________________
व्यवहारकाण्डम्
देवावतीर्य सत्यासत्ययोर्विभक्ति परिस्फुटीकरोति। (१) अथ अष्टादशपदमुच्यते तस्य सूत्रं ऋणादान' अभा.७-८ मित्यादि ।
अभा.८ (२) गणकस्य विवादविषयीभूतधनसंख्याने, लेख- | (२) न च वाच्यं निक्षेपादिपदान्तरस्मरणादष्टादशकस्य भाषोल्लेखने, अग्न्यादीनां च शपथेऽस्त्युपयोग इति पद इत्येतद्विरुद्धमिति । यत आह स एव-- 'एषामेव व्यवहाराङ्गता।
. अप. २११ प्रभेदोऽन्यः शतमष्टोत्तरं स्मृतम् । क्रियाभेदान्मनुष्याणां (३) अष्टाङ्गेषु सपुरुषो राजेत्येतदेकमङ्गम् । अतो शतशाखो निगद्यते' इति ॥
स्मृच. २ नास्ति नवत्वसंख्याप्रसक्तिः। . पमा. २० (३) ऋणादानादिदायविभागान्तानां देयनिबन्धन.
(४) राजा, सह पुरुषैः सपुरुषः, अङ्गम् । तदधी- त्वेन प्रतिपादनं, साहसादिपञ्चकस्य दण्डनिबन्धनत्व मिति नत्वात् पुरुषानयनधारणादिषु व्याप्रियन्ते पुरुषाः । प्रकरणभेदं सूचयितं 'दायभागोऽथ साहसम्' । इत्यथसभ्याः युक्तिविचारशीलिनः । शास्त्रं, अनुमानगम्येऽर्थे | शब्दः प्रयुक्तः।
. सवि.५३ . कर्तव्यताप्रतिपादनेन । गणकःसंख्याविषये। लेखकः पूर्व
अष्टादशपदावान्तरभेदाः पक्षोसरपक्षाक्षरविन्यासे । हिरण्याग्न्युदकानि समयादौ ।। एषामेव प्रभेदोऽन्यो द्वात्रिंशदधिकं शतम् । एवमष्टाङ्गः।
नाभा. ११५ क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते ॥ . व्यवहारपदानि
(१) एवं चैषामष्टादशव्यवहारपदानां मध्ये यस्य ऋणादानं ह्युपनिधिः संभूयोत्थानमेव च।
यस्य पदस्य ये ये निरूपणीया व्यवहारभेदा मुनिना दृष्टादत्तस्य पुनरादानमशुश्रूषाऽभ्युपेत्य च ॥
स्तस्य तस्यैव ते ते संख्यापूर्वकाः संयोज्य संततप्रकरणवेतनस्यानपाकर्म तथैवास्वामिविक्रयः । स्थिता एव द्वात्रिंशन्मात्रा (2) अपि सविस्तरमभिहिताः विक्रीयाऽसंप्रदानं च क्रीत्वाऽनुशय एव च ॥ एष सकलशास्त्रार्थसंग्रहः । तेषां च यथाक्रमस्थितिभेदसमयस्यानपाकर्म विवादः क्षेत्रजस्तथा । सहितानामष्टादशव्यवहारपदानामनुलग्ना एव निर्णया स्त्रीपुंसयोश्च संबन्धो दायभागोऽथ साहसम् ।। भावष्यान्त । तन व्यवहार
भविष्यन्ति । तेन व्यवहारभेदा अपि द्वात्रिंशदधिकशतप्रवाक्पारुष्यं तथैवोक्तं दण्डपारुष्यमेव च। माणाःशाखोपशाखावस्थिताःसंक्षेपविस्तरसंख्योपलक्षिता द्यूतं प्रकीर्णकं चैवेत्यष्टादशपदः स्मृतः ॥ इहापि लिख्यन्ते । तत्र तावत्संक्षेपसंख्येयम् । अभा.८
(२) एषामृणादानादीनामवान्तरभेदविवक्षयाऽष्टोत्तरं (१)नासं.१११६; नास्मृ.१११६; अभा.८व्यमा.२७७
| शतं भवतीत्याह ।
अप.२।१ दानम (दान) ऽभ्यु (मभ्यु); व्यक.१७; स्मृच.२; पमा. १३-१४; नृप्र.३; सवि.५२,४५१; व्यसौ.१२; व्यप्र.
(३) एतेषामष्टादशपदानां मध्ये एकैकस्य पदस्यावा६, व्यउ.४; प्रका.२, विव्य.२०.
| न्तरक्रियाभेदादनन्तभेद भिन्नत्वं शतशाखत्वम् । पमा.२० (२) नासं.१।१७; नास्मृ.१३१७अभा.८ विक्री (विक्र
(४) एषामेव प्रभेदो वक्ष्यमाणः शतमष्टोत्तरम् । व्यमा.२७७ क्रीत्वा (क्रीता); व्यक.१७स्मृच.२; पमा.१४; थैवो (था प्रो) चतुर्थपादं विना; व्यसौ.१२; व्यप्र.६; व्यउ. नृप्र.३, सवि.५२,४५१; व्यसौ.१२; व्यप्र.६ एव (मेव); ४; प्रका.२; समु.३ उत्त. विव्य.२०. व्यउ.४; प्रका.२, विव्य.२०.
(१) नासं.११२०(एषामेव प्रभेदोऽन्यः शतमष्टोतरं स्मृतः); (३) नासं.१११८ नास्मृ.१११८ स्यान (स्य नान);अभा. नास्मृ.१२२०; अपु.२५३।३१ उत्त.; अभा.८; मिता.२१५
मा.२७७; व्यक.१७; स्मृच.२ श्च (स्तु); पमा.१५; (षामेव प्रभेदोन्यः शतमष्टोत्तरं भवेत्); अप.२।१ (एषामेव नृप्र.३, सवि.५२,४५१, व्यसौ.१२; व्यप्र.६, व्यउ.४; / प्रभेदोऽन्यः शतमष्टोत्तरं स्मृतम् ); स्मृच.२ अपवत् ; पमा. प्रका.२ स्मृचवत् ; विव्य.२०.
१५; व्यसौ.१२ अपवत् ; व्यप्र.६ उत्त. : २२३ अपवत् ; (४)नासं.१११९, नास्मृ.१।१९; अभा.८;व्यमा.२७७; व्यउ.४; विता.३३ अपवत् , मरीचिमनुः; प्रका.२ अपवत् ; व्यक.१७ पदः (विधिः); स्मृच.२; पमा.१५, नृप्र.३, सवि. समु.४ अपवत् . [अस्य स्मृचव्याख्यानं 'द्विपदे' इति कात्या५२ थैवो (था प्रो) (यूतं समाहृयश्चैवमष्टादशपदानि च):४५१ | यनक्चने द्रष्टव्यम् ].