________________
व्यवहारकाण्डम्
(२) अधर्मप्राधान्यं व्यवहारेष्वित्यर्थः। विश्व.२।१९ वृद्धतपस्विनाम् । अनार्यैः परिभूतानां सर्वेषां पार्थिवो
(३) सत्यादिषु युगेषु यदा पुरुषा आसन् तदा | गतिः' ॥ दण्डधरश्चैतदर्थम् । यतः- 'यदि नैताः व्यवहारो विवादो न भूतः। व्यमा. २७८ । प्रजा राजा दण्डेनातोद्य पालयेत् । ततोऽन्योन्यमभिनष्टे धर्मे मनुष्याणां व्यवहारः प्रवर्तते ।
घ्नन्त्यो विनश्येयुः परस्परम् ॥ सर्वो दण्डजितो लोको द्रष्टा च व्यवहाराणां राजा दण्डधरः स्मृतः ॥ दुर्लभो हि शुचिर्नरः । दण्डस्य हि भयात्सर्व जगद्भोगाय
(१) अद्य युगसामर्थ्यात् नष्टे धर्मे मनुष्याणां कल्पते ॥ अपि भ्राता सुतो वाऽपि श्वशुरो मातुलोऽपि धर्मस्य प्रतिपक्षे प्रबलीभूते, रविचन्द्राऽनलोद्योताऽभावे वा। नाऽदण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात्' बहलतमोराशिरिव, व्यवहारः प्रवृत्तः । द्वेषमत्सरावपि | इति ॥
अभा.३ तथैव, इति प्रकटार्थमिदमेकं व्याख्यानम् । पूर्वपक्षप्रायं । (२) संप्रति तु कलौ युगे यथा तदाह-- 'धर्मे
चैतत् । यतो मुनिमतान्तर्गतभावार्थ सिद्धान्तव्याख्यानं | नष्टे' इति । नष्टे पराजयिनि, यस्माद्राज्ञा स्वधर्मद्वितीयमिदम्- नष्टे धर्मे मनुष्याणां तस्यव धर्मस्याऽभ्यु- रक्षणार्थ दण्डः कार्यस्तस्मात् स्वयमेव वादिप्रतिवादिनोद्धरणार्थ व्यवहारः प्रवर्तितः प्रजापतिना । न धर्म- रन्यतरस्य न्यायान्यायं च (न्यायमन्यायं च) निरूपयितुं प्रतिपक्षभूतः । तथा हि कामक्रोधलोभान्धयोवादिप्रति- युक्तमिति कृत्वा दण्डधर इत्युक्तम् । . . व्यमा. २७८ वादिनोरितरेतरप्रणिधानरूपं बुध्यतोर्यदा राज्ञा धर्माधि- (३) कलियुगे कालदोषान्मनुष्याणां अधर्मकरणसहितेन स्वयमग्रतः समपवेशितविनीतवेषयोस्तयो- प्राधान्यात् तन्निबन्धनाऽन्यायनिवृत्यर्थ मन्वादिभिः शिष्टैः रेकः परिमिताक्षरां साध्यार्थमात्रां अष्टभाषादोषविरहितां | व्यवहारादिन्यायः प्रवर्तितः प्रदर्शितः । तस्य न्यायस्य आदेयभाषां कार्यते । द्वितीयोऽपि परिमिताक्षरमेव द्रष्टा अन्यायद्रष्टणां च दण्डयिता मन्वादिभिः राजा पूर्वपक्षार्थबद्धं अनाकुलं असंकीर्ण चोत्तरं दाप्यते । कृतः।
.. व्यनि. तदनन्तरं च द्वितीयपादे यथासंभवावसरप्राप्तसाक्षि- (४) अन्यायप्रवृत्तानां दण्डस्य धारयिता, सामलिखितदिव्यैः प्रमाणैर्निजपरीक्षापरिशुद्धैः यः सत्यं प्रति- र्थ्यात् स्वधर्मस्थानामनुग्राहकश्च कृतः । *नाभा.११२ ष्ठते, स जयपत्रं लभते । यः पुनरसत्यः कूटः शठः, स
बृहस्पतिः दद्याद्विगुणं दण्डं पणं धनमपक्षयं चेति । एवमेत
व्यवहारोत्पत्तिः न्मुनिमतान्तर्गतभावार्थसिद्धान्तव्याख्यानमिदं द्वितीय
धर्मप्रधानाः पुरुषाः पूर्वमासन्नहिंसकाः । मुक्तम् । एवमनेनार्थेन, नष्टे धर्मे मनुष्याणां धर्मस्यैवाऽ- | भ्युद्धरणार्थ व्यवहारः प्रवर्तितः, न तु प्रतिपक्षभूतः,
लोभद्वेषाभिभूतानां व्यवहारः प्रकीर्तितः ॥ इति प्रतिपादितमिदम् । यथोक्तं 'राजा दण्डधरः स्मृतः'
द्विपदो व्यवहारः स्याद्धनहिंसासमुद्भवः । तदप्येतदर्थमेव । उक्तं च 'दुर्बलानामनाथानां बाल
द्विसप्तकोऽर्थमूलस्तु हिंसामूलश्चतुर्विधः॥
हिंसा वा कुरुते कश्चिद्देयं वा न प्रयच्छति । (१) नासं.१२२ ष्याणां (प्येषु) वर्तते (कल्पितः) स्मृ(कृ);
द्वे हि स्थाने विवादस्य तयोर्बहुतरा गतिः ।। नास्मृ.१२२; अभा.३ द्रष्टा (स्रष्टा); विश्व.२।१९ ष्याणां
प्रयच्छेच्चेत् भृतिं स्वामी भृत्यानां कर्म कुर्वताम् । (व्येषु) र्तते (र्तितः) स्मृ (कृ); व्यमा.२७८ (धर्म नष्टे मनुष्याणां राजा दण्डधरः स्मृतः) एतावदेव; स्मृच.१ वर्तते (कीर्तितः) *शेष व्यनिगतम्। पू. पमा.७ ष्याणां (ष्येषु) पू.; व्यचि.१ वर्त (कीर्त्य) स्मृतः (१) स्मृच.१; पमा.७ प्रकी (प्रव); व्यप्र.४ कीर्तितः (स्वयं); व्यनि. पूर्वार्धं विश्ववत्, (द्रष्टा च तस्य न्यायस्य राजा (वर्तते); व्यउ.३ व्यप्रवत् ; प्रका.१; समु.२. कारयिता कृतः); नृप्र.२ उत्त.; व्यप्र. ४ पमावत् , पू.; (२) व्यमा.२८७ रः स्यात् (रश्च) को (धा) लस्तु (लश्च); व्यउ.३ पमावत्,पू. विता.३१ पमावत, पू. प्रका.१ पमा.२०; समु.४, विव्य.२ को (भा). पूर्वार्ध विश्ववत्, (द्रष्टा च तस्य न्यायस्य राजा धारयिता कृतः); (३) स्मृच.२, प्रका.२, समु.३. (४) स्मृक.१, समु.३ पूर्वार्ध स्मृचवत् , उत्तरार्धं प्रकावत् .
प्रका.२, समु.३.