________________
व्यवहारकाण्डम्
सभा
त्रैराज्यसूत्रम्
मुक्तिःदर्शनोपक्रमः
लेख्यसाक्षिभुक्तिप्रामाण्यतारतम्यम् ४२३. आह्वानातिक्रमे दण्डः १३५.
युक्ति :-- शुक्रनीति:*
युक्तिः ४२८. व्यवहारस्वरूपम्
दिव्यम्व्यवहारलक्षणम् ६. व्यवहारपादाः अभियोगो द्विधा दिव्यकर्तव्यता; दिव्यप्रकाराः; दिव्यस्वरूपविधिः
अपराधानुसारेण दिव्यविशेषाः ४७०, ४७१. सभा--
मानसंशा:सर्ववर्णीयो राजा प्राड्विवाकः, सभ्यास्तद्वर्णजाः मानसंज्ञाः ५३५, ५३६. प्रशस्ताः, तद्वर्णजो वा प्राड्विवाकः; सर्वजातीयाः दण्डमातृकासभ्या भवितुमर्हन्ति; अपक्षपातेन निर्णयः कार्यः ६५. दण्डप्रयोजनम् ; दण्डप्रयोगविवेकः; दण्डप्रकाराः; दर्शनविधिः--
कालविशेषेण दण्डविशेषः; राज्ञा सामबुद्धथा दण्डः दर्शनविधिः १०६.
प्रणेयः ५९७, ५९८. अपराधप्रकाराः, तत्तारतम्येन , दर्शनोपक्रमः--
दण्डविधिः; प्राणहरणदण्डस्य सर्वथा निषेधः ५९८.'' .. अर्थी कार्य निवेदयेत् ; अविनीतवादी दण्डयः;
पत्रिंशन्मतम् । आसेधविधिः; वादे प्रतिनिधिर्न देयः; वादे प्रातिभाव्यविधिः १३५,१३६. प्रतिभुवस्त्वभावे वादनिर्णय
पाषण्डनैगमादिसंज्ञा ६५. पर्यन्तं वादिबन्धः १३६.
.. प्रतिज्ञा
संग्रहकारः प्रतिज्ञालेखविधिः; आवेदनप्रतिज्ञयोर्भेदः, प्रतिज्ञा |
व्यवहारस्वरूपम्लेखादौ ऊहापोहो; प्रतिज्ञादोषाः १५७.
व्यवहारलक्षणम् ६. उत्तरम्
प्रतिज्ञासद्योविवादविषयाः; प्रतिपत्त्युत्तरम् ; प्राङ्न्याय- सत्प्रतिज्ञास्वरूपम् १५७. प्रतिज्ञालेखावधिः १५८. त्रैविध्यम् ; प्रतिज्ञोत्तराविचारणे सभ्यदण्डः १८९. उत्तरम्-- क्रिया--
उत्तरलेखकालः १८९ निर्णयसाधनानि, दैवमानुषभेदौ, तयोर्विषयव्यवस्था
साक्षी२३६.
कियन्तः साक्षिणः कर्तव्याः; असाक्षिभेदाः; साक्षी--
असाक्षित्वापवादः ३४७. साक्षिनिरुक्तिः; साक्षिभेदाः; असाक्षिणः; साक्षित्वा- ।
लेख्यम्-- नङ्गीकारे दण्डः; साक्षिप्रश्नविधिः ३४७.
लेख्यप्रकाराः तल्लक्षणानि च ३८०. लेख्यम्
भुक्ति:-- लेख्यप्रकाराः तल्लक्षणानि च ३७९, ३८०.
- भोगनिर्णायकम् ; लिखितादित्रयप्रमेयम् ४२३. *नारदबृहस्पतिकात्यायनादीनां श्लोकसदशा बहवः श्लोका
भोगागमयोः सहकार्य प्राबल्यदौर्बल्ये त्रिपुरुषभुक्ति. शुक्रनीती समुपलभ्यन्ते । तत्तस्मृतिवचनपादटिप्पण्यां शुक्रनीतिश्लोकानां स्थलनिर्देशः कृतः । ये श्लोकाः पादटिप्पण्यामुध्दृताः |
प्रामाण्यं च ४२४. तेषां विषया नात्रोदृताः। किंतु तत्तत्स्मृत्यनर्भूतश्लोकावषया दिव्यम्एवात्र दत्ताः ।
___ अपराधानुसारेण दिव्यविशेषाः ४७१.