SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ कीदृशसाक्ष्योक्तौ जयः; साक्षिद्वैधे बहुत्वगुणाधिक्यादिना निर्णयः ३२९. ऋषिक्रमेण विषयानुक्रमणिका लेख्यम् – लेख्यप्रकाराः तलक्षणानि च ३६३-३६६. लेख्यपरीक्षा ३६६,३६७. मुक्ति: युक्तिसाक्षिलेख्यभुक्तिप्राबल्यदौर्बल्यविचारः ४१०. भोगविशेषः स्वत्वद्देतुः ४११. स्वत्वहानिकारणानि ४१२,४१३. भोगागमयोः सहकार्य, प्राबल्यदौर्बल्ये, त्रिपुरुषभुक्तिप्रामाण्यं च ४१३, ४१४. स्त्रीधनादिभोगो न स्वत्वहेतुः ४१४,४१५. आंशिकभोगप्रामाण्यम्; विच्छिन्नभोगे निर्णयोपायः ४१५. युक्ति: युक्तिः ४२८. दिव्यम् - शपथः ४४१. नव दिव्यप्रकाराः ४५४. दिव्यपदः निरुक्तिः; अपराधानुसारेण दिव्यविशेषाः ४५५-४५७. घटविधिः ४७९. जलविधिः ५०३. विषविधिः ५१०. कोशविधिः ५१५. तण्डुलविधिः ५१८. तप्तमाषविधिः ५२०. फालविधिः ५२२. धर्मजविधिः ५२३. मानसंज्ञा: मानसंज्ञाः ५३३. पुनर्न्यायः नया व्यवहारः, कुनिर्णयिनां दण्डः ५४९. कृतनिवर्तनम् - उक्तनिवर्तनापवादः ५६२, ५६३. सभा दण्डमातृका - राज्ञः सर्वे दण्ड्याः; दण्डसंज्ञाः ५९१. अपराधजात्यादिनिमित्ततारतम्येन दण्डतारतम्यम्; चतुर्दश दण्डस्थानानि; ब्राह्मणस्य वधभिन्नो दण्डः ५९२,५९३. शारीरदण्डप्रत्याम्नायद्रव्यम्, दासस्य नार्थदण्डः, धनदण्डादाने निर्वासन दण्डः ५९३. पञ्चदश व्यवहारसभाः ५५. प्रतिज्ञा भृगुः अनादेयपक्षः १५०. दिव्यम्---- दिव्याधिकारिणः ४५७. कात्यायनः निर्णयकृत्यम् — सम्यङ्निर्णयपर्यवसानं जयपत्रदानं दण्डश्च ५४४. कुलश्रेणिगणाधिकृतनृपाणामुत्तरोत्तरं व्यवहारस्वरूपम् — व्यवहारलक्षणम् ; व्यवहारपदनिरुक्तिः ५. व्यवहारोत्पत्तिः ( वृक्षरूपकम् ) ६. व्यवहारपदावान्तरभेदाः; व्यव हारपादाः १८. सभा ६१. दर्शनविधिः 21 व्यवहारसभालक्षणम् ५६. कीदृशाः सम्यां राज्ञा नियोज्याः ५६-५८. वणिजां व्यवहारसभायां नियोजनम् ; गणकलेखकराजपूरुषनियोजनम् ; राज्ञा स्वस्थाने ब्राह्मण:प्राड्विवाको नियोज्यः; ब्राह्मणाभावे क्षत्रियवैश्य नियोज्यो, न शूद्रः ५७, ५८. प्राड्विवाकपदनिरुक्तिः; असम्यनिर्णये सभ्यदण्डः ५८, ५९. सभ्यैर्धर्मार्थसहितं वचो वक्तव्यम्; अन्यायप्रवृत्तो राजा सभ्यैबोधनीयः नोपेक्ष्यः; निर्णयात्प्राक् रहः वादिसंभाषणं वर्ज्यम् ५९. राज्ञाऽनधिकृतानां व्यवहार निर्णये नाधिकारः; धर्म्यनिर्णयफलम् ; पाषण्डसंघत्रजपुञ्जश्रेणिजातिपदार्थाः ६०. ग्रामश्रेणिगणादीनां कार्यनिर्णेतारस्तेषामेव शिष्टाः ; प्रामाण्यमधिकम् दर्शनविधिः कार्यदर्शनकालश्च १०१. कालनियमं विहाय द्रष्टव्यानि कार्याणि; शास्त्रानुसारेणैव निर्णयः कार्यः ; धर्मविरुद्धं निवर्तनीयम्; धर्मव्यवहारचरित्रराजशासनजन्यनिर्णयस्वरूपम्, तत्तारतम्यं च १०२. धर्मशास्त्रमेव मुख्यं प्रमाणम्, तदभावे देशदृष्टधर्मः प्रमाणम् १०३. गणादिभिः स्वसामयिकधर्मानुसारेण स्वनिर्णयः कार्यः, अन्यैर्विरोधे शास्त्रमनुसृत्य निर्णेयम् ; नैगमादीनां आगमरूपलेख्य विधिः; श्रुतिस्मृत्युक्तं प्रवर्त
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy