SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ व्यवहारस्वरूपम् चतुर्णामाश्रमाणां च रक्षणात्स चतुर्हितः॥ ___ व्यवहारफलानि (१) सामभेदोपप्रदानदण्डैश्चतुर्भिरपि साधनोपायै- धर्मस्यार्थस्य यशसो लोकपक्तेस्तथैव च । यथावसरप्रयुक्तैः साध्यते, तेन चतुःसाधन उक्तः। एवं चतुर्णा करणादेषां चतुष्कारीति चोच्यते ॥ चायमस्खलितप्रवर्तमानी व्यवहारः परमसमृद्धया चतुर्णा- (१) लोकपक्तिनानुरागः । शेषं प्रसिद्धम् । एतेषां मपि वर्णानामाश्रमाणां च रक्षणात् परिपालनात् चतुर्हितो चतुर्णामपि करणात् चतुष्कारीति उच्यते। अभा.७ भवतीति। . अभा.७ (२) धर्मादीनां चतुर्णी करणाच्चतुष्कारी । धर्मः (२) विप्रतिपन्नाऽर्थिप्रत्यर्थिनोः सामाद्युपायसाध्य सम्यग्दर्शनात् साध्वसाधूनां शिष्टपरिपालननिमित्तः । त्वात् इत्यभिप्रायः । आश्रमग्रहणं वर्णानामपि प्रदर्श अर्थश्च पराजितदण्डादानात् । सम्यक्करणादलोभाच्च नार्थम् । स्मृच. १२ कीर्तिः । लोकपक्तिरनुरागः । अनुरागादपहृतमपि ददाति, परचक्रादिषु साहाय्यमपि करोति । . . नासा.१।१४ (३) सामभेददानदण्डैश्चतुर्भिर्दोषकारिणो दोष ... अष्टाङ्गानि व्यवहारस्य. ... निवारणात् चतुःसाधनत्वम्। पमा. १९ राजा सत्पुरुषः सभ्याः शास्त्रं गणकलेखकौ । (४) इदानीं चतुःसाधनत्वं चतुर्हितत्वं चोच्यते । सामदानभेददण्डैः साध्यत इति चतुःसाधनः । साम हिरण्यमग्निरुदकमष्टाङ्गः समुदाहृतः ॥ साधनः 'सत्यं ब्रूहि, विद्वत्कुलजोऽसि, शुभास्ते लोका (१) तत्र राजा सत्पुरुषः दुष्टावकोटनार्थम् । तस्याभविष्यन्ति' इति । दानेन किञ्चिद् दत्त्वैकदेशमोक्षण नवसरे राजकीयचक्षुर्भूतो राजनियुक्तः प्राविवाकः । अभयदानेन वा । भेदेन तर्जनादिना । दण्डेन ताडन पुरुषः स उभयात्मकः सत्यश्च राजपुरुषश्च । तथा धनादानादिना। सभ्या उपरि वक्ष्यमाणलक्षणाः । तथा शास्त्रं मनुनारदनाभा. १११२ विश्वरूपात्मकं सत्यासनं (सच्छासनं) शतभेदव्यवहारव्यवहारसंबन्धिजनाः दण्डनियमसंदेहविच्छेदकारकम् । तथा गणकः वणिक । कर्तृनथो साक्षिणश्च सभ्यान राजानमेव च। तथा लेखकः स्थानप्रतिबद्धः भाषोत्तरक्रियाजयपत्रादिव्याप्नोति पादशो यस्माच्चतुर्व्यापी ततः स्मृतः ॥ लेखनोपयोगी । हिरण्यमग्निरुदकमिति एतान्यपि त्रीणि - (१) स च यदि सुदृष्टो भवति, ततश्चतुरोऽप्येतान् प्रत्यक्षदेवतास्वरूपाणि एतान्यष्टावप्यङ्गानि यदा सभायां पादशो धर्मरूपेण व्याप्नोति । अथ कुदृष्टो भवति, संनिहितानि भवन्ति, तदा दिव्यादिष्वपि धर्मः साक्षाततस्तानेव पापरूपेण व्याप्नोति इति चतापीति । (१) नासं.१११४ ति चोच्यते (प्रकीर्तितः); नास्मृ.१११४; *अभा. ७ अपु.२५३।७-८ पक्ते (पङ्क्ते) षां (प) ति चोच्यते (प्रकीर्तितः); (२) धर्माधर्मफलेन कर्तृप्रभृतीन् पादशो व्याप्नोति अभा.७ पक्ते (पङ्क्ते); अप.२।१ पक्ते (पङ्क्ते) शेषं नासवत् ; सम्यगसम्यग्दृष्टतया। Xअप. २११ व्यक.१७ नासंवत् ;स्मृच.१२ पक्ते(पत्ते)ति चोच्यते(प्रकीयते); पमा.११ देषां (देष), शेषं नासंवत् ; नप्र.३; व्यसौ.१२ *नाभा. अभावत्।+स्मृच. अपवत् । नासंवत् ; व्यप्र.५-६ पक्ते (पङ्क्ते) देषां (देव) ति चोच्यते स्मृच.१२ च (तु) त्स (च); पमा.११त्स (च) शेष व्यकवत् ; (प्रकीर्तितः); व्यउ.३-४ पक्ते (पङ्क्ते) शेषं पमावत् ; प्रका.३ नृप्र.३; व्यसौ.१२ पमावत् ; व्यप्र.५ पमावत् ; व्यउ.३ । पक्ते (पत्ते) शेष पमावत् ; समु.३ स्मृचवत् ..... पमावत् ; प्रका.३ स्मृचवत् ; समु.३ स्मृचवत् . . . . (२)नासं.१२१५ सत्पु(सपु)समु(स उ) नास्मृ.१११५ अपु. (१) नासं.१२१३, नास्मृ.१११३; अपु.२५३१६-७ । २५३।८-९ सत्पु (सपु); अभा.७; अप.२२१ सत्पु(स्वपु)भ्याः की...श्च (कर्तारं साक्षिणश्चैव); अभा.७; अप.२।१; व्यक. (भ्यः); व्यक.१७ नासंवत् ; स्मृच.१२ सत्पु (स); पमा. १७; स्मृच.१२ कर्तृनथो (कर्तस्तथा); पमा.११; नृप्र.३; १३ नासंवत् ; नृप्र.३, व्यसी.१२ अपवत् ; व्यप्र.६ व्यसौ.१२; व्यप्र.५ पाद (यादृ); ब्यउ.३; प्रका.३ कर्तृनथो स्मृचवत् ; व्यउ.४ स्मृचवत् ; प्रका.३ स्मृचवत् ; समु.३ साक्षिणश्च (कर्तृश्च साक्षिणश्चैव); समु.३ स्मृचवत् . | सत्पु (सपु) दाह (दीरि).
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy