________________
लेख्यम् -
लेख्यप्रकाराः तल्लक्षणानि च; लेख्यपरीक्षा ३७८,
३७९.
मुक्ति:
पौरुषभोगनिरुक्तिः ४२३.
दिव्यम्
शपथ: ४४२. घटविधिः ४८४. अग्निविधिः ४९८. जलविधिः ५०५. कोशविधिः ५१८.
मानसंज्ञा:
मानसंज्ञाः ५३४.
पुनर्याय:
निवर्तनीयं कार्यम् ५४९.
कृतनिवर्तनम् -
अनिवर्तनीयौ दानविक्रयौ ५६४.
दण्डमातृका -
निमित्तभेदेन दण्डतारतम्यविचारः; ब्राह्मणोऽवध्यः;
महापापेषु ब्राह्मणदण्डः ५९७.
: प्रतिज्ञा
सभा
शूद्रो निर्णये नाधिकारी; तत्तद्वर्गे तद्वर्गीयशिष्टाः प्रमाणम् ; सभ्येन अधर्म्यदर्शनं न कर्तव्यम् ६५. ' दर्शनविधिः
देशधर्मप्रामाण्यम् १०६.
प्रतिज्ञापक्षपदयोरर्थः १५७.
क्रिया
ऋषिक्रमेण विषयानुक्रमणिका
साक्षी
दैवमानुषप्रमाणविषयव्यवस्था २३६.
असाक्षिणः ३४७.
लेख्यम् –
अनिर्दिष्टकर्तृकवचनम्
स्वहस्तलेख्यं प्रबलम् ३७९.
भुक्ति:
उपेक्षाहेतवः ४२३.
'दिव्यम्
शपथः ४४२. दिव्यविषयः; दिव्याधिकारविचारः ४६९, ४७०. घटविधिः ४८४. कोशविधिः ५१८.
मानसंज्ञा:मानसंज्ञाः ५३४.
व्यवहारस्वरूपम् —
व्यवहारपदानि १९.
सभा----
राजा प्राड्विवाकः, तत्सहकारिणः ब्राह्मणाः राज्ञा
स्वस्थाने ब्राह्मणो वा नियोज्यः ६५.
मानसंज्ञा :
मानसंज्ञाः ५३४.
दण्डमातृका
अग्निपुराणम्*
मानसंज्ञा:
दण्डप्रकाराः ५९७.
स्कन्दपुराणम्, भविष्यपुराणम्, विष्णुधर्मोतरम्, वराहपुराणम्
मानसंज्ञाः ५३४, ५३५.
पद्मपुराणम्
वादहानि: --
दिव्यम् -
विवाद्यद्रव्यस्य मूल्यानुसारेण दिव्यकल्पना ४७०. कालिकापुराणम्
27
दुष्टत्वलिङ्गानि २०८.
दिव्यम् -
दिव्यविषयः शिरोवर्तनं च; जातिभेदेन दिव्यभेदः ४७० घटविधिः ४८४. अग्निविधिः ४९८. जलविधिः ५०६. तप्तमाषविधिः ५२२.
मानसंज्ञा:
मानसंज्ञा:
मानसंज्ञाः ५३५.
पुराणम्, चरकसंहिता, वैखानस संहिता, कापि पञ्चरात्रम्
मानसंज्ञाः ५३५.
* नारदयाज्ञवल्क्यश्लोका एव प्रायश: अग्निपुराणे समुपलभ्यन्ते । तत्तत्स्मृतिवचनपाद टिप्पण्यां एतत्पुराणस्थलनिर्देशः कृतः । ये श्लोकाः पाद टिप्पण्यामुद्धृताः तेषां विषया नात्रोद्धृताः । किंतु तत्स्मृत्यनर्भूतश्लोकविषया एवात्र दत्ताः ।