________________
ऋषिक्रमेण विषयानुक्रमणिका प्रमाणोपन्यासेन विना न सिध्यति २२१, लेख्यसा- | युक्ति:क्षिणोरभावे प्रमाणम् ;प्रमाणोपन्यासावधिः २२२,२२३. युक्तिः ४२५-४२७.
दिव्यम्साक्षीविवादे साक्षिभ्यो निर्णयः; साक्षिनिरुक्तिः २९६.
शपथः ४४०,४४१. दिव्यशपथयोर्विषयाः ४४९, एकादशप्रकाराः साक्षिणो भवन्ति; पञ्च कृत- ४५०. दिव्यप्रकाराः; दिव्यविशषाणा द साक्षिणः; षड् अकृतसाक्षिणः २९७. कीदृशाः कियन्तश्च
| जात्याद्यधिकारिविशेषनियमाः ४५०-४५३. दिव्यसाक्षिणो भवन्ति २९८. वर्णादिभेदेन साक्षिभेदः;
कर्तारः शीर्षकवर्तनं च ४५३,४५४. दिव्याउत्तरसाक्षिणः कदा प्रमाणम् ; लिखितसाक्षिणो विशेषः
ध्यक्षः. दिव्यविषयः पञ्चदिव्यप्रकाराश्च ४५४, २९९. साक्षिविशेषाणां भद्रत्वकालमर्यादा ३००. पञ्च
धटविधिः ४७३-४७९. अग्निविधिः ४८९.४९४. विधा असाक्षिणः ३०१. वचनादसाक्षिणः ३०२.
जलविधिः ५०१,५०२. विषविधिः ५०७.५०९. दोषादसाक्षिणः; भेदादसाक्षिणः; स्वयमुक्तेरसाक्षी ३०३.
कोशविधिः ५१३-५१५. तण्डुलविधिः ५१८. तप्तमृतान्तरोऽसाक्षी ३०४,३०५. मुमूर्षश्रावितस्य साक्षित्वम् | माषविधिः ५२०. संकीर्णदिष्यविधिः ५२५. ३०५. कीदृशाः साक्षित्वं नाईन्ति ३०६-३१०.विषय- |
मानसंचा:विशेषे उक्तासाक्षित्वप्रतिप्रसवः; उक्तविषयविशेषे बाला |
| मानसंज्ञाः ५३२. दीनां तु नैव साक्षित्वम् ३११,३१२. उभयानुमत एको
निर्णयकृत्यम्
एकदेशविभावितन्यायः; सोत्तरपराजितदण्डादि५४२. ऽपि साक्षित्वमर्हति; कौटसाक्ष्यलिङ्गानि ३१२,३१३. पूर्व साक्षित्वमभ्युपगम्य पुनर्निह्नवे दोषः ३१३. साक्षिणो
जयपत्रदानम्; छलपराजयविषयः; त्रिविधपराजयनिर्णय भेदे वादहानिः; साक्षिप्रश्नविधिः३१४,३१५. अनृतोक्ति
क्रमः ५४३. व्यवहारमातृकाप्रशंसा ५४४. .
पुनायःफलम् ३१५,३१६. विषयविशेषेणानतोक्तिदोषतारतम्यम्
न्याय्यनिर्णयेऽपि पुनायवादिनः पणः; कुनिण ३१६. सत्योक्तिप्रशंसाऽनृतोकिनिन्दा च ३१७-३२०.
यिनां दण्डः ५४८. पुनाया: व्यवहारः ५४९. . साक्षिसाक्ष्यशोधनक्रमः; साक्षिद्वैधे बहुत्वगुणाधिक्यादि
कृतनिवर्तनम्निर्णायकम् : विरुद्धसाक्षिसाम्ये साक्ष्यमप्रमाणम्. ३२०.
निवर्तनीयो व्यवहारः ५५८,५५९. उक्तनिवर्तमाक्षिरहितो वादी पराजीयते; साक्ष्यस्य परीक्षा ३२१.
नापवादः; निवर्तनीया व्यवहाराः ५५९,५६०. ३२३.
स्वतन्त्रास्वतन्त्रविचारः ५६१,५६२. लेख्यम्
दण्डमातृका-- • लेख्यप्रकाराः तल्लक्षणानि च ३५६,३५७. प्रमाण- ___ दण्डप्रयोजनम् ; धर्म्यदण्डः राज्ञा कर्तव्यः ५८६, ... मप्रमाणं च लेख्यम् ३५७-३५९. लेख्यपरीक्षा ३५९
५८७. राजशासनप्रामाण्यम् ५८७. कार्यविशेषेण ३६२.
देवताविशेषरूपत्वं राज्ञः, ब्रह्मक्षत्रसहकार्यम् ; दण्डसंज्ञाः भुक्ति:
| ५८८,५८९. दश दण्डस्थानानि; अपराधाद्यनुसारेण साक्षिलेख्यभुक्तीनां प्रामाण्यस्वरूपं प्राबल्यदौर्बल्य
दण्डतारतम्यम् ५८९-५९.. ब्राह्मणस्य वधभिन्नो विचारश्च ४०१. भुक्तेलेख्यसाक्ष्यनुग्राहकत्वम् ; भुक्ति
दण्डः; कारुशिल्पिप्रभृतीनां वृत्तिसाधनानि न हरणीविशेषः स्वत्वहेतुः ४०३,४०४. आध्यादिभोगः न
यानि ५९०. ब्राह्मणस्य विशेषाहतास्थानानि ५९१. स्वत्वहेतुः ४०४,४०५. भोगागमयोः सहकार्यप्राबल्य
| परिशिष्टानि दौर्बल्यविचारः ४०६,४०७-४१०. पञ्चाङ्गभोगः | व्यवहारस्वरूपम्वत्वप्रमाणम् ४०६. षड्विध आगमः ४०७, - ' व्यवहारशास्त्रोत्पत्तिः प.१५.