SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ व्यवहारस्वरूपम् ९ वेतनस्यैव चादानं संविदश्च व्यतिक्रमः । अस्वामिना च यः क्रियते विक्रयादिः । एकीभूय धनाक्रयविक्रयानुशयो विवादः स्वामिपालयोः ।। जनेहा । यागाद्यर्थ दत्तस्य प्रतिश्रुतस्य वा यागाद्यकरणे सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके। सति अप्रदानम् । भृतेरदानम् । ग्रामादिकृतव्यस्थाव्यतिस्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च ॥ क्रमः । क्रये विक्रये वा सति पश्चात्तापः । स्वामिपालयोस्त्रीपुंधर्मो विभागश्च द्यूतमाह्वय एव च । विप्रतिपत्तिः । ग्रामादिसीमाविवादव्यवस्था । वाक्पारुष्यं पदान्यष्टादशैतानि व्यवहारस्थिताविह ।। आक्रोशादि । दण्डपारुष्यं ताडनादि । चौर्यम् । प्रधृष्या (१) पाठक्रमापेक्षमृणादानस्याद्यत्वं प्राथम्यम् । पहरणादि साहसम् । स्त्रियाश्च परपुरुषसंपर्कः रमणम् । अथवा मुख्यमाद्यम् । अनेन हि वनवासिनोऽपि स्पृश्यन्ते। स्त्रीसहितस्य पुंसो भर्तुर्व्यवस्था। पैतृकादिधन विभागः । ऋणादानानुषक्तमनृणादानमेव च । यथा ऋणं ते मया अक्षादिक्रीडाव्यवस्थापनम् । पशुपक्ष्यादियोधनम् । इत्येववत्तं शुद्धिलेख्यं प्रयच्छेत्यादि । नैतहणादानं अनुक्तं तु मष्टादशैतानि व्यवहारोत्पत्तौ लोके स्थानानि । *गोरा. तत्रेति तद्व्यपदेश्यम् । पारुष्ये दण्डवाचिके इति । दण्डश्च (३) एतान्यपि साध्यभेदेन पुनर्बहुत्वं गतानि । वाक् च दण्डवाचं 'द्वन्द्वाच्चुदप्रहान्तादिति' समासान्तः, यथाह नारदः-'एषामेव' इत्यादि । मिता.२।५. तदस्यास्तीति "अत इति ठनाविति” ठन् । स्त्रीपुंधर्म | (४) आद्य प्रधानं बहुविषयं, ऋणस्य न दानम-' इति । स्त्रीसहितः पुमानिति शाकपार्थिवादिवत्समासः। दानम् । संविदः नियमस्य । दण्डवाचिके दण्डकृत स्त्री च पुमांश्चेति विग्रहे स्त्रीपुंसधर्म इति स्यात् । मेधा. वाक्पारुष्य इत्येकम् । स्त्रीपुंधर्मः अन्योन्यवृत्तिनियम (२) तेषां अष्टादशानां आदावधमर्णगृहीतस्य स्तयोः । व्यवहारस्य विवादस्य । स्थितौ निर्णये।xमवि. ऋगस्यादानमिह विचार्यते । ततः क्रमेण निक्षेपः। (५) स्वधनस्यान्यस्मिन्नर्पणरूपो निक्षेपः । दत्तस्य घप्र.२२२; व्यउ.४; व्यम.१; विता.३३ मरीचिमनुः; धनस्य अपात्रबुद्धया क्रोधादिना वा ग्रहणम् । राको.३८४; सेतु.१; प्रका.२; समु.३, विव्य.२०. क्रयविक्रये च कृते पश्चात्तापाद्विप्रतिपत्तिः । अक्षादि (१) मस्मृ.८५, भिता.२।५; अप.२११; व्यक.१७, क्रीडा, पणव्यवस्थापनपूर्वकं पक्षिमेषादिप्राणियोधनम् । दीक.३१; विचि.१; स्मृचि.२, दवि.३२५; नृप्र.३; इत्येवमष्टादश । एतानि व्यवहारप्रवृत्तेः स्थानानि । सवि.५२, ४५० यो (यौ); व्यसौ.१३; वीमि.२।५; व्यप्र. समायस्य प्राणियतरूपत्वेन द्यूतावान्तरविशेषत्वादष्टा२२२; व्यव.४; व्यम.१; विता.३३ सविवत् , मरीचिमनुः दशसंख्योपपत्तिः। xममु. राकौ.३८४; सेतु.१; प्रका.२; समु.३, विव्य.२०. (६) निक्षेपः धनस्यान्यस्मिन्नर्पणं यथा तथादानं (२) मस्मृ.८।६; मिता.२१५, अप.२।१; व्यक.१७. १८; दीक.३१; विचि.१; स्मृचि.२; दवि.३२५; नृप्र.३; च, 'यथा दायस्तथा ग्रह' इति वक्ष्यते । अस्वामिसवि.५२ वाद (भाग): ४५०; व्यसौ.१३; वीमि.१५ विक्रयः । सोऽपि द्विविधः प्रकाशाप्रकाशभेदेन । सीम्नि मेव (एव); व्यप्र.२२२; व्यउ.४; व्यम.१; विता.३३ यो विवादस्तस्य धर्मो मर्यादानिर्णयः। साहस सहो मरीचिमनुः; राकौ.३८५, सेतु.१ धर्म (धर्मा); प्रका.२; बलं तत्कृत प्रसह्य धनहरणम् । पदानि स्थानानि विषयाः समु.३, विव्य.२०. विचारस्येति शेषः। xमच. (३) मस्मृ.८७; मिता.२१५, अप.२।१ (स्त्रीपुंधर्मविभागश्च । (७) एवं लौकिकालौकिकेषु प्रमाणेषु निरूपितेषु धृतमाह्वानमेव च); व्यक.१८, मवि. आहव इति पाठा. प्रमेयाणि व्यवहारपदानि निरूप्यन्ते तृतीये प्रकरणे । न्तरम् : दीक.३१ धर्मों (सयोः); विचि.१ दीकवत्; स्मृचि. तेषां चोद्देशो व्यवहारभेदप्रदर्शनप्रस्तावे 'ऋणादानं २७ दवि.३२५ भाग (वाद); नृप्र.३, सवि.५२,४५० हयुपनिधिः' इत्यादिनारदवचनेन दर्शितः। मनुरपि धु (पु) रस्थिताविह (रे विदुर्बुधाः); व्यसौ.१३ दीकवत् ; | तेषामाद्यमित्यादि। वीमि.२।५; व्यप्र.२२२; व्यउ.४ विह (विति); व्यम.१; विता.३३ मरीचिमनुः; राको.३८५, सेतु.१; प्रका.२; *भाच. गोरावत् । पारुण्यद्वयमेकं पदमित्याह । .. समु.३, विव्य.२० नन्द. आह्वानमिति पाठः xअवशिष्टपदव्याख्या गोरावत् । न्य. का. २
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy