________________
29
融城
ऋषिक्रमेण विषयानुक्रमणिका निर्णयकृत्यम्
सभ्यसंख्या नियुक्तेनानियुक्तेनापि वा धर्म्यमेव वक्तजयिपराजयिस्वरूपम् ५४५..
ध्यम्: वैश्याः सभ्यत्वेन नियोज्या: राज्ञा स्वस्थाने दण्डमातृका
ब्राह्मणो नियोज्यः, तदभावे क्षत्रियः, तदभावे वैश्यः, दण्डप्रकरणव्यवस्था ५९८.
qq ;; TRA95; भास्कराचार्यः, ज्योतिःशास्त्रम्, शारदा
विरोधिनिर्णये सभ्यदण्डः ६६. तिलकम्, बालभूषणम्
दर्शनोपक्रम:मानसंज्ञाः
व्यवहारोपक्रमोदतस्मृतिसारसंग्रहः १३६.
到一 मानसंज्ञाः ५३६.
_ निर्णयसाधनानि, दैवमानुषभेदौ, तयोर्विषयव्यवस्था ___ मानसोल्लासः
335. व्यवहारस्वरूपम्- . व्यवहारपदानि; अभियोगो द्विधा १९.
मयमतम् , शिल्परत्नम् 可一
परिशिष्टानि राजा प्राड्विवाः, तत्सहकारिणो ब्राह्मणाः; अपक्ष- | • पातेन निर्णेयम् ६५. राज्ञा कीदृशाः सभ्या नियोज्याः; | देशमानसाधनम्.