________________
....व्यवहारकाण्डम् ।
साक्षी
सभा-- साहसादौ असाक्ष्यपवादः३४२.अनृतोतिफलम् ३४३. प्राड्विवाकेन शल्यमुद्धरणीयम्; मिथ्यादर्शननिन्दा भुक्तिः -
६२. अधर्म्यनिर्णयदोषभागिनः; धर्म्यनिर्णयशुभफलम् दशवर्षभूभोगः न प्रमाणम् ४१९. ... । दिव्यम्
दर्शनविधिः-- जलविधिः ५०५. :
शास्त्रजातिधर्माद्यालोच्य निर्णयः १०५. धर्म्यमानसंज्ञा:
निर्णयस्वरूपम् ; धर्मव्यवहारचरित्रराजशासनानि प्रमामानसंज्ञाः ५३३.
णानि, तेषां तारतम्यम् १०६. . दण्डमातृका
दर्शनोपक्रमः-- ___ महापापेषु ब्राह्मणदण्डः ५९६.
___ वर्णानुक्रमेण वादो ग्राह्यः; आह्वानानौंः १३३. प्रजापतिः
आह्वानानीं अपि कदाचिदाह्वयनीयाः १३४. सभा
प्रतिज्ञा-- __ अभिषिक्तः क्षत्रियो राजा ब्राह्मणो वा प्राड्विवाकः;
प्रतिज्ञालेखविधिः; प्रतिशादोषः १५६. सामन्तक्षत्रियाः प्राविवाका भवन्ति; अक्षत्रियराज्ञां
उत्तरम्-- ब्राह्मणा एव; स्ववर्ग वर्गीयास्त्रयो निर्णेतारः ६२.
उत्तरदानकाल: उत्तरानहविषयः; उत्तरदानविधिः प्रतिज्ञा
१८४. उत्तरदाने कालावधिविचार; उत्तरदापनोपायाः; प्रतिज्ञालेखनविधिः; प्रतिज्ञालेखपूर्वमावेदनविधिः सदुत्तरस्वरूपम्। प्राङ्न्यायोत्तरम्। अनेकविधोत्तर१५५. अनादेयवादः १५६.
योगपद्ये ग्राह्यमुत्तरम् १८५. उत्तरम्--
वादहानि:विषयविशेषे उत्तरदाने कालावधिविचारः; सदुत्तर
. वादहानिकारणानि २०८. स्वरूपम् । उत्तरचतुपयस्वरूपम् १८४.
क्रियाक्रिया--
- वादिप्रतिवादिनोर्मध्ये केन प्रमाणोपन्यासः कर्तव्यः - प्रमाणानां विषयव्यस्था २३३.. .
२३३. साक्षी
साक्षी-- साक्षिप्रकाराः; असाक्षिणः ३४३.
___साक्षित्वयोग्यतायाः कालमर्यादा ३ लेख्यम्--
लेख्यम्-- : लेख्यप्रकाराः तलक्षणानि च; लेख्यपरीक्षा; लेख- संधिपत्रलक्षणम् ; लेख्यपरीक्षा. ३७४. कूटत्वे सति दिव्यं प्रमाणम् ३७३, ३.७४. ..
भुक्तिः -- भक्ति :--
___भोगागमयोः सहकार्य, त्रिपुरुषभुक्तिप्रामाण्यं च भुक्तिविशेषः स्वत्वहेतुः ४१९.
४१९, ४२०.
दिव्यम्- .. . युक्तिः
शपथः ४४२. जातिकर्माद्यधिकारिविशेषणानुसारेण ४२८.
दिव्यविवेकः ४६९. अग्रिविधिः ४९८. विषविधिः दिव्यम्
५११. कोशविधिः ५१८. दिव्यकालः ४६९.
कृतनिवर्तनम्-- हारीत:
निवर्तनीया व्यवहाराः. ५६४. व्यवहारस्वरूपम्
दण्डमातृकाव्यवहारलक्षणम् ; व्यवहारस्वरूपम् (वृक्षरूपकम्)६. परिषद् राजा च दण्डकरः; ब्राह्मणोऽवध्या ५६८.
युक्ति :--