SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ लेख्यम् - लेख्यप्रकाराः तल्लक्षणानि च; लेख्यपरीक्षा ३७८, ३७९. मुक्ति: पौरुषभोगनिरुक्तिः ४२३. दिव्यम् शपथ: ४४२. घटविधिः ४८४. अग्निविधिः ४९८. जलविधिः ५०५. कोशविधिः ५१८. मानसंज्ञा: मानसंज्ञाः ५३४. पुनर्याय: निवर्तनीयं कार्यम् ५४९. कृतनिवर्तनम् - अनिवर्तनीयौ दानविक्रयौ ५६४. दण्डमातृका - निमित्तभेदेन दण्डतारतम्यविचारः; ब्राह्मणोऽवध्यः; महापापेषु ब्राह्मणदण्डः ५९७. : प्रतिज्ञा सभा शूद्रो निर्णये नाधिकारी; तत्तद्वर्गे तद्वर्गीयशिष्टाः प्रमाणम् ; सभ्येन अधर्म्यदर्शनं न कर्तव्यम् ६५. ' दर्शनविधिः देशधर्मप्रामाण्यम् १०६. प्रतिज्ञापक्षपदयोरर्थः १५७. क्रिया ऋषिक्रमेण विषयानुक्रमणिका साक्षी दैवमानुषप्रमाणविषयव्यवस्था २३६. असाक्षिणः ३४७. लेख्यम् – अनिर्दिष्टकर्तृकवचनम् स्वहस्तलेख्यं प्रबलम् ३७९. भुक्ति: उपेक्षाहेतवः ४२३. 'दिव्यम् शपथः ४४२. दिव्यविषयः; दिव्याधिकारविचारः ४६९, ४७०. घटविधिः ४८४. कोशविधिः ५१८. मानसंज्ञा:मानसंज्ञाः ५३४. व्यवहारस्वरूपम् — व्यवहारपदानि १९. सभा---- राजा प्राड्विवाकः, तत्सहकारिणः ब्राह्मणाः राज्ञा स्वस्थाने ब्राह्मणो वा नियोज्यः ६५. मानसंज्ञा : मानसंज्ञाः ५३४. दण्डमातृका अग्निपुराणम्* मानसंज्ञा: दण्डप्रकाराः ५९७. स्कन्दपुराणम्, भविष्यपुराणम्, विष्णुधर्मोतरम्, वराहपुराणम् मानसंज्ञाः ५३४, ५३५. पद्मपुराणम् वादहानि: -- दिव्यम् - विवाद्यद्रव्यस्य मूल्यानुसारेण दिव्यकल्पना ४७०. कालिकापुराणम् 27 दुष्टत्वलिङ्गानि २०८. दिव्यम् - दिव्यविषयः शिरोवर्तनं च; जातिभेदेन दिव्यभेदः ४७० घटविधिः ४८४. अग्निविधिः ४९८. जलविधिः ५०६. तप्तमाषविधिः ५२२. मानसंज्ञा: मानसंज्ञा: मानसंज्ञाः ५३५. पुराणम्, चरकसंहिता, वैखानस संहिता, कापि पञ्चरात्रम् मानसंज्ञाः ५३५. * नारदयाज्ञवल्क्यश्लोका एव प्रायश: अग्निपुराणे समुपलभ्यन्ते । तत्तत्स्मृतिवचनपाद टिप्पण्यां एतत्पुराणस्थलनिर्देशः कृतः । ये श्लोकाः पाद टिप्पण्यामुद्धृताः तेषां विषया नात्रोद्धृताः । किंतु तत्स्मृत्यनर्भूतश्लोकविषया एवात्र दत्ताः ।
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy