्यवसानभागस्यापि व्यवहारत्वमुक्तम्
- उशना 'परस्परं मनुष्याणां स्वार्थविप्रतिपत्तिषु । वाक्यन्याय
व्यवहारपदानि व्यवस्थानं व्यवहार उदाहृतः' इति । केचित् उपन्यस्ते कार्यमुद्दिश्य यत्किञ्चिद्यः कश्चिद्राज्ञि वेदयेत् । प्रमाणे प्रमाणाभासशङ्कापनोदकं जयापजयनिर्णयफलकं पदं तदष्टादशधा विवादानां प्रकीर्तितम् ।। विमर्शनं प्रत्याकलितमाहुः । तन्मते पादसंख्यैव विवक्षिता
स्मृत्यन्तरम्. न' तुः क्रमः । प्रत्याकलितपादस्य तुरीयत्वापातात् । यत्तु
___ व्यवहारपादाः याज्ञवल्क्येनोक्तम् (यास्मृ. २८) 'तत्सिद्धौ सिद्धिमाप्नोति भाषोत्तरक्रियासाध्यसिद्धिभिः क्रमवृत्तिभिः । विपरीतमतोऽन्यथा' इति । तत्रापि सिद्धिशब्देन सिद्धि- | आक्षिप्तचतुरंशस्तु चतुष्पादभिधीयते ॥
भाषापादस्तु तत्राद्यो द्वितीयश्चोत्तरं तथा । (१) स्मृच.२ न्यथ (न्यष्ट) धा (शः) उत्त.; पमा.२०; व्यनि. द्वि (दे) शेष स्मृचवत् ; व्यप्र.२२३ स्मृचवत्, उत्त.;
क्रियापादस्तथा चान्यश्चतुर्थो निर्णयः स्मृतः ।। प्रका.२व्यनिवत् ; समु.४ व्यनिवत्.
(१) स्मृच.५३; सवि.१०८त्स्यात् (त्त); प्रका.३३-३४; (२) अप.२१८ रश्च (रंच); व्यक.१८ अपवत् ; स्मृच. समु.२६. (२) सवि.२१९. (३) व्यक.१९ यत्किञ्चित् : १३; दीक.३२, व्यनि. पक्षश्चोत्तरश्च (पक्षोत्तरश्चैव) तेनायं (पीडां स्वां); स्मृच.२; नृप्र.३; प्रका.२; समु.३. (विज्ञेयः); व्यसौ.१३ रश्च (रं च) त्समु (द उ); व्यप्र.४४ । (४) मिता.२।८ स्मृच.१३; स्मृचि.१(=); व्यप्र.४४; अपवत् व्यउ.३२ पक्षश्चोत्तरश्च (पक्षोत्तरं चैव); प्रका.४ व्यम.९; विता.५१ नारदः; प्रका.५, समु.४. समु.४ अपवत्.
। (५) स्मृच.१३, सवि.६२; प्रका.५, समु.४.