________________
व्यवहारकाण्डम्
तर्हि, अत्र मुनिनारदान्तर्गतभावार्थोऽयमेव एष्वेवाक्षरेषु दभ्यधिकः पण उभाभ्यामुपेयते अन्यतरेण वा स सोत्तरो लक्ष्यते । यदेकं ताबल्लभ्यद्रव्यं व्यवहारसंदेह एव स्थितं , व्यवहारः।
. +स्मृच. १० तिष्ठत्येव । द्वितीयं पुनरिदं, यदमर्षितो वादी प्रतिवादी (५) 'अहं यदि पराजयेयं तदा शास्त्रप्रापितावा एवंविधप्रभूतद्रव्यव्यवहारेऽपि शतद्वयमात्रं शतैक- द्दण्डद्रव्यादधिकमेव द्रव्यं राशे तुभ्यं च दास्यामि' मात्रं वाऽर्धशतमात्रमपि यावन्निजविभवानुसारेण द्रव्य- इति पत्रं लिखित्वा यदभिभाषणं तदुत्तरं तेन सह वर्तत मुपन्यस्यति, स एवाऽभ्यधिकः पणो दरिद्रस्य, अतः इति सोत्तरः । तद्रहितोऽनुत्तरः।
xपमा.९ पणाधिक्यमेतत् द्वितीयद्रव्योपन्यास एव द्रष्टव्यम् । न
व्यवहारसंबन्धिविविधविभागाः पुनरनवस्थाप्रसंगो द्रव्याधिक्यविषय इति । तथाचोक्त- स चतुष्पाच्चतुःस्थानश्चतुःसाधन एव च । मेवान्यैरपि च-वादी वा प्रतिवादी वा यः समर्थः .. चतुर्हितश्चतुर्व्यापी चतुष्कारी च कीर्त्यते ।। स्वतारणे । द्रव्यं वित्तानुसारेण करोति स पणः स्मृतः' अत्र अनेन श्लोकद्वयेनाऽपि व्यवहारस्य संख्याइति ॥ अथवा किमन्येन अयमभ्यधिकः पणशब्दः पूर्वकः संज्ञासूत्रोपन्यास एव कृतः । सविस्तरार्थप्रशंसायामेव संबध्यते । यथा-- ससस्तयुक्तव्यवहाराणां प्रतिपत्तिविवरणं वक्ष्यमाणमुपरितनश्लोकैः शास्त्रकार मध्ये स एवाभ्यधिको व्यवहारः यत्र 'विलेखापूर्वकः पण' | एव करिष्यति ।
.. अभा.६ इति यथोक्तं, सोऽपि पणो यदि विलेखापूर्वको भवति अष्टाङ्गोऽष्टादशपदः शतशाखस्तथैव च । तदा सोत्तरो व्यवहार उच्यते । अन्यथा पुनरनुत्तर एव ।
त्रियोनियभियोगश्च द्विद्वारो द्विगतिस्तथा ।। अस्य निगमः । लेखा लेखनम् । विशेषेण लेखा
निर्णयपादाः त्रिलेखा तत्पूर्वकः पणः कर्तव्य इति । अत्रापि मुनि- *धर्मश्च व्यवहारश्च चरित्रं राजशासनम् । भावार्थोश्यम् । यदि विलेखापूर्वकः लिखिताक्षरनिबन्ध- चतुष्पाब्यवहारोऽयमुत्तरः पूर्वबाधकः ।। पूर्वः पणो भवति तदा सोत्तरो व्यवहारोऽसौ । यदि
*तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु । पुनर्वाङ्मात्र एवानिबद्धाक्षरो मुक्तवचनैर्जल्पित एव. चरित्रं पुस्तकरणे राजाज्ञायां तु शासनम् ॥ : न त्वक्षरैर्निबद्धस्तदा सपणः कृतोऽपि अकृतवद्रष्टव्यः ।।
सामाधुपायाः । वर्णाश्रमहितकारी व्यवहारः। .. यतोऽनक्षरैर्निबद्धः पणो निर्णयकाले व्यभिचरत्येवेति ।
| सामाद्युपायसाध्यत्वाच्चतुःसाधन उच्यते। .................. ... अभा.४-५ • +वीमि. स्मृचवत् । ४ व्यप्र., व्यउ. पमावत् । (२) भाषादिविलेखात्पूर्वे यत्र वादिनोऽन्योऽन्यं
*व्याख्यासंग्रहः स्थलादिनिर्देशश्च दर्शनविधी द्रष्टव्यः ।
(१) नासं.१८ री च (रीति); नास्मृ.११८; अपु.२५३ पणो भवति, योऽत्र जीयते, स जेत्रे शतमधिकं ददाति,
१-२ एव च (उच्यते); अभा६; विश्व.२।१; अप.२।१ असौ सोत्तरव्यबहारः । विलेखापूर्वक इति पाठे तु,
नासंवत् ; व्यक.१६ यंते (तितः); स्मृच.१०; पमा.९ स लिख्यते इति लेखः, शास्त्रविहितो दण्डः, स विगतो
चतुषाच्च (चतुष्पादश्च) य॑ते (तित:); नप्र.३; व्यसौ.१२ यस्यामिच्छायां सा विलेखा इच्छा, तत्पूर्वस्ततोऽधिकः | ापी (वर्वादी); व्यप्र.५ स चतुष्पाच्च (चतुष्पाच्च च) य॑ते पण इच्छातः शास्त्रनिरपेक्ष इत्यर्थः । विलेख्यपूर्वक इति (र्तितः); व्यउ.३ व्यप्रवत् ; विता.३४ ष्पा (स्या) हित(दिन) पाठे एषैव व्याख्या। विलेखात् पूर्वत इति भोजदेवेन री च (रीति); प्रका.३ पूर्वार्थं व्यप्रवत् ; समु.३. लिखितम् । तत्र सोत्तरपणे विवादे जितः पणं दाप्यो। (२) नासं.१९ द्वा (ा); नास्पृ.१।९; अपु.२५३३२. दण्डनीयश्च ।
व्यमा.२८३-२८४
३; अप.२।१; व्यक.१६ नासंवत् ; स्मृच.१०; पमा.१०; (३) भाषालेखात्पूर्वत्र विवादविषयाद्धनादधिकः
नप्र.३, व्यसौ.१२; व्यप्र.५; व्यउ.३ नासंवत् ; विता.३५ पणो यत्रोपेयते स सोत्तरो व्यवहारः।
त्रि (दि) द्वा (); प्रका.३; समु.३. व्यवहारकल्पतरुपराशरअप.२।११
माधवादिग्रन्थेषु श्लोकार्थी व्यत्यासन पठितौ । (४) प्रतिज्ञाविलेखनात्पूर्व यत्र व्यवहारे दण्डा
... (३) नासं. १३१२, नास्मृ.१११२ द्यु (ध्य); अपु.२५३। * नाभा. अभागतं व्यमागतं च। .. ..
- ५-६, अप,२।१, व्यक.१७ माश्रमाणां च (मपि वर्णानां);