________________
व्यवहारस्वरूपम्
न कुर्वन्ति प्रभृत्याश्चेत्तत्र वादः प्रवर्तते ॥ व्यवहारस्यावकाशः । अत एव नारदः- 'मनुः प्रजाकात्यायन:
पतिः' इति, 'तदा न व्यवहारोऽभूत्' इति। बृहस्पव्यवहारलक्षणम्
तिस्तु द्वेषलोभादिदुष्टस्यैव व्यवहारकर्तृत्वमाह- 'धर्म'शिष्यं क्रोधेन हन्याच्चेदाचार्यो लतया विना।
प्रधानाः पुरुषाः पूर्वमासन्नहिंसकाः । लोभद्वेषाभिभूतानां येनात्यन्तं भवेत्पीडा वादः स्याच्छिष्यतः पितुः ।।
व्यवहारः प्रवर्तितः' इति ॥ तस्माद्धर्मे विच्छिन्ने सति प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायविस्तरे।।
माध्यमूलो न्यायनिर्णयफलो विवादो व्यवहारशब्देन रूढ्याऽभिधीयते।
पमा.६-७ साध्यमूलस्तु यो वादो व्यवहारः स उच्यते ॥ (१) धर्ममाख्यातीति धर्माख्यः।न्यायविस्तारो न्याय
(४) एतच्च व्यवहारहेतुव्यवहारस्वरूपोक्तिपरतया
माधवीयपारिजातादिष्वेवं व्याख्यातम् । विहिताचरणप्रपञ्चः। तस्मिन्विच्छिन्ने प्रतिवादिना विलोपिते । ततश्च
निषिद्धवर्जनादिप्रयत्नसाध्ये धर्माख्ये वस्तुनि विच्छिन्ने लिखितसाक्ष्यादिप्रमाणोपन्यासरूपप्रयत्नसाध्ये सति यो वादिनोर्वादः स व्यवहार इति । अप.२।१
विप्लुते सतीति व्यवहारहेतुरुक्तः। धर्माधर्मविप्लवस्यैव
व्यवहारहेतुत्वात् . (२) सत्यभाषणाहिंसननिष्ठत्वादिप्रयत्नसाध्ये धर्माख्ये
मदनरत्ने तु न्यायः प्रमाणं तस्य विस्तरः प्रवृत्तिपदार्थे लोभद्वेषादिवशात् विच्छिन्ने सति यत्र ऋणा
यस्मिन् विषय इति । साध्यमूल इत्यादि तुल्यम् । दानादौ स्वधनप्राप्त्यर्थं समयधर्मादा च परधर्मवर्जनार्थ न्यायविस्तरणं क्रियते तत्र साध्यमूलो यो मनुष्याणां विवादः
___ मदनरत्नरत्नाकरस्मृतिचन्द्रिकाकल्पतरुकारःसर्वमेवेदं
वचनं व्यवहारस्वरूपपरतयापि व्याख्यातमित्थम्-प्रयत्नस व्यवहार इत्युच्यत इति ।
*स्मृच.१
साध्ये कष्टसाध्ये पराभिभवेन स्वेच्छया भोक्तुमशक्ये गृह(३) तत्र रूढिः कात्यायनेन निरूपिता । न्यायः
क्षेत्रादौ सति, न्यायः प्रमाणं, विस्तार्यते प्रपञ्च्यते शिष्ठसंप्रतिपन्नं लौकिकमाचरणं तस्य विस्तरः 'इदं
यस्मिन् तस्मिन् धर्माधिकरणे सदसि, साध्यमूल इत्यादि मदीयं धनमन्येनापहृतम्' 'तत् क्षेत्रधनादिकं एतस्य
पूर्ववत् । तेनापि प्रागुक्तमेव विवक्षितमतस्तत्रत्यपदकृत्ये युक्तं नान्यस्य' इत्युपपत्तिपुरःसरो निर्णयः। तस्मिन् न्याय
नातीव यतितव्यम् । विस्तरे विषयीभूते सति । तत्प्रवतकोऽर्थिप्रत्यर्थिनोर्यो
वयं तु सर्वसप्तम्यन्तसामानाधिकरण्येन व्याचक्ष्महे । विवादः स व्यवहार उच्यते । ' मदीयं धनमन्येनापहृतं
विहितानुष्ठानादिगोचरप्रयत्नसाध्ये धर्माख्ये न्यायविस्तरे, तत्पुनर्मया साधनीयम्' इत्यर्थी यदद्दिश्य प्रवर्तते तद्धनं
नीयते अर्थोऽनेनेति न्यायःप्रमाणं श्रुतिस्मृत्यादि, विस्तासाध्यम् । तच्च मूलं यस्य विवादस्य सोऽयं साध्यमूलः ।
यंते प्रवर्ततेऽस्मिन् श्रुत्यादिप्रमेय इत्यर्थः । विच्छिन्ने अयं च कदा संपद्यत इत्यपेक्षायामुक्तम्- 'प्रयत्नसाध्ये
विविधच्छिन्ने प्रमाणापरिज्ञानतात्पर्यानवधारणादिना विच्छिन्ने' इत्यादि। 'सत्यं ब्रूयात् प्रियं ब्रयान्न स्तेनः
दुर्जेये सति । यद्वा धर्म आख्यायतेऽनेनेति धर्माख्यो स्यान्न वार्धषिः । इत्यादिविधिनिषेधावुपलभ्य विहिता
धर्मप्रतिपादक इति यावत् । न्यायविस्तरे प्रमाणसमूहे नुष्ठाने प्रतिषिद्धवर्जने चोत्पन्न उत्साहः प्रयत्नस्तेन
श्रतिस्मृत्यादौ प्रमादादिना विच्छिन्ने लुप्तप्राये सति । साध्यो धर्मनामकः पदार्थों यदा विच्छिन्नो भवति तदा
साध्यमूल इत्यादि गतार्थमिति । *व्यप्र.३-४ नीमयं विवाद उपपद्यते । असति तु धर्मविच्छेदे नास्ति
. व्यवहारपदनिरुक्तिः *सवि. (पृ. ४७) स्मृचवत् । व्यवहारप्रकाशे व्यवहारोद्योते वि' नानाथऽव संदेहे हरणं हार उच्यते । च यः स्मृतिचन्द्रिकानुवाद: स स्मृतिचन्द्रिकायां नोपलभ्यते । नानासंदेहहरणाद्व्यवहार इति स्मृतः ॥ (१) स्मृच.१; प्रका.१; समु.३ न्तं (थ).
*व्यवहारोद्योते परमतानुवादः व्यप्रवत् । (२) अप.२।१ लस्तु (लोऽत्र); व्यक.१६, स्मृच.१ (१)व्यमा.२८३ स्मृतः (स्थितिः); व्यक.१६, ममु. पमा.६; नृप्र.१; व्यसौ.११, व्यप्र.३, व्यउ.२; प्रका.१. ८।१; पमा.७; दीक.३१; व्यचि.७; व्यनि., स्मृचि.१ समु.३.
। संदेहे (संदेहो) नृप्र.१, व्यत.१९८ व्यमावत् मच.८।१ इति