________________
व्यवहारकाण्डम् बृहस्पतिः
वादः; आह्वानविधिः १२१, आह्वानातिक्रमदोषः, व्यवहारस्वरूपम्
आह्वानासेधानहर्हाः; असमर्थानां वादप्रतिनिधि ह्यः व्यवहारोत्पत्तिः ४. व्यवहारपादाः; व्यवहारपदानि
१२२,१२३. प्रतिज्ञा
प्रतिज्ञालेखविधिः; सत्प्रतिज्ञास्वरूपम् १४४-१४७. सभा- सभासंनिवेशः; राज्ञः सभाप्रवेशविधिः; राजसभ्या
प्रतिज्ञायाः फलकादा प्रथमलेखः, तदुत्तरं पत्रलेखः; दीनां सभाङ्गानां स्थाननिर्देशः; प्रतिष्ठिताप्रतिष्ठित
प्रतिज्ञालेखशोधनावधिः १४७,१४८. अप्रगल्भमुद्रितशासिताश्चतस्रः सभाः ४९. सभाया दशाङ्गानि ।
वादिने कालो देयः; अप्रगल्भवादिनः प्रतिज्ञा सभ्यैः दशाङ्गानां कार्याणि ५०. राज्ञः ब्राह्मणस्य च प्राङ्
शोध्या; वादे कालो देयः; पक्षप्रतिपक्षनिर्णयप्रकाराः; विवाकस्य व्यवहारनिर्णये कार्याणि; राजप्राड्विवाक
प्रतिज्ञादोषाः १४८,१४९. अनादेयपक्षाः; आदेयपदयोनिरुक्तिः ५१. त्रैवर्णिकानामेव प्राड्विवाकत्वे
पक्षः १५०. ऽधिकारः; ब्राह्मणब्रुवपदार्थः; सभ्यसंख्या; यज्ञसदृशी
उत्तरम्सभा ५२,५३. कीदृशाः सभ्या राज्ञा नियोज्याः;
उत्तरलेखकालः; उत्तरदापनोपायाः; उत्तरानुक्ती नियुक्तेनानियुक्तेनापि वा सभ्येन धर्म्य एव निर्णयो
दण्डः; उत्तरानुक्ता अदण्डथाः; उत्तरदाने कालावधिवक्तव्यः, धर्म्यनिर्णयप्रशंसा; अधर्म्यनिर्णयदोषः;
विचारः १६५. सद्योविवादविषयाः; सदुत्तरस्वरूपम् ; अन्यायवादिविश्वासघातकोत्कोचजीविसभ्यदण्डः ५३.
चतुर्विधमुत्तरम् ; मिथ्योत्तरम् ; संप्रतिपत्त्युत्तरम् ; व्यवहारनिर्णयेऽनधिकारिणः; कुलश्रेणिगणादीनां साहस
प्रत्यवस्कन्दनोत्तरम् १६६. प्राङ्न्यायोत्तरम् १६९. भिन्नपदेषु निर्णयाधिकारः अरण्यचरसैनिकवणिजां न्याय.
उत्तरचतुष्टयलेखविधिः; अनादेयोत्तरम् १७०. .. स्थानम् ; कुलश्रेणिगणनियुक्ताध्यक्षराज्ञामुत्तरोत्तरं
दादहानिःप्रामाण्ये बलवत्वम् ५४. तपस्विमायायोगविदां कार्य
___ वादहानिकारणानि २०४,२०५. वादहानिनिर्णायकाः; गणकलेखको सभायां नियोज्यौ; आह्वा
कारणापवादः २०५,२०६...
| संधि:नार्थ पुरुषो नियोज्यः ५५.
___ संधिः २०९,२१०. दर्शनविधि:
क्रिया. पुराणधर्मशास्त्राण्यालोच्यानि दर्शनविधिः ९७.
वादिप्रतिवादिनोर्मध्ये कदा केन प्रमाणोपन्यासः समत्वबुद्धया दर्शनं कार्यम् ; धर्मशास्त्रार्थशास्त्रद्वैधे
कर्तव्यः २२३,२२४. निर्णयसाधनानि, तेषां दैवव्यवस्था; व्यवहारनिर्णये युक्तिः प्रमाणम् ; धर्मव्यवहार. मानुषभेदौ, तयोरवान्तरभेदाश्च २२४, २२५. प्रमाचरित्रराजशासनाना प्रामाण्यम्, तत्स्वरूपम् , णानां विषयभेदेनावतारः; दैवमानुषप्रमाणविषयव्यवस्था तत्प्रामाण्यतारतम्यं च ९८-१००. शास्त्रमर्यादा
२२५, २२६. भगिनां वर्गाणां दण्डः नैगमादीनां प्रमाणभूत- |
साक्षीख्यविधिः १०१.
द्वादशविधाः - साक्षिणः ३२३-३२५. कियन्तः दर्शनोपक्रमः
साक्षिणो ग्राह्याः ३२५,३२६. कीदृशाः साक्षित्वमईन्ति, परनिवेदित एव वादो ग्राह्यः; राज्ञा स्वयंग्राह्य- कीदृशाश्च नाहन्ति ३२६,३२७. साक्षिसाक्ष्यशोधनवादस्थानानि; आत्मकृतप्राड्विवाकनिवेदितवादो न क्रमः: लेख्यसाक्षिशुद्धावेव कार्यसिद्धिः ३२७,३२८. द्रष्टव्यः किं तु परनिवेदितवादो द्रष्टव्य एव साक्ष्याप्रदाने दण्डविधिः, साक्षिप्रश्नविधिः; सत्यप्रशंसा ११.. अनेक कार्ययोगपद्ये वादक्रमः अनादेय- । अनुतनिन्दा; साक्ष्योक्तिविधिः ३२८. सत्योक्त्यपवादः