SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ व्यवहारस्वरूपम् यथा ऋणादानादौ देयमदेयमित्यादि । क्रियाभेदात् मनुष्याणां चेष्टाप्रत्ययभेदात् शतशाखो बहुशाख उच्यते । नाभा. ११२० ऋणादाने पञ्चविंशतिः षडौपनिधिके स्मृताः । संभूयोत्थे यो भेदाचतुर्दत्ताप्रदानिके ॥ नवभेदा अशुश्रूषा वेतनं स्याच्चतुर्विधम् । अस्वामिविक्रये तु द्वौ विक्रीयादानमेकधा ॥ क्रीत्वा मुक्तं चतुर्भेदं समयाकार्यमेकधा । क्षेत्रवादो द्वादशधा स्त्रीपुंसोर्भेदविंशतिः ॥ दायभागे तु एकोना भेदा द्वादश साहसे । वाग्दण्डपारुष्ययोस्तु द्वयोर्भेदास्त्रयः स्मृताः ॥ ग्राह्वयं चैकभेदं षड्भेदं तु प्रकीर्णकम् । एवमेषां प्रभेदानां द्वात्रिंशच्छतमेव वै ॥ * इदानीमियमेव भेदसंख्या प्रत्येकनामोद्दिष्टव्यवहार - पदशाखाभेदैः सविस्तराऽभिलिख्यते। तत्र ऋणादाने देयादेवादिभेदाः कृताः । ऋणभेदः, धन भेदः, आपद्ब्राह्मणवृत्तिः, प्रमाणभेदः, कुसीदवार्धुषिकभेदौ, प्रतिभूभेदः, आधिभेदः,लेख्यभेदः,असाक्षिभेदः, पूर्वोत्तरसाक्षिनियमः, विवादपदकसाक्षिनिन्दा, साक्षिप्रत्युद्धारः, कूटसाक्षिकम्, साक्ष्यधिश्रावणा, साक्षिबलाबलम्, लेख्यसाक्ष्यभावविधिः, घटविधिः, अग्निविधिः, उदकविधिः, विषविधिः, कोशविधिः, इति पञ्चविंशतिभेदमृणादानं भवेत् । तथा औपनिधिके–न्यासः, औपनिधिकम्, याचितकम्, अन्वाहितकम्, शिल्पिहस्तगतम्, पोगण्डधन मिति भेदाः पद् । संभूयसमुत्थाने - सामवायिकम् ऋत्विग्या ज्यम्, शौल्किकम् चेति भेदत्रयम् । दत्ताप्रदानिके-देयमदेयं दत्तमदत्तं चेति भेदचतुष्टयम् । अशुश्रूपाभ्युपगमेशुश्रूपाभेदः, अशुभकर्मभेदः, शिष्यवृत्तम्, अन्तेवासिवृत्तम्, अधिककर्मकृद्वृत्तम्, स्वामिप्रसादाद्दास्यविमोक्षश्वेति भेदा नव । वेतनस्यानपाकर्मणि-भृतकवेतनम्, गोपालादिकम्, पण्यस्त्रीशुल्कविधानम्, भाटकविकल्पश्वेति भेदचतुष्टयम् । अस्वामिविक्रये - अस्वामिविक्रयो निधिलाभश्चेति *संख्यावाचकपदानि संख्येयविषये विसंवादीनि । अभा.८. एतत् श्लोकपञ्चकं (१) नास्मृ. १९२१ - २५१ अशुद्धिबहुलं वृत्तदुष्टं च. १५ भेदद्वयम् । विक्रीयासंप्रदानम् - एक भेदम् । क्रीत्वानुशयेकालभेदः परिभुक्तवासोनियमः, धातुक्षयभेदः, तान्तवसंस्कारश्चेति भेदचतुष्टयम् । समयस्यानपाकर्म - एकभेदम् । तथा क्षेत्र - क्षेत्रवादः, गृहवादः, उद्यानवादः, निपानवादः, आयतनवादः, ग्रामवादः, चतुष्पथादिभूषणप्रतिषेधः, सेतुविधानम्, खिलविषयः, सस्यरक्षा, सस्यवृद्धिहेतुविधानम् । ( स्त्रीपुंसयो: संबन्धे ) - पुंस्त्वपरीक्षा, कन्यादाननियमः, ऋत्विग्व्यतिक्रमदोषः, कन्यादानकालः, कन्यावरयोरदुष्टदूषणापराधः विवाहविधिः, स्वैरिण्यादिविधानम्, अपत्यताविवेकः, संग्रहणविधानम्, स्त्रीव्यतिक्रमदण्डः, गुरुतल्पलक्षणम्, पश्वादिगमनदोषः, पल्यभावेऽपत्यविधिः, जारजातविधानम् नियुक्ताऽनियुक्तापरगमनविधिः, दुष्टस्त्रीपुरुषविधानम्, प्रोषितभर्तृकानिर्णय:, संकेतलक्षणं चेत्येवं विंशतिभेदाः । दायभागे – रिक्थभागविवेकः, तद्भागनिरूपणा, अविभाज्य नियमः, स्त्रीधननिरूपणा, स्त्रिया अभावे स्त्रीधननिरूपणा, भ्रातृद्रव्यविधिः, मातापितृपुत्रविभागः, अज्ञातपितृपुत्रिकादिविधिः, अनियुक्तपितृविधानम्, दीर्घतीव्रामयादिपुत्रांशविधिः, संसृष्टिपुत्रविभागः, प्रेतादिभ्रातृद्रव्यलब्धविधिः, कुटुम्बार्थे युक्तायासादिविधिः, विभागसंदेह निर्णयः, पुत्रसंख्यानियमश्चेति भेदानामेकोनविंशतिः । साहसे साहसलक्षणम्, साहसदण्डविधानम्, आधिच्छलस्तेयम्, क्षुद्रद्रव्यमध्यमोत्तमविधानम्, द्विविधं तस्करलक्षणम्, तस्करस्य व्यवकर्षणम्, भक्तावकाशदानादि, चौरविधिः, साहसस्तेयदण्डः, पदेन चौरान्वेषणविधिः, चोराभावे चौरादिद्रव्यापनयनं चेति द्वादश भेदाः । 1 वाक्पारुष्येतद्भेदः, दण्डपारुष्ये-तद्भेदः, उभयोर्दण्डलक्षणं चेति भेदत्रयम् । द्यूतसमाह्वयम् - एकभेदम् । प्रकीर्णके- राज्ञा स्वयं वर्णाश्रमपालनम्, राजोपवर्णनम्, राजब्राह्मणवृत्तिः, स्वद्रव्यदाने राज्ञोऽभ्यनुज्ञा, ब्राह्मणकर्मवृत्तिनिरूपणा, अष्टमङ्गलकविधानमितिषड्भेदाः । एवमेतेष्वष्टादशप्रधानव्यवहारपदेष्वन्तर्गतव्यवहारपदभेदा: द्वात्रिंशदधिकशतम् । अभा.८-१०
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy