________________
.. व्यवहारकाण्डम् ।
नियुक्तेनानियो
शास्त्रोक्तमेव
तो देव
.. .... * नारदः
९३,९४. भूतानुसारी छलानुसारी च व्यवहारः; छलं व्यवहारस्वरूपम्
निरस्य भूतमनुसरणीयम् ९४,९५. साक्षिलेख्यविवेकः व्यवहारोत्पत्तिस्तत्प्रयोजनं च ३,४. सोत्तरानुत्तर- । ९६. कार्यदर्शनफलम् ९७. व्यवहारौ ११. व्यवहारसंबन्धिविविधविभागाः; निर्णय- दर्शनोपक्रमःपादाः; सामाधुपाया:; वर्णाश्रमहितकारी व्यवहारः १२.
। राज्ञा व्यवहारः स्वयं नोत्पाद्यः; राज्ञा न स्वयव्यवहारसंबन्धिजनाः; व्यवहारफलानि, अष्टाङ्गानि व्यव- | मुत्पाद्यो व्यवहार इत्यस्यापवादः; वादिनोर्मध्ये भाषावादी हारस्य १३. व्यवहारपदानि; अष्टादशपदावान्तरभेदाः कः ११३. अनादेयवादः ११४. अनादेयवादापवादः १४,१५. व्यवहारयोनित्रयम्; अभियोगो द्विधाः | अनादेयवादः ११५. नियुक्तप्रतिनिधिजयपराजयौ नियोव्यवहारपक्षद्वयम् १६.
जकस्यैव; अनियुक्तपरार्थवादी दण्ड्यः; वादे विभक्ता सभा- .. .
एवं प्रतिभूत्वमर्हन्ति; आसेधविधिः ११६. चतुर्विध कुलश्रेणिगणाधिकृतनृपाणां व्यवहारनिर्णयेऽधिकार- | आसेधः, आसेद्धव्यानि द्रव्याणि ११७. आसेधमोक्षः तारतम्यम् ४२. प्राड्विवाकलक्षणं, प्राड्विवाकपद- मिथ्यासेधदोषः; आसेधातिक्रमे दोषापवादः, आसेधातिनिरुक्तिश्च; राज्ञा कीदृशाः सभ्या नियोज्याः ४३. क्रमदोषः; आसेद्धृदण्डः ११८. आह्वानासेधानीः व्यवहारनिर्णये कति सभ्या नियोज्याः; नियुक्तेनानियुक्ते- ११९. आह्वाननिषेधप्रतिप्रसवः, कार्योत्तरमासेधनिषेधः नापि वा सभ्येन शास्त्रोक्तमेव वक्तव्यम् ४४. अयुक्तो- १२.. क्तौ द्वेषदोषभाग् भवति सभ्यः; सभ्यैः सहैव व्यवहारी प्रतिज्ञानिर्णेयो राज्ञा; व्यवहारशुद्धौ सभ्यशुद्धिः ४५,४६.
प्रतिज्ञाप्रशंसा १३९. प्रतिज्ञालेख विधिः; वाद्युक्तं अधर्म्यनिर्णये दोषभागिनः; धर्म्यनिर्णये 'फलम् ४६. फलकादिषु प्रथमं लेखनीयम्; फलकलिखितं वाद्यनुअयथार्थवादिसभ्यनिन्दा; अपक्षपाती एव निर्णयः कार्यः; ज्ञातं चाधिकं पुनः लिखेत् १४०. भाषालेखनावधिः रागाज्ञानलोभैर्दुष्टे व्यवहारनिर्णये सभ्यदण्डः ४७. प्राड्
भाषाशोधनावधिः १४१,१४२. प्रतिज्ञादोषाः १४२विवाकेन विवादशल्यमुद्धरणीयम्; सभ्यानां मतभेदाभेदकृती सशल्यवादनिःशल्यवादौ; सत्सभालक्षणम् ४८.
उत्तरम्दर्शनविधिः
उत्तरदानकालः उत्तरस्वरूपं च; उत्तरदाने धर्म्यनिर्णयफलम् ८८. राज्ञो यमव्रतम्-समभावः;
कालावधिविचारः; प्रतिज्ञा तु सद्य एव लेख्या १६१, अप्रमादेन व्यवहारो द्रष्टव्यः; धर्मशास्त्रानुसारेण प्राड्
| १६२. सदुत्तरस्वरूपम् १६२. चतुर्विधमुत्तरम् १६३,
१६४. चतुर्विधं मिथ्योत्तरम् । प्रत्यवस्कन्दनलक्षणम् विवाकसंमत्या कार्य द्रष्टव्यम् ; दर्शनस्य चत्वारो भागाः ८९. धर्मशास्त्रार्थशास्त्रे अविरुद्ध प्रमाणम् ; शास्त्रविरुद्धं
वादहानि:भूताहितंच निवर्तनीयम् ; अन्यराजकृतमन्याय्यं निवर्तनी
विविधानि वादहानिकारणानि २०१-२०३. अर्थयम् ; अर्थशास्त्रधर्मशास्त्रद्वैधे व्यवस्था ९०. धर्मशास्त्र
विवादेषु वादहानिकारणापवादः २०३. वादहानिकारलोकव्यवहारद्वैधे व्यवस्था; धर्मव्यवहारचरित्रराजशास
णानि २०४. नानि व्यवहारप्रमाणानि, तेषां तारतम्यं च ९१,९२.
क्रियाकार्यदर्शने प्रत्यक्ष सहकारि; कार्यदर्शने तर्क उपायः
प्रमाणोपन्याससमयः; निर्णयसाधनानि २१७. प्रमाण* दिव्यप्रकरणे श्लोकभिन्नत्वात् 'नारदः' 'नारदीयमनु- बलाबलविचारः; मानुषदैविकभेदौ; दैवमानुषप्रमाणयोसंहिता' इति पृथङ् निर्दिश्य वचनसंग्रहः कृतः । अत्र तु विषयभेदेन व्यवस्था २१८, २१९. वादिनामध्ये विषयाणामभिन्नत्वात् न पृथङ् निर्देशः ।
कतरस्य प्रमाणोपन्यासः २१९-२२१. सत्पक्षोऽपि