SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ १ शखः २ शङ्खलिखितैौ ३ बृहस्पतिः भृगुः कात्यायनः पितामहः ४ ५ ६ ७ ८ ९ १० ११ १२ उशना प्रजापतिः हारीत: व्यासः संवर्त: मरीचिः 8 स्मृत्यन्तरम् • अविद्यमानस्मृतीनां संग्रहः I १३ यमः १४ अङ्गिराः १५ शातातपः १६ वृद्धशातातपः १७ वृद्धवसिष्ठः १८ अत्रिः उतथ्यः १९ २० कण्वः २१ माण्डव्यः २२ भारद्वाजः २३ संग्रहकारः S] अनिर्दिष्टकर्तृकवचनम् * येषां वचनानि निबन्धेषूपलभ्यन्ते, मनुयाज्ञवल्क्यादिवच्च स्मृतिर्नोपलभ्यते तेषामत्र निर्देश: 1 8 निबन्धग्रन्थेषु यानि वचनानि ऋषिनिर्देशं विना समागतानि तेषामत्र संग्रहः ।
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy