________________
ऋषिक्रमेण विषयानुक्रमणिका परिशिष्टानि
| भुक्तिःदण्डसंज्ञाः
लेख्यसाक्षिभुक्तिप्रामाण्यतारतम्यं पञ्चाङ्गभोगश्च ४२०. ब्राह्मणदण्डविचारः प ९.
भुक्तिविशेषः स्वत्वहेतुः; स्वजनादिभक्तिर्न स्वत्वहेतु:3B व्यासः
त्रिपुरुषभुक्तिप्रामाण्यम् ४२१,४२२.. . सभा- -
दिव्यम्पुरोहितः प्राविवाको भवति; प्राड्विवाकलक्षणं, | पञ्चदिव्यप्रकाराः ४६९. घटविधिः ४८४. प्राड्विवाकपदनिरुक्तिश्च; ब्राह्मण एव प्राड्विवाकः न मानसंशाःत्वन्ये वर्णाः ६३. शूद्रस्य श्रौतस्मार्तधर्मोक्तिनिषेधः; मानसंज्ञाः ५३३. प्रशस्तसभ्यः; गणकलेखकसाध्यपालाः; गुरुस्वामिकुटुम्बि- निर्णयकृत्यम्पिताज्येष्ठबन्धुपितामहकुलग्रामश्रेणिगणराजाधिकृताना स्व- जयपराजयफलम् ५४५. स्वविषये निर्णयाधिकारः ६४.
दण्डमातृकादर्शनविधिः
___ अल्पदण्डविषयः ५९६. अष्टप्रमाणजन्योऽष्टविधो निर्णयः १०६.
संवर्तः दर्शनोपक्रमः
दर्शनविधिः.. अनेक कार्ययोगपद्ये वादक्रमः; आसेधविधिः आह्वाना
| दर्शनविधिः; दर्शने निषिद्धः कालः १०६. सेधानहींः; उक्तापवादः; वादे प्रतिनिधि ह्यः १३४.
दर्शनोपक्रमःप्रतिज्ञा
राज्ञा स्वयमुत्पाद्या व्यवहाराः १३४,१३५. प्रतिज्ञालेखविधिः; फलकादिलेखोत्तरं पत्रलेखः १५६. |
लेख्यम्उत्तरम्
लेख्यस्य प्रमाणान्तरतः प्राबल्यं लेख्यपरीक्षा च उत्तरदाने कालातिपातदोषापवादविचारः १८६. | ३७७,३७८. उत्तरेचतुष्टयस्वरूपम् १८७. अनेकविधोत्तरयोगपद्ये
भुक्ति:ग्राह्यमुत्तरम् १८८.
भुक्तिविशेषः स्वत्वहेतुः ४११. क्रिया
परीचिः वादिप्रतिवादिनोर्मध्ये केन कदा प्रमाणोपन्यासः
दर्शनोपक्रमःकर्तव्यः २३४. निर्णयसाधनानि, प्रमाणानां दैवमानुष
कन्या अनाह्वयनीया; अनाह्वयनीयापवादः १३५. भेदौ, तयोविषयव्यवस्था २३५.
लेख्यम्साक्षी
लेख्यप्रमाणविषयः ३७८. साक्षिणः कीदृशा भवन्ति; साहसादौ असाक्षित्वाप
मुक्ति:वादः, साक्षिप्रकाराः; दिव्यापेक्षया साक्षिणः वरीयस्त्वम् ;
भुक्तिविशेषः स्वत्वहेतुः ४२३. साक्षिपरीक्षा ३४४- ३४६. साक्षिप्रश्नविधिः; सत्यप्रशंसा अनृतानन्दा; कीदृशं साक्ष्यं साध्यपर्याप्तम् ३४६. लेख्यम्
दर्शनविधिः-- लेख्यप्रकाराः तल्लक्षणानि च ३७४-३७६. लेख्य- ___ दर्शनविधिः; यमव्रतम्--समभावः; शास्त्रभूतहितपरीक्षा ३७६,३७७.
| विरोधि निवर्तनीयम् १०६.
यमः
.
....