________________
व्यवहारस्वरूपम्
१७
प्रवर्तको तस्माद् द्विद्वारत्वम् ।
पमा.२० उत्तरवादिना भाषार्थस्याङ्गीकृतत्वात् निर्णीतस्याभावात् भूतच्छलानुसारित्वाद् द्विगतिः स उदाहृतः । स्वोक्तेनेतरस्य पराजितत्वात् । *व्यमा.२८४ भूतं तत्त्वार्थसंयुक्तं प्रमादाभिहितं छलम् ॥ (२) भाषा, उत्तरं, प्रमाणं, निर्णयः इति व्यवहारस्य तत्र शिष्टं छलं राजा मर्षयेद्धर्मसाधनः । चत्वारः पादाः। संप्रतिपत्तौ तु भाषोत्तरात्मकौ द्वावेव भूतमेव प्रपद्येत धर्ममूला यतः श्रियः ।। पादौ।
अप.१७ . बृहस्पतिः
(३) संप्रतिपत्तिव्यवहारो न चतुष्पादः, भाषोत्तरव्यवहारपादाः मात्रेण व्यवहारपर्यवसानात् ।
स्मृसा.९३ भाषापादोत्तरपादौ क्रियापादस्तथैव च ।
(४) यद्यपि संप्रतिपत्तावपि निर्णयोऽस्ति तथापि प्रत्याकलितपादश्च व्यवहारश्वतुष्पदः ॥
उत्तरवादिनैव भाषार्थस्याङ्गीकृतत्वेन क्रियासाध्यो न पूर्वपक्षः स्मृतः पादो द्वितीयश्चोत्तरः स्मृतः। भवति इति द्विपादतोक्ता । + व्यत.२०३ क्रियापादस्तृतीयस्तु चतुर्थो निर्णयः स्मृतः ॥
व्यवहारपदानि (१) अत्र च निर्णयफलको न्यायपरामर्शः निर्णय- कुसीदनिधिदेयाद्यं संभूयोत्थानमेव च । शब्देन लक्ष्यते ।
अप.२८ भृत्यदानमशुश्रूषा भूवादोऽस्वामिविक्रयः ।। (२) योऽयं निर्णयाख्यश्चतुर्थः पादोऽभिहितः, स केयविक्रयानुशयः समयातिक्रमस्तथा । धर्मादिभिश्चतुर्भिनिष्पद्यते । . पमा.१६ . स्त्रीपुंसयोगः स्तेयं च दायभागोऽक्षदेवनम् ।। मिथ्योक्तौ च चतुष्पात्स्यात् प्रत्यवस्कन्दने तथा । ऍतान्यर्थसमुत्थानि पदानि तु चतुर्दश । प्राइन्याये च स विज्ञेयो द्विपात्संप्रतिपत्तिषु ॥ पुनरेव प्रभिन्नानि क्रियाभेदादनेकधा ॥ ... (१) सम्यग्रपभाषोत्तरे सति इति बोद्धव्यम् । यत्र तु पारुष्ये द्वे साहसं च परस्त्रीसंग्रहस्तथा । भापैव उत्तरानां, तत्रार्थिवादो निर्णयश्चेति पादद्वयम् । हिंसोद्भवपदान्येवं चत्वार्याह बृहस्पतिः ।। यत्र उत्तरस्य आभासत्वं तत्र पादत्रयं बोद्धव्यम् । ननु हीनमध्योत्तमत्वेन प्रभिन्नानि पृथक्पृथक । सत्योत्तरे भाषोत्तरे निर्णयश्चति पादत्रयमेव । नैतत् । विशेष एषां निर्दिष्टश्चतुर्णामप्यनुक्रमात् ।। * व्याख्यासंग्रहः स्थलादिनिर्देशश्च दर्शनविधौ द्रष्टव्यः।
पैदान्यष्टादशैतानि धर्मशास्त्रोदितानि तु ।
मूलं सर्वविवादानां ये विदुस्ते परीक्षकाः ॥ (१) व्यचि.११; व्यप्र.४४. (२) व्यमा.२८४ स्तृतीयस्तु (स्तथा चाऽन्यः); अप.२१८ *व्यचि. व्यमावत्। +वीमि. व्यतवत् । श्रोत्तरः स्मृतः (सूत्तरस्तथा) स्तृतीयस्तु (स्तथा वाच्यः) स्मृतः व्यनिवत् ; वीमि.२८ च चतुष्पात्स्यात् (स चतुष्पादः); व्यप्र. (तथा); व्यक.१८ रः स्मृतः (रस्तथा) शेषं व्यमावत् ; पमा. ४४ मिथ्योक्तौ च चतुष्पात्स्यात् (मिथ्यायां चतुरः पादाः) विज्ञे १६; व्यचि.७ स्मृतः (त्वाद्य) रः स्मृतः (रो मतः) शेषं (तु शे); व्यउ.३२ व्यप्रवत् ; व्यम.९ अपवत् ; विव्य.३ व्यमावत् ; नृप्र.२; व्यत.२०३ द्वितीय (द्विपाद) शेषं व्यमावत; मिथ्योक्तौ च (लेख्योक्तौ त). व्यसो.१३ व्यकवत् ; व्यप्र.४५ रः स्मृतः (रस्तथा ) स्मृतः (१) स्मृच.९ निधि (निध्य) चं (य); पमा.२१:प्रका. (तथा); व्यउ.३२ व्यप्रवत् ; समु.४ रः स्मृतः (रस्तथा); २ निधि (निध्य); समु.४ प्रकावत् . विव्य.३ व्यमावत्.
। (२) स्मृच.९; पमा.२१; प्रका.२; समु.४. (३) व्यमा.२८४; अप.२१७ क्तौ च (त्तरे) त्स्यात् (त्स) (३) स्मृच.९; पमा.२१ तान्यर्थ (वं सम्यक् ) त्थानि प्राङ्न्याये च स (व्यवहारस्तु); व्यक.१८च (तु) ये च स (त्थान) तु (च) दाद (दैर); प्रका.२; समु.४. (यः स तु); स्मृसा.९३ थ्योक्तौ (थ्यायां) पात्स्यात् (षादः) । (४) स्मृच.९ द्वे साहसं च (तु वधश्चैव) (हिसोद्भवानि चत्वारि स वि (परि) द्विपात् (द्विधा); व्यचि.७ च चतुष्पास्यात् पदान्याह बृहस्पतिः); पमा.२१ प्रका.२ स्मृचवत् ; समु.५ (स चतुष्पाद:) : १८ पूर्वार्ध स्मृसावत् ; व्यनि. क्तौ च (क्ती तु); | रमृचवत्. (५) प्रका.५; समु.५. प्यत.२०३; चन्द्र.११६ पूर्वाध स्मृसावत् ; व्यसौ. १३-१४ | (६) स्मृच.९, पमा.२१व्यप्र.२२३; प्रका.२; समु.५.
ध्य. का.३