SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 29 融城 ऋषिक्रमेण विषयानुक्रमणिका निर्णयकृत्यम् सभ्यसंख्या नियुक्तेनानियुक्तेनापि वा धर्म्यमेव वक्तजयिपराजयिस्वरूपम् ५४५.. ध्यम्: वैश्याः सभ्यत्वेन नियोज्या: राज्ञा स्वस्थाने दण्डमातृका ब्राह्मणो नियोज्यः, तदभावे क्षत्रियः, तदभावे वैश्यः, दण्डप्रकरणव्यवस्था ५९८. qq ;; TRA95; भास्कराचार्यः, ज्योतिःशास्त्रम्, शारदा विरोधिनिर्णये सभ्यदण्डः ६६. तिलकम्, बालभूषणम् दर्शनोपक्रम:मानसंज्ञाः व्यवहारोपक्रमोदतस्मृतिसारसंग्रहः १३६. 到一 मानसंज्ञाः ५३६. _ निर्णयसाधनानि, दैवमानुषभेदौ, तयोर्विषयव्यवस्था ___ मानसोल्लासः 335. व्यवहारस्वरूपम्- . व्यवहारपदानि; अभियोगो द्विधा १९. मयमतम् , शिल्परत्नम् 可一 परिशिष्टानि राजा प्राड्विवाः, तत्सहकारिणो ब्राह्मणाः; अपक्ष- | • पातेन निर्णेयम् ६५. राज्ञा कीदृशाः सभ्या नियोज्याः; | देशमानसाधनम्.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy