________________
धर्म को शः
व्यवहारकाण्डम्
व्यवहारस्वरूपम् व्यवहारधोत्पत्तिः । व्यवहारोत्पत्तिः । व्यवहारप्रयोजनम्। व्यवहारलक्षणम्। व्यवहारपदनिरुक्तिः। निबन्धकाराणां व्यवहारलक्षणम् । वेदाः .
___ स चतुरः सृष्ट्वाऽपि वर्णान्नैव व्यभवदुनत्वात् क्षत्रव्यवहारधमात्पतिः
स्यानियताशङ्कया, तच्छ्योरूपमत्यसृजत किं तद्धर्म ब्रह्म वा इदमग्र आसीदेकमेव, तदेक५ सन्न तदेतच्छ्रेयोरूपं सृष्टं क्षत्रस्य क्षत्रं क्षत्रस्यापि नियन्तु । व्यभवत् । तच्छेयोरूपमत्यसजत क्षत्रं, यान्ये- उंग्रादप्युग्रम् । यद्धर्मो यो धर्मस्तस्मात् क्षत्रस्यापि नियतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः न्तृत्वाद्धर्मात्परं नास्ति । तेन हि नियम्यन्ते सर्वे । तत् पर्जन्यो यमो मृत्युरीशान इति । तस्मात् क्षत्रा- कथमिति । उच्यते । अथो अप्यबलीयान् दुर्बलतरो, त्परं नास्ति । तस्माद् ब्राह्मणाः क्षत्रियमधस्ता
बलीयांसमात्मनो बलवत्तरमप्याशंसते कामयते जेतुं, दुपास्ते राजसूये । क्षत्र एव तद्यशो दधाति । सैषा धर्मेण बलेन । यथा लोके राज्ञा सर्वबलवत्तमेनापि कुटुक्षत्रस्य योनिर्यद् ब्रह्म । तस्माद्यद्यपि राजा परमतां म्बिक एवं, तस्मात्सिद्धं धर्मस्य सर्वबलवत्तरत्वात्सर्वगच्छति, ब्रह्मैवान्तत उपनिश्रयति स्वां योनिम् ।
नियन्तृत्वम् । यो वै स धर्मो व्यवहारलक्षणो लौकिकैय उ एन हिनस्ति, स्वा५ स योनिमृच्छति, स र्व्यवह्रियमाणः, सत्यं वै तत्सत्यमिति यथाशास्त्रार्थता, स पापीयान् भवति, यथा श्रेया स हि सित्वा॥
एवानुष्ठीयमानो धर्मनामा भवति । शास्त्रार्थत्वेन ज्ञायस नैव व्यभवत्स विशमसृजत, यान्येतानि देव
मानस्तु सत्यं भवति । यस्मादेवं तस्मात्सत्यं यथाशास्त्रं जातानि गणश आख्यायन्ते, वसवो रुद्रा आदित्या वदन्तं व्यवहारकाल आहुः समीपस्था उभयविवेकज्ञा विश्वेदेवा मरुत इति ॥ स नैव व्यभवत्स शौद्रं
और भारत और धर्म वदतीति प्रसिद्ध लौकिकं न्यायं वदतीति । तथा वर्णमसृजत पूषणमियं ५ हीद
विपर्ययेण धर्म वा लौकिकं व्यवहारं वदन्तमाहुः, सत्यं पुष्यति यदिदं किं च ॥ स नैव व्यभवत् तच्छ्रेयो
वदति शास्त्रादनपेतं वदतीति । एतद्यदुक्तमुभयं ज्ञायरूपमत्यसृजत धर्म,तदेतत्क्षत्रस्य क्षत्रं यद्धर्मस्तस्मा
मानमनुष्ठीयमानं चैतद्धर्म एव भवति । तस्मात्स धर्मो धर्मात्परं नास्त्यथो अबलीयान्बलीयासमाश-. ज्ञानानुष्ठानलक्षणः शास्त्रज्ञानितरांश्च सर्वानेव नियमयति । सते धर्मेण, यथा राज्ञैवं, यो वै स धर्मः सत्यं वै तस्मात्स क्षत्रस्यापि क्षत्रमतस्तदभिमानोऽविद्वांस्तद्विशेषातत्तस्मात्सत्यं वदन्तमाहुर्धर्म वदतीति धर्म वा नुष्ठानाय ब्रह्मक्षत्रविट्शूद्रनिमित्तविशेषमभिमन्यते । तानि बदन्त सत्यं वदतीत्येतद्धयेवैतदभयं भवति ॥ च निसर्गत एव कर्माधिकारनिमित्तानि ॥ * बृशांभा. तदेतद् ब्रह्म क्षत्रं विद् शूद्रस्तदग्निनैव देवेषु ब्रह्मा
गौतमः भवद् ब्राह्मणो मनुष्येषु, क्षत्रियेण क्षत्रियो, वैश्येन
व्यवहारोत्पत्तिः वैश्यः, शूद्रेण शूद्रस्तस्मादग्नावेव देवेषु लोकमि
'द्विरुत्थानतो द्विगतिः। च्छन्ते, ब्राह्मणे मनुष्येष्वेताभ्या५ हि रूपाभ्यां व्यवहार इत्यनुषज्यते । तत्र निबन्धनकारेणोक्तम्ब्रह्माभवत् ।
*प्रकृतोपयोगि एव भाष्यमत्रोद्धतम् । (१) शबा.१४।४।२।२३.२७; बृउ.१।४।११-१५. (१) सवि.५१. गौतमधर्मसूत्रे नोपलश्यो ।