________________
१ शखः
२ शङ्खलिखितैौ
३ बृहस्पतिः
भृगुः
कात्यायनः
पितामहः
४
५
६
७
८
९
१०
११
१२
उशना
प्रजापतिः
हारीत:
व्यासः
संवर्त:
मरीचिः
8 स्मृत्यन्तरम्
•
अविद्यमानस्मृतीनां संग्रहः
I
१३ यमः
१४ अङ्गिराः
१५ शातातपः
१६ वृद्धशातातपः
१७ वृद्धवसिष्ठः
१८
अत्रिः
उतथ्यः
१९
२० कण्वः
२१
माण्डव्यः
२२ भारद्वाजः
२३ संग्रहकारः
S] अनिर्दिष्टकर्तृकवचनम्
* येषां वचनानि निबन्धेषूपलभ्यन्ते, मनुयाज्ञवल्क्यादिवच्च स्मृतिर्नोपलभ्यते तेषामत्र निर्देश:
1
8 निबन्धग्रन्थेषु यानि वचनानि ऋषिनिर्देशं विना समागतानि तेषामत्र संग्रहः ।