________________
व्यवहारस्वरूपम्
(५) अत्र (यास्मृ. २११) व्यवहारहाब्दो रूढियो- सति नायुक्तम् । न च पश्येदित्यनन्वयः । निर्णयार्थकथगाभ्यां निर्णयफलकमर्थिप्रत्यार्थविवादमाचष्टे । पमा.६ । नतया सर्वनिबन्ध्दभिस्तयाख्यानात् । 'स्मृत्याचार(६) भाषोत्तरक्रिया निर्णायकत्व व्यवहारत्वम् । व्यपेतेन मार्गेणाधर्षितः परैः । आवेदयति चेद्राज्ञे
व्यवहारपदं हि तत्' ।। (यास्मृ. २।५) इति याज्ञवल्क्य(७) अष्टादशविधविषयाणां अन्यतमविषयको वचनं यद्यपि व्यवहारपदान्यणादानादीनि सामान्येन लक्षविवादो व्यवहारः ।
सवि.४७ यति तथापि व्यवहारसामान्यलक्षणमपि समानसंवित्संवे(८) अथ कोऽयं व्यवहारः । प्रमाणतर्कोपष्टब्धः पक्ष- द्यतया ततः प्रतीयते । तस्य ह्ययमर्थः । स्मृत्याचारादिप्रतिपक्षपरिग्रह इचि चेत्, न । वादादेरपि तत्त्वापत्तेः ।। धर्मप्रमाणातिक्रान्तरीत्यान्यैरभिभूतः पुरुषो राजादिभ्यो लिखितादिप्रमाणविशेषः परिगृह्यत इति चेत् , न । तत्रापि व्यवहारदर्शिभ्यो यद्यावेदयति तर्हि तदावेद्यमानं चतुतत्प्रवृत्त्यविरोधात् । अनुमानाद्यबहिर्भावाच्च तेषामव्यावर्त- याद्व्यवहारस्य पदं विषयः। हीति । प्रसिद्धमृणादानादि कत्वात् । अत एवान्यविरोधेन स्वसंबन्धितया कथनमित्यपि लक्ष्यत्वेन मन्वाद्युक्तमुपक्षिप्तमिति । एवञ्चाधर्षितस्यार्थिपरास्तम्। प्रमाणान्तर्भावेण स्वरूपनिरूपणानौचित्याच्च । त्वमाधर्षकस्य प्रत्यार्थित्वं तयोर्विवादश्च व्यवहार इति कथनादेर्व्यवहारपदवाच्यत्वे 'व्यवहारान्नृपः पश्येत्' । प्रतीयते । इदमेव च मिताक्षरायामन्यविरोधेनेत्यादिना इत्याद्यनन्वयाच्च । . .
निष्कृष्टमुक्तम् । अन्यविरोधेनेत्यनुक्ते प्रश्नोत्तरादिरूपेण उच्यते । ऋणादानादिलौकिकार्थविषया कथैव व्यव- | स्वसंबन्धिकथनमपि व्यवहारः स्यात् । स्वसंबन्धितयेत्यहारः । कथाव्यपदेशाभावस्तु शास्त्रीयपदार्थाविषय- | नुक्ते एकसंबन्धितया साक्षिणां कथनमन्यविरोधि भवत्येकत्वात् । अधिकरणादिव्यपदेशो यथा वैदिकार्थविषयक- वेत्यस्याप्यर्थित्वापत्तिरतः स्वसंबन्धितयेति । इदं चोत्तरकथायां तथात्र व्यवहारव्यपदेशः । अत एव यथायथं चतुष्टयेऽप्यनुगतम् । न च संप्रतिपत्तावव्याप्तिः । तत्रापि हेल्वाभासनिग्रहस्थानादियोजनमपि युक्तम् । तच्च तत्र | साध्यतया वादिना निर्दिष्टस्य सिद्धतया निर्देशे तद्विरोधतत्र प्रदर्शयिष्यते । चतप्यात्त्वमपि तस्य तदविरोधि एव | पर्यवसानात् । अन्यथोत्तरत्वभङ्गप्रसङ्गात् । यत्रापि इत्यपि उपपादयिष्यते । यत्तु गोपालेन तत्त्वनिर्णिनीषु | द्वावपि भाषावादिनौ तत्रापि परस्परविरोधावश्यम्भावान्नाकथावाद्वादत्वमेव अस्य इति मिश्रमतत्वेनोपन्यस्य जय ! व्याप्तिः । इदं चाग्रे व्यक्तीभविष्यति । व्यप्र. २-३ भङ्गफलकत्वात् स्थापनावसानत्वाच्च जल्प एवायमिति (९) विप्रतिपद्यमाननरान्तरगताऽज्ञाताऽधर्मज्ञापनानुतन्निरस्तम्, तत् द्वयमप्ययुक्तम् । शङ्कातत्त्वाभियोग- कुलो व्यापारो व्यवहारः। वादिप्रतिवादिकर्तृकः संभवद्भोभेदेन उभयरूपत्वस्यैव युक्तत्वात् । वैतण्डिकस्य व्यव- गसाक्षिप्रमाणको विरोधिकोटिव्यवस्थापनानुकूलो वा व्याहारायोग्यत्वादस्य वितण्डात्वं परं असंभवि । अन्यविरो- पारः सः । संप्रतिप्रत्युत्तरे तु व्यवहारपदप्रयोगो भाक्त इति धेन स्वसंबन्धितया कथन मिति विज्ञानयोगिवचोऽप्येवं । मदनरत्ने।वादवितण्डादिव्यावृत्यर्थमुत्तरदलम् । व्यम.१
. व्यवहारसंबन्धिविविधविभागसंकलनम् । व्यवहारपदानि । अष्टादशपदावान्तरभेदाः । सोत्तरानुत्तरव्यवहारौ । व्यवहारपादाः । व्यवहारनिर्णयपादाः । सामादय उपायाः । वर्णाश्रमहितकारी व्यवहारः । व्यवहारसंबन्धिजनाः । व्यवहारफलानि । व्यवहारस्य अष्टाङ्गानि । व्यवहारयोनित्रयम् । अभियोगो द्विधा । व्यवहारपक्षद्वयम् । भूतानुसारी छलानुसारी च व्यवहारः । कौटिलीयमर्थशास्त्रम्
३ विवाहसंयुक्तम् । ४दायविभागः । ५ वास्तुव्यवहारपदानि
कम् । ६ समयस्यानपाकर्म । ७ ऋणादानम् । ८ -- १ व्यवहारस्थापना । २ विवादपदनिबन्धः । औपनिधिकम् । ९ दासकर्मकरकल्पः । १० संभूय(१) को.११.
समुत्थानम् । ११ विक्रीतकीतानुशयः ।