SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ व्यवहारस्वरूपम् न कुर्वन्ति प्रभृत्याश्चेत्तत्र वादः प्रवर्तते ॥ व्यवहारस्यावकाशः । अत एव नारदः- 'मनुः प्रजाकात्यायन: पतिः' इति, 'तदा न व्यवहारोऽभूत्' इति। बृहस्पव्यवहारलक्षणम् तिस्तु द्वेषलोभादिदुष्टस्यैव व्यवहारकर्तृत्वमाह- 'धर्म'शिष्यं क्रोधेन हन्याच्चेदाचार्यो लतया विना। प्रधानाः पुरुषाः पूर्वमासन्नहिंसकाः । लोभद्वेषाभिभूतानां येनात्यन्तं भवेत्पीडा वादः स्याच्छिष्यतः पितुः ।। व्यवहारः प्रवर्तितः' इति ॥ तस्माद्धर्मे विच्छिन्ने सति प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायविस्तरे।। माध्यमूलो न्यायनिर्णयफलो विवादो व्यवहारशब्देन रूढ्याऽभिधीयते। पमा.६-७ साध्यमूलस्तु यो वादो व्यवहारः स उच्यते ॥ (१) धर्ममाख्यातीति धर्माख्यः।न्यायविस्तारो न्याय (४) एतच्च व्यवहारहेतुव्यवहारस्वरूपोक्तिपरतया माधवीयपारिजातादिष्वेवं व्याख्यातम् । विहिताचरणप्रपञ्चः। तस्मिन्विच्छिन्ने प्रतिवादिना विलोपिते । ततश्च निषिद्धवर्जनादिप्रयत्नसाध्ये धर्माख्ये वस्तुनि विच्छिन्ने लिखितसाक्ष्यादिप्रमाणोपन्यासरूपप्रयत्नसाध्ये सति यो वादिनोर्वादः स व्यवहार इति । अप.२।१ विप्लुते सतीति व्यवहारहेतुरुक्तः। धर्माधर्मविप्लवस्यैव व्यवहारहेतुत्वात् . (२) सत्यभाषणाहिंसननिष्ठत्वादिप्रयत्नसाध्ये धर्माख्ये मदनरत्ने तु न्यायः प्रमाणं तस्य विस्तरः प्रवृत्तिपदार्थे लोभद्वेषादिवशात् विच्छिन्ने सति यत्र ऋणा यस्मिन् विषय इति । साध्यमूल इत्यादि तुल्यम् । दानादौ स्वधनप्राप्त्यर्थं समयधर्मादा च परधर्मवर्जनार्थ न्यायविस्तरणं क्रियते तत्र साध्यमूलो यो मनुष्याणां विवादः ___ मदनरत्नरत्नाकरस्मृतिचन्द्रिकाकल्पतरुकारःसर्वमेवेदं वचनं व्यवहारस्वरूपपरतयापि व्याख्यातमित्थम्-प्रयत्नस व्यवहार इत्युच्यत इति । *स्मृच.१ साध्ये कष्टसाध्ये पराभिभवेन स्वेच्छया भोक्तुमशक्ये गृह(३) तत्र रूढिः कात्यायनेन निरूपिता । न्यायः क्षेत्रादौ सति, न्यायः प्रमाणं, विस्तार्यते प्रपञ्च्यते शिष्ठसंप्रतिपन्नं लौकिकमाचरणं तस्य विस्तरः 'इदं यस्मिन् तस्मिन् धर्माधिकरणे सदसि, साध्यमूल इत्यादि मदीयं धनमन्येनापहृतम्' 'तत् क्षेत्रधनादिकं एतस्य पूर्ववत् । तेनापि प्रागुक्तमेव विवक्षितमतस्तत्रत्यपदकृत्ये युक्तं नान्यस्य' इत्युपपत्तिपुरःसरो निर्णयः। तस्मिन् न्याय नातीव यतितव्यम् । विस्तरे विषयीभूते सति । तत्प्रवतकोऽर्थिप्रत्यर्थिनोर्यो वयं तु सर्वसप्तम्यन्तसामानाधिकरण्येन व्याचक्ष्महे । विवादः स व्यवहार उच्यते । ' मदीयं धनमन्येनापहृतं विहितानुष्ठानादिगोचरप्रयत्नसाध्ये धर्माख्ये न्यायविस्तरे, तत्पुनर्मया साधनीयम्' इत्यर्थी यदद्दिश्य प्रवर्तते तद्धनं नीयते अर्थोऽनेनेति न्यायःप्रमाणं श्रुतिस्मृत्यादि, विस्तासाध्यम् । तच्च मूलं यस्य विवादस्य सोऽयं साध्यमूलः । यंते प्रवर्ततेऽस्मिन् श्रुत्यादिप्रमेय इत्यर्थः । विच्छिन्ने अयं च कदा संपद्यत इत्यपेक्षायामुक्तम्- 'प्रयत्नसाध्ये विविधच्छिन्ने प्रमाणापरिज्ञानतात्पर्यानवधारणादिना विच्छिन्ने' इत्यादि। 'सत्यं ब्रूयात् प्रियं ब्रयान्न स्तेनः दुर्जेये सति । यद्वा धर्म आख्यायतेऽनेनेति धर्माख्यो स्यान्न वार्धषिः । इत्यादिविधिनिषेधावुपलभ्य विहिता धर्मप्रतिपादक इति यावत् । न्यायविस्तरे प्रमाणसमूहे नुष्ठाने प्रतिषिद्धवर्जने चोत्पन्न उत्साहः प्रयत्नस्तेन श्रतिस्मृत्यादौ प्रमादादिना विच्छिन्ने लुप्तप्राये सति । साध्यो धर्मनामकः पदार्थों यदा विच्छिन्नो भवति तदा साध्यमूल इत्यादि गतार्थमिति । *व्यप्र.३-४ नीमयं विवाद उपपद्यते । असति तु धर्मविच्छेदे नास्ति . व्यवहारपदनिरुक्तिः *सवि. (पृ. ४७) स्मृचवत् । व्यवहारप्रकाशे व्यवहारोद्योते वि' नानाथऽव संदेहे हरणं हार उच्यते । च यः स्मृतिचन्द्रिकानुवाद: स स्मृतिचन्द्रिकायां नोपलभ्यते । नानासंदेहहरणाद्व्यवहार इति स्मृतः ॥ (१) स्मृच.१; प्रका.१; समु.३ न्तं (थ). *व्यवहारोद्योते परमतानुवादः व्यप्रवत् । (२) अप.२।१ लस्तु (लोऽत्र); व्यक.१६, स्मृच.१ (१)व्यमा.२८३ स्मृतः (स्थितिः); व्यक.१६, ममु. पमा.६; नृप्र.१; व्यसौ.११, व्यप्र.३, व्यउ.२; प्रका.१. ८।१; पमा.७; दीक.३१; व्यचि.७; व्यनि., स्मृचि.१ समु.३. । संदेहे (संदेहो) नृप्र.१, व्यत.१९८ व्यमावत् मच.८।१ इति
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy