________________
22
व्यवहारकाण्डम् नीयं, विपरीतं निवर्तनीयम् १०४. तीरितः अनुशिष्टश्चेति | वादश्च; अप्रतिवचने अभियुक्तस्य दण्ड्यत्वम् ; दुष्टत्वनिर्णयो द्विविधाः नृपतिकृतोऽधर्म्यनिर्णयः सभ्यैर्निवर्त- लिङ्गानि २०६. विविधानि वादहानिकारणानि २०६, नीयः; ब्राह्मणैः सहैव निर्णयः कार्यः १०५... २०७,२०८. वादहानिदोषदुष्टानां दण्डः २०७. दर्शनोपक्रमः
वादहानावपि वादोद्धारविवेकः २०८. __ राज्ञा स्वयं नोत्पाद्यो व्यवहारः; स्तोभकसूचकयोर्भेदः | संधिःगृहीतग्रहणो न्यायो न प्रवर्तते १२३. वादे स्थिताना- नृपाननुमत्या संधिकरणे दण्डः २१०. मुक्तिक्रमः; अनेककार्ययोगपद्ये वादक्रमः; अविनीतवादि- | क्रियादण्डः १२४. कार्यार्थी प्रष्टव्यः; आह्वानविधिः; आह्वा- वादिप्रतिवादिनोर्मध्ये कदा केन प्रमाणोपन्यासः नानहींः१२५,१२६. आह्वानानींपवादः१२६. आह्वा- कर्तव्यः २२६,२२७. निर्णयसाधनानि; प्रमाणानां नावमाने दण्डः; आसेधविधिः; आसेधोत्क्रमे अनासे- प्राबल्यदौर्बल्यम् ; दैवमानुषप्रमाणभेदौ; प्रमाणोपन्यासाध्यासेधे च दण्डः १२७,१२८. अनासेध्याः; आव्हा- वधिः २२८. प्रमाणप्राबल्यदौर्बल्ये दैवमानुषतारतम्यम् ; यकवेतनविधिः; वादे प्रतिभूाह्यः प्रतिभुवोऽलामे | प्रमाणानां विषयव्यवस्था २२९-२३२. बन्धविधिः १२८,१२९. प्रातिभाव्यानर्हाः; वादे प्रति- | साक्षीनिधिः १२९. प्रतिनिधिजयपराजयौ नियोजकस्यैव; साक्षिप्रकाराः, तल्लक्षणानि; साक्षिविशेषविषयाः अनियुक्तपरार्थवादी दण्डयः; असभ्यवादे प्रतिनिधिर्न | ३३०.३३२. असाक्षित्वनिमित्तानि ३३३,३३४. ग्राह्यः१३०. ... .. ...........
साक्षिणः कुत्र परीक्ष्याः कुत्र न; साक्ष्यादिप्रमाणपरीक्षा' प्रतिज्ञा
३३५,३३६. साक्षिणः सद्यः प्रष्टव्याः; साक्षिभ्यः कालो ' प्रतिज्ञालेखविधिः १५०. स्थावरवादे प्रतिज्ञालेख- देयःः साक्षिप्रश्नविधिः; सत्यप्रशंसाऽनृतनिन्दा च ३३६, विशेषविधिः १५१. न्यूनाधिकोहापोहपूर्वक प्रथम
३३७. समवायसाक्षित्वं पृथक् साक्षित्वं च; देशकालादिभूम्यादौ लिखेत् ; प्रथमं फल कादौ, अनन्तरं पत्रे लिखेत्;
नियमयुक्तः . साक्ष्योक्तिविधिः, साक्ष्यविषयश्च ३३७, लेखकप्रमादे दण्डः; वायुक्तं सर्वे लेख्यम् ; सत्प्रतिज्ञाः |
३३८. साक्ष्युक्तिपरीक्षा ३३४-३.४१. दुष्टसाक्षिदण्डः; स्वरूपम् १५२. वादिभ्यः कांलदानविचारः; अनादेय
कूटसाक्षिलिङ्गम् ३४१,३४२. . . .... पक्षः १५३-१५५. प्रतिज्ञादोषाः १५५.
लेख्यम्उत्तरम्
लेखविधिः, लेख्यप्रकाराः, तल्लक्षणानि च ३६७. उत्तरदाने कालावधिविचारः १७०. सद्योविवाद
३६९. लेख्यपरीक्षा ३६९-३,७३. विषयाः; सद्योविवादकालान्तरविवादविषयव्यवस्था
भुक्ति:-. १७१,१७२. नियतकालातिपातकृद्वादिदोषापवाद
लेख्यसाक्षिभुक्तिप्राबल्यदौर्बल्यविचारः ४१५,४१६. विचारः; उत्तरदापनोपायाः १७२. प्रतिज्ञोत्तरलेखोत्तर
| भोगागमयोः सहकार्य, प्राबल्यदौर्बल्ये, त्रिपुरुषादिमपि उभयवाद्युक्तविशेषो विचारकाले अवधार्यः; भाषो
भुक्तिप्रामाण्यं, पञ्चाङ्गभोगश्च ४१६-४१८. स्त्रीधनादित्तरलेखोत्तरवाद्युक्तिविचारः; उत्तरलेखविधिः; चतुर्विध
भोगः न स्वत्वहेतु: ४१८,४१९. मुत्तरम् १७३,१७४. , प्रतिपत्त्युत्तरम् ; मिथ्योत्तरम्
युक्तिः१७४. मिथ्योत्तरचातुर्विध्यम् ; कारणोत्तरम् ; प्राङ्न्या- । युक्तिः ४२८. योत्तरम् ; प्राङ्न्यायत्रैविध्यम् ; उत्तरदोषाः १७६- | दिव्यम्१७८. उत्तरसंकरविचारः क्रियाद्वयविचारश्च १७९. . ___ शपथः४४१. दिव्याधिकारिणः, दिव्यविषयः, वादहानिः -......... .
...... शीर्षकवर्तनाभावः कुत्र; दिव्यविशेषविषयाः ४५७,' अभियोगस्य प्रत्यभियोगेन न निराकरणम्, अस्याप-४५८. अपराधानुसारेण दिल्यविशेषाः .४५८,४५९.'