________________
व्यवहारस्वरूपम्
वीमि,
सूचयति । तानि च प्रकीर्णकशब्देन नारदाद्युक्तानि । बृहस्पतिः--'पूर्वपक्षः स्मृतः पादो द्वितीयस्तूत्तरस्तथा। अत एव नारदः- 'न दृष्टं यच्च पूर्वेषु सर्व तत्स्या- क्रियापादस्तथा वाच्यश्चतुर्थो निर्णयस्तथा ॥ *अप. प्रकीर्णकम्' इति ।
____*ममु. (४) विवादेषु ऋणादानादिषु विचारविषयेषु । (४) भूयिष्ठमित्युक्तिः अष्ठादशातिरिक्तसूचनार्थ, तेन प्रतिज्ञादिग्रहः ।
*मच.
नारदः याज्ञवल्क्यः
सोत्तरानुत्तरव्यवहारौ
सोत्तरोऽनुत्तरश्चैव स विज्ञेयो द्विलक्षणः । व्यवहारपादाः
सोत्तरोऽभ्यधिको यत्र विलेखापूर्वकः पणः ।। चतुष्पाद्व्यवहारोऽयं विवादेषूपदर्शितः। (१) न्यायागमाभ्यामिति शेषः । प्रतिज्ञा, उत्तरं,
(१) अस्य भाष्यम् । व्यवहार इत्यनुवर्तते ।
व्यवहार एकः सोत्तरोऽपरोऽनुत्तर इति द्विलक्षणो ज्ञेयः । साधनं, निर्णयश्चेत्येवं चतुष्पात् । अन्यथा तु न स्यात् ।
सोत्तरलक्षणं चाऽस्यैव श्लोकस्योत्तरार्धन व्याख्यातम् । तस्मात् प्रतिज्ञाक्रमेणैव विवादक्रियेत्यभिप्रायः। विश्व.
अत्र च व्यवहारस्य सोत्तरत्वे पणाधिक्यं केचिदपरि(२) 'व्यवहारान्नृपः पश्येत्' इत्युक्तो व्यवहारः,
ज्ञानादेव ब्रुवते । यत्किल लभ्यद्रव्यादधिकः पणो यत्र सोऽयमित्थं चतुष्पात् , चतुरंशकल्पनया विवादेषु ऋणादानादिषु उपदर्शितो वर्णितः । तत्र 'प्रत्यर्थिनोऽग्रतो
भवति, स एव सोत्तर उच्यते । यत्पुनर्लभ्यद्रव्यादधिक
पणो न भवति, सोऽनुत्तर इति । तदिदमसमञ्जसं लेख्यं' इति भाषापादः प्रथमः । 'श्रुतार्थस्योत्तरं
वचनं मनागपि न घटते । यतः येन व्यावहारिकेण लेख्य' इत्युत्तरपादो द्वितीयः । ततोऽर्थी लेखयेत्सद्य' इति क्रियापादस्तृतीयः । 'तत्सिद्धौ सिद्धि
परिपूर्णविभवतया कस्यचित् ऋणिकस्योपरि...पत्र
लिखितपूर्वाणि द्रम्माणां दशसहस्राणि प्रयुक्तानि । माप्नोति' इति साध्य सिद्धिपादश्चतुर्थः। संप्रतिप्रत्युत्तरे तु
तस्मिश्च व्यावहारिके स्वर्गते तदीयपुत्रो विधिविल सितसाधनाऽनिर्देशात् भाषार्थस्याऽसाध्यत्वाच्च न साध्यसिद्धिलक्षणः पादोऽस्तीति द्विपात्त्वमेव । उत्तराभिधाना
वशाद्दरिद्रो जातः । तत्पत्रमादाय द्रव्योद्ग्रहणाय ऋणिनन्तरं सभ्यानामर्थिप्रत्यर्थिनोः कस्य क्रिया स्यादितिपरा
कपार्श्वमागतः । ऋणिकेनापि साध्याद्धर्माधिकरणाऽग्रे मर्शलक्षणस्य प्रत्याकलितस्य योगीश्वरेण व्यवहारपाद
मिथ्यावादितया निराकृतः । तदा यस्यैक दिनभोजनोत्वेनाऽन भिधानात् व्यवहर्तुः संबन्धाभावाच्च न व्यवहार
पायो नाऽस्ति, तस्य द्विगुणीभूतद्रम्मविंशतिसहस्राणां
अधिकपणकरणसामर्थ्य कुतः संभवतु । ततश्च अधिक पादत्वमिति स्थितम् ।
मिता.
पणकरणेन विना व्यवहारस्य सोत्तरत्वगौरवं कथ(३) अयमस्माभिश्चतुष्यात् चतुर्भागो व्यवहारो
मापद्यताम् । अतोऽर्थापत्यैव ज्ञायते, न हि मुनिमताव्यापारः सर्वविवादेषूक्तः। अत्र च सिद्धिशब्देन सभ्याना
नीदृशानि भवन्ति । येष्वशक्यसाधनोपायमुपन्यस्य सदर्थमार्थप्रत्यर्थिविषयजयपराजयावधारणोपायभूतं प्रमाण
साधने भाषाया एव तावदनुष्ठानाऽसंभवः संपद्यते । कि मस्येदं शास्त्रतः प्राप्नोतीति विचारकाणां परामर्शः प्रत्याकलितादिशब्दवाच्य उच्यते, सिद्धिफलत्वात् । अत ।
* शेषं मितागतम्।
(१) नासं.१।४; नास्मृ.१।४; अभा.४; व्यमा.२८३ एवाह कात्यायन:- 'पूर्वपक्षश्चोत्तरं च प्रत्याकलितमेव
विशे (च शे) भ्य (ह्य) विलेख्यपूर्वक इति पाठे एषैवेत्यादि । च । क्रियापादश्च तेनायं चतुष्पात्समुदाहृतः' । अत एव
विलखात्पूर्वत इति भोजदेवेन लिखितम् ; अप.२।११ भ्य (त्य) *वाक्यार्थो गोरावत्।
खा (खात् ); व्यक.१६ खा (ख्यात्); स्मृच.१० श्चैव(श्चेति) (१) यास्मृ.२१८; अपु.२५३।३८, विश्व.२।८; मिता; खापूर्वकः (खात्पूर्वतः); पमा.८ श्चैव (श्चेति); व्यचि.७ यत्र अप. २।८: २।१ दर्शितः (दिश्यते); पमा.१६; व्यनि. नृप्र. (ह्यत्र) खा (खात्); व्यप्तौ.१२ पू.; वीमि.२।१ खा (खात्); .३,७; वीमि.; व्यम.९; विता.५१ रोऽयं (रस्तु); प्रका.४; व्यप्र.५ श्चैव (श्चेति) खा (खात्); व्यउ.३ पमावत् ; प्रका.३ समु.२५.
. ...
स्मृचवत् ; समु.३ स्मृचवत् .