________________
व्यवहारकाण्डम्
यद्यपि नारदवचने 'द्यूत प्रकीर्णकं चैव' इत्यष्टा- | मिति तदेवोक्तम् । वाक्पारुष्यदण्डपारुष्ययोस्तु विपरीदशपदान्युक्तानि । तथापि प्रकीर्णकपदेनोपयुक्तशेषाभि- | तम् । प्रायेण ते प्रसभमेव क्रियमाणे लोके दृश्यते । धानाद्राजैव स्वाज्ञातिक्रमादौ परेण कृते प्रतिवादित्व- | छलेन तु तयोः करणं साहसभेदापादकं स्फुटमिति मास्थाय निर्णेतव्यम् । यच्च ऋणादिषु पूर्वोक्तव्यवहार- तद्व्यक्तीकरणाय ते एव साहसात् पृथगुपदिष्टे । अत एव पदेषु नोक्तं तत्सर्व प्रकीर्णकमिति नारदेनैव तल्लक्षण- तेनाप्राणिप्राणिकृतत्वविशेषापुरस्कारेण समायोऽपि द्यूत करणाद्यवहतसंबन्धनियमाभावान् मनुना प्रकीर्णकस्य त्वेनैवोदृिष्ट इति ध्येयम् । यद्यप्युपनिधिनिक्षेपयोरपि व्यवहारपदत्वानुक्तिरिति ध्येयम् । द्यूताह्वययोस्तु अप्रा- तत्प्रकरणवक्ष्यमाणरीत्यावान्तरभेदोऽस्ति तथापि तमविवणिपाशादिकृतत्वप्राणिमल्लमेषादिकृतत्वमात्रभेदादेकपद- क्षित्वा मनुनारदाभ्यां पर्यायत्वेनैव द्वयं विवक्षितम् । एतस्वविवक्षयाऽष्टादशसङ्ख्योपपादनीया। अन्यथोनविंशति- यैव दिशा स्मृत्यन्तरयोरप्यविरोध उन्नयः । एवं व्यवसण्यत्वापत्तः । यथा सपणक्रीडत्वेन तयोरभेदविवक्ष- | हारपदानां प्रातिस्विकानि लक्षणानि तदवान्तरभेदाश्च यैक्यमुक्तं तथा पारुष्यरूपेण वाग्दण्डपारुष्ययोरप्यैक्य- तत्तत्स्थाने व्यक्तीकरिष्यामः। व्यप्र. २२२-२२३ विवक्षा संभवति तथापि तन्न विवक्षितम् । स्वतन्त्रेच्छस्य (८) तेषां कार्याणाम् । निक्षेपः निक्षेपापहरणम् । पर्यनुयोगानहत्वात् । मनुना द्विवचनप्रयोगान्नारदादि- ग्रामनगरादिवासिनां समयः संवित् । स्त्री पुंधर्मो दम्पतिनिबन्धनेषु पृथनिर्देशाच्च।
भ्यामन्योन्यस्मिन्कर्तव्यो धर्मः।
नन्द. ननु पारुष्यद्वयस्य वक्ष्यमाणसाहसविशेषत्वात्पदान्तर- एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम् । स्वोक्तिरयुक्ता । सत्यम् । बलावष्टम्भेन क्रियमाणस्य धर्म शाश्वतमाश्रित्य कुर्यात्कार्यविनिर्णयम् ॥ तस्य साहसत्वं छलकृतस्य तु साहसलक्षणाभावात् पदा
(१) भूयिष्ठग्रहणं प्राधान्यख्यापनार्थम् । अन्येऽपि न्तरत्वम् । तथा चाह नारद:--'तस्यैव भेदः स्तेयं
व्यवहारहेतवः सन्ति । यथा निवसनार्थ त्वया मे वेश्म स्याद्विशेषस्तत्र तूच्यते । आधिः साहसमाक्रम्य स्तेयमा
दत्तं, तत्र किमित्यर्वाग्वत्सरादन्यस्मै ददासीति । न चेदं विश्छलेन तु' ॥ तस्येति पूर्वोक्त साहसं परामृष्टम् । दत्ताऽनपकर्म, न ह्यत्र स्वत्व निवृत्तिरस्ति, भोगानुशामात्र आधिरहरणद्वारा क्रियमाणः परस्य मानस: क्लेशः।
वसतः । तथा मदीयस्थण्डिलाभिमुखं त्वया वेश्मनि 'पंस्याधिर्मानसी व्यथा' इति कोशात् ।स आक्रम्य
गवाक्षं कृतमिति । धर्म शाश्वतमाश्रित्येति । अर्थपलावष्ठम्भेन विधीयमानः साहसमित्युच्यते । छलेन तु
कामावशाश्वतौ । अथवा शाश्वतो धर्मः अनिदम्प्रथमतो विधीयमान आधिः स्तेयमित्युच्यत इत्यर्थः । नन्वनेन
या व्यवस्था तामनुपालयेत् । यात्विदानीन्तनैः प्रवर्तिता स्तेयस्य साहसाझेद उपपादितो न पारुष्यद्वयस्य । सत्यम् ।
साऽशाश्वतत्वादनादरणीया ।,
मेधा. नारदेन स्वयं व्यवहारपदेन पृथगनुद्दिष्टस्यापि स्तेयस्य
(२) एष्वष्टादशसु स्थानेषु व्यवस्थानेषु बाहुल्येन साहसादुपपादिते भेदे पृथगुद्दिष्टस्य पारुष्यद्वयस्य सुतरां
मनुष्याणां विवादं कुर्वतां अनादिपारम्पर्यायातां व्यवस्थाततः स उन्नेतुं शक्य इत्यभिप्रायो नारदस्य ।
माश्रित्य व्यवहारनिर्णयं कुर्यात् । भूयिष्ठवचनादन्यान्यपि . तदुक्तं सङ्ग्रकारेणापि-'मनुष्यमारणादीनि कृतानि
सन्ति । यथोक्तं नारदेन- 'तेषामेव प्रभेदोऽन्यः शतप्रसभं यदि । साहसानीति कथ्यन्ते यथाख्यान्यन्यथा न्त यथाख्यान्यन्यथा मष्टोत्तरं स्मृतम्'।
गोरा. पुनः' ॥ अन्यथा पुनः यद्यप्रसभं कृतानि तदा
(३) भूयिष्ठशब्देनाऽन्यान्यपि विवादपदानि सन्तीति यथाख्यानि स्वस्वाख्यानि स्तेयस्त्रीसङ्ग्रहणवाक्पारुष्य
___x अवशिष्टपदव्याख्या गोरावत् । द्यूतं समाह्वयं च द्यूतदण्डपारुष्यसंज्ञकानि भवन्तीत्यर्थः । अत एव मनुना।
समायौ इत्येकं पद मन्वर्थमुक्तावल्यनुसारेणाह । स्तेयस्त्रीसङ्ग्रहणे अपि व्यवहारपदत्वेन साहसात् पृथ
(१) मस्मृ.८1८; अर, २१ (यें.); व्यक.१८ धर्म गुद्दिष्टे । नारदेन तु तयोः प्रायेण लोके छलेनैव क्रिय
शाश्वत (धर्मशास्त्र स); स्मृच.१४ त्किार्य (युस्तेषां ); माणत्वात् पदान्तरत्वं स्फुटमित्यनुक्त्वा साहसत्वमस्फुट-व्यसौ.१३ व्यकवतः प्रका.२७ समु.५ स्मृचवत् .