________________
व्यवहारकाण्डम्
विष्णुः
"ऋणादानादिदायविभागान्तानां देयनिबन्धनत्वं,साहसा- दत्तो मदीयं शतं सुवर्णानां अमुकस्मिन्देशे काले साक्षिणि दिपञ्चकस्य दण्ड निबन्धनत्वमिति द्विरुत्थानतेत्यर्थः”। च गृहीत्वा, न ददातीति तद्धस्तेन लेखनम् । पुनरपि
सवि. ५१ प्रत्यर्थिनमाहूय तत्समक्षं तथैव लेखनं भाषा । तत्र प्रत्य
र्थिनाऽहमेतस्य धारयामीत्युक्ते न कस्यापि दण्ड इति । व्यवहारो द्विरुत्थानः ।
तदिदं संप्रतिपत्तिरूपमुत्तरं न दण्डपादत्वेन गण्यते । व्यवहारकारणद्वयं कथितम् । सवि.५१ नाऽहमेतस्य धारयामीति मिथ्योत्तरम् । मया गृहीत__ महाभारतम्
मासीत्तत्पुनः परावृत्य दत्तमिति कारणोत्तरम् । अस्मिव्यवहारलक्षणप्रयोजनस्वरूपाणि
नर्थेऽनेन पूर्वमहम भियुक्तस्तत्र पराजितो मयेति प्राङ्भीष्म उवाच
न्यायोत्तरम् । त्रिविधेऽप्यस्मिन्नुत्तरे आर्थिप्रत्यर्थिभ्यां शेणु कौरव्य यो दण्डो व्यवहारो यथा च सः।।
प्रतिभूयः, अहमेतस्मिन्पराजित इदं द्रव्यं दास्यामीति । यस्मिन् हि सर्वमायत्तं स दण्ड इह केवलः ।।
क्रिया स्वमतसाधकानां साक्षिपत्रभोगशपथादीनां प्रदर्शधर्मसंख्या महाराज व्यवहार इतीष्यते । नम् । ततोऽच्यवने तस्य जय इति । अष्टभ्यः पादेभ्यो तस्य लोपः कथं न स्याल्लोकेष्ववहितात्मनः ।।
ऽनन्तरं अपराधी दण्ड्यते, इत्येते दण्डस्य पादाः। यदाह इत्येवं व्यवहारस्य व्यवहारत्वमिष्यते । याज्ञवल्क्यः —'निह्नवे भावितं दद्याद्धनं राज्ञे च तत्समम् । अपि चैतत्पुरा राजन् मनुना प्रोक्तमादितः ।।
मिथ्याभियोगी द्विगुणमभियोगाद्धनं वहेत्' इति । सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना ।
(यास्मृ. २।११) नैकनयनः नैकानि बहूनि नयनस्थानीप्रजा रक्षति यः सम्यग्धर्म एव स केवलः ॥ यानि राजाऽमात्यपुरोहितपर्षदाख्यानि दर्शनसाधनानि दैण्डे त्रिवर्गः सततं सुप्रणीते प्रवर्तते ।
यस्मिन् ।
नीटी. देवं हि परमो दण्डो रूपतोऽग्निरिवोत्थितः।।
दण्डप्रशंसा । व्यवहारोत्पत्तिः नीलोत्पलदलश्यामश्चतुर्दष्ट्रश्चतुर्भुजः । असिर्विशसनो धर्मस्तीक्ष्णवर्मा दुराधरः ।। अष्टपान्नैकनयनः शङ्कुकर्णोर्ध्वरोमवान् ।। श्रीगर्भो विजयः शास्ता व्यवहारः सनातनः ।। जटी द्विजिह्वस्ताम्रास्यो मृगराजतनुच्छदः । शास्त्रं ब्राह्मणमन्त्राश्च शास्ता प्राग्वदतां वरः । एतद्रूपं बिभर्युग्रं दण्डो नित्यं दुराधरः ।। धर्मपालोऽक्षरो देवः सत्यगो नित्यगोऽग्रजः ।।
चतस्रो दंष्ट्रा इव प्राणिनां वधसाधनानि यत्र सः। असङ्गो रुद्रतनयो मनुज्येष्ठः शिवङ्करः । तथा हि, केचित् मानभङ्गेन, केचिद्धनहरणेन, केचि- नामान्येतानि दण्डस्य कीर्तिनानि युधिष्ठिर ।। दङ्गवैकल्येन, केचित्प्राणव्यापादनेन च वध्यन्तेऽतस्ता- ईश्वरः पुरुषः प्राणः सत्त्वं चित्तं प्रजापतिः । न्येव तदंष्टाः । चत्वारो भुजाः अर्थादानकर्तारो यस्य भूतात्मा जीव इत्येवं नामभिः प्रोच्यतेऽष्टभिः ।। सः । तथा हि प्रजाभ्यः सामन्तेभ्यश्च करादानं, अनृता- यं उत्पन्नो व्यवहारस्तथाऽपरः । दर्थिनोऽर्थ्यमानद्रव्याद् द्विगुणधनादानं, अनृतात्प्रत्यर्थि- तस्माद्यः सहितो दृष्टो भर्तृप्रत्ययलक्षणः ॥ नस्तत्समं द्रव्यादानं, धनवतः कदर्याद्विप्रात्सर्वस्वादानं व्यवहारस्तु वेदात्मा वेदप्रत्यय उच्यते । चेति । आवेदनं, भाषा, संप्रतिपत्तिः, मिथ्योत्तरं, मौलश्च नरशार्दूल शास्त्रोक्तश्च तथाऽपरः ।। कारणोत्तरं, प्राङ्न्यायः, प्रतिभूः, क्रियाफल सिद्धिश्चेत्यष्टौ उक्तो यश्चापि दण्डोऽसौ भर्तृप्रत्ययलक्षणः । पादाः । एतैर्हि निमित्तैर्दण्डश्चरति नान्यथेत्येतेषां पाद- ज्ञेयो नः स नरेन्द्रस्थो दण्डः प्रत्यय एव च ।। त्वम् । तत्र आवेदनं-अर्थिना सभ्यान्प्रति गत्वा, देव- । दण्डप्रत्ययदृष्टोऽपि व्यवहारात्मकः स्मृतः ।
(१) सवि.५१, ४५०. विष्णुसंहितायां नोपलभ्यते।। (१) भा.१२।१२१।२०-२२. (२) भा.१२।१२१४१. (२) भा.१२११२११८-११.(३) भा.१२।१२१।१४-१६. (३) भा.१२।१२११५०-६०. .