SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ....व्यवहारकाण्डम् । साक्षी सभा-- साहसादौ असाक्ष्यपवादः३४२.अनृतोतिफलम् ३४३. प्राड्विवाकेन शल्यमुद्धरणीयम्; मिथ्यादर्शननिन्दा भुक्तिः - ६२. अधर्म्यनिर्णयदोषभागिनः; धर्म्यनिर्णयशुभफलम् दशवर्षभूभोगः न प्रमाणम् ४१९. ... । दिव्यम् दर्शनविधिः-- जलविधिः ५०५. : शास्त्रजातिधर्माद्यालोच्य निर्णयः १०५. धर्म्यमानसंज्ञा: निर्णयस्वरूपम् ; धर्मव्यवहारचरित्रराजशासनानि प्रमामानसंज्ञाः ५३३. णानि, तेषां तारतम्यम् १०६. . दण्डमातृका दर्शनोपक्रमः-- ___ महापापेषु ब्राह्मणदण्डः ५९६. ___ वर्णानुक्रमेण वादो ग्राह्यः; आह्वानानौंः १३३. प्रजापतिः आह्वानानीं अपि कदाचिदाह्वयनीयाः १३४. सभा प्रतिज्ञा-- __ अभिषिक्तः क्षत्रियो राजा ब्राह्मणो वा प्राड्विवाकः; प्रतिज्ञालेखविधिः; प्रतिशादोषः १५६. सामन्तक्षत्रियाः प्राविवाका भवन्ति; अक्षत्रियराज्ञां उत्तरम्-- ब्राह्मणा एव; स्ववर्ग वर्गीयास्त्रयो निर्णेतारः ६२. उत्तरदानकाल: उत्तरानहविषयः; उत्तरदानविधिः प्रतिज्ञा १८४. उत्तरदाने कालावधिविचार; उत्तरदापनोपायाः; प्रतिज्ञालेखनविधिः; प्रतिज्ञालेखपूर्वमावेदनविधिः सदुत्तरस्वरूपम्। प्राङ्न्यायोत्तरम्। अनेकविधोत्तर१५५. अनादेयवादः १५६. योगपद्ये ग्राह्यमुत्तरम् १८५. उत्तरम्-- वादहानि:विषयविशेषे उत्तरदाने कालावधिविचारः; सदुत्तर . वादहानिकारणानि २०८. स्वरूपम् । उत्तरचतुपयस्वरूपम् १८४. क्रियाक्रिया-- - वादिप्रतिवादिनोर्मध्ये केन प्रमाणोपन्यासः कर्तव्यः - प्रमाणानां विषयव्यस्था २३३.. . २३३. साक्षी साक्षी-- साक्षिप्रकाराः; असाक्षिणः ३४३. ___साक्षित्वयोग्यतायाः कालमर्यादा ३ लेख्यम्-- लेख्यम्-- : लेख्यप्रकाराः तलक्षणानि च; लेख्यपरीक्षा; लेख- संधिपत्रलक्षणम् ; लेख्यपरीक्षा. ३७४. कूटत्वे सति दिव्यं प्रमाणम् ३७३, ३.७४. .. भुक्तिः -- भक्ति :-- ___भोगागमयोः सहकार्य, त्रिपुरुषभुक्तिप्रामाण्यं च भुक्तिविशेषः स्वत्वहेतुः ४१९. ४१९, ४२०. दिव्यम्- .. . युक्तिः शपथः ४४२. जातिकर्माद्यधिकारिविशेषणानुसारेण ४२८. दिव्यविवेकः ४६९. अग्रिविधिः ४९८. विषविधिः दिव्यम् ५११. कोशविधिः ५१८. दिव्यकालः ४६९. कृतनिवर्तनम्-- हारीत: निवर्तनीया व्यवहाराः. ५६४. व्यवहारस्वरूपम् दण्डमातृकाव्यवहारलक्षणम् ; व्यवहारस्वरूपम् (वृक्षरूपकम्)६. परिषद् राजा च दण्डकरः; ब्राह्मणोऽवध्या ५६८. युक्ति :--
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy