________________
ऋषिक्रमेण विषयानुक्रमणिका
जात्यादिविशेषेण दिव्यविशेषः, दिव्यानधिकारिणः ४५९, | विवेक्तव्यः १०५. ४६०. दिव्याधिकारिणः; दिव्यदेशः ४६०,४६१. | दर्शनोपक्रम:अवैधत्वसंदेहे पुनर्दिव्यं देयम् : दिव्याङ्गस्नानादिविधिः | राज्ञा व्यवहारः स्वयं नोत्पाद्यः; राज्ञा स्वयमुत्पाद्या ४६१. धटविधिः ४७९. अग्निविधिः ४९४. जलविधिः | व्यवहाराः १३१-१३३. ५०३. विषविधिः ५१०. कोशविधिः ५१५,५१६. | प्रतिशातण्डुल विधिः ५१८. संकीर्ण दिव्यविधिः ५२५.
भाषादोषः, आवेदनविधिः १५५.. मानसंज्ञाः
उत्तरम्मानसंज्ञाः ५३३. . .
विषयविशेषे उत्तरदाने कालावधिविचारः १८४. निर्णयकृत्यम्
क्रियासम्यनिर्णयपर्यवसानं जयपत्रदानं दण्डश्च ५४४, प्रमाणानां विषयव्यवस्था; दैवमानुषतारतम्यम्
२३२, २३३. पुनायः
साक्षीपुनायाहों व्यवहारः ५४९.
साक्षिणः साक्ष्यं च परीक्ष्यम् ; अनृतोक्तिफलम् ३४२. कृतनिवर्तनम्- .
लेख्यम्• निवर्तनीया व्यवहाराः; उक्तानिर्वतनापवादः; स्वतन्त्र
प्रमाणलेख्यं क्रयपत्रं च ३७३. कृतोऽपि कश्चिद् व्यवहारो निवर्तनीयः ५६३. .
भुक्तिःदण्डमातृका
___ पञ्चाङ्गभोगः, भोगागमसहकार्य, त्रिपुरुषभुक्तिदण्डथस्यादण्डने अदण्ड्यस्य दण्डने च दोषः,
प्रामाण्यं च ४१९. आचार्यादिदण्ज्यविचारः; दण्डप्रायश्चित्तयोर्विकल्पः;
दिव्यम्दण्डसंज्ञाः ५९३,५९४. 'दण्डकर्तारं पापहेतुं च विचा
दिव्यविषयः, दिव्यनिरुक्तिः ४६१. नव दिव्ययेव दण्डः कल्प्यः ; अपराधोपक्रम-मध्य-समाप्त्यादिकं
प्रकाराः; शीर्षकवर्तनं; अपराधशंकानिश्चयाद्यनुसारेण विचार्य दण्डतारतम्यम् ५९४,५९५. संहत्यापराधे
दिव्यविशेषाः ४६२, ४६३. जातिकर्माद्यधिकारिविशेदण्डः; वर्णादिभेदेन दण्डभेदः; दासादिदण्डः; ब्राह्मणस्य
षणानुसारेण दिव्यविवेकः ४६३, ४६४. दिव्यविशेषेषु वधातिरिक्तो दण्डः ५९५,५९६. अन्यायार्जितं वित्तं
कालविशेषनियमः ४६४. दिव्याध्यक्षः; सर्वेदिव्येषु वय॑म् ; दण्डधनं विप्रेभ्यो दद्यात् ५९६.
देवतावाहनाय॑मन्त्रादिविधिः ४६५-४६९. धटविधिः पितामहः
४७९-४८४. अग्निविधिः ४९४-४९८. जलविधिः व्यवहारस्वरूपम्
५०३-५०५. विषविधिः ५१०, ५११. कोशविधिः सोत्तरानुत्तरव्यवहारौ १८.
५१६-५१८. तण्डुलविधिः ५१९, ५२०. तप्तमाषसभाअष्टाङ्गकरणम्, तत्र कार्यदर्शनम् ; कुलादिकृत- |
विधिः ५२०-५२२. फालविधिः ५२३. धर्मजविधिः निर्णयः नृपस्थाने परिवर्तनमहति ६१, ६२. बहुभिरेव निर्णेयम् ६२.
उशना . . दर्शनविधिः
व्यवहारस्वरूपम्चरितं नाम; चरित्रेण निर्णेयो व्यवहारः; सामयिक- | धर्मेण निर्णेयो व्यवहारः; राजशासनेन निर्णेयो व्यवहारः | दर्शनोपक्रमःवृणोश्रमबाह्या अष्टादश प्रकृतयः युक्त्या व्यवहारो। अविनीतवादिदण्डः १३३.