SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ऋषिक्रमेण विषयानुक्रमणिका 17 नुसारी व्यवहारनिर्णयः कर्तव्यः; राज्ञा कीदृशाः कति | दण्डः २९३. साक्षिणां सत्यवचनापवादविषयः, ताहच सभ्या नियोज्याः ३८. राज्ञा स्वस्थाने ब्राह्मणः प्राड्- शानृतोक्तिप्रायश्चित्तम् २९४. विवाको नियोज्यः; शास्त्रविरुद्धनिर्णेतृसभ्यदण्डः ३९. लेख्यम्कुलश्रेणिपूगनृपाधिकृताना व्यवहारनिर्णयेऽधिकारतार- | राजकृतदानलेख्यविधिः, तल्लेख्यस्वरूपम् ३४९, तम्यम् ४०. ३५०. ऋणपत्रादिलेखविधिः ३५०--३५३. प्रमाणदर्शनविधिः मप्रमाणं च लेख्यम् ३५३. पूर्वलेख्यहानिसंभवे राज्ञो व्यवहारदर्शनविधिः, धर्मशास्त्रावलम्बनम्, तत्तुल्यलेख्यकरणम्; लेख्यपरीक्षा ३५४. ऋणापाक्रोधलोभवर्जनम् ७९. धर्मशास्त्रद्वैधे व्यवस्था; धर्मशास्त्रार्थशास्त्रविरोधे व्यवस्था ८२. अर्थनिश्चये तकों। भुक्तिःलेख्य च उपायः छलव्यवहारभूतानुसारिष्यवहार- भाक्तावशेषः स्वत्वहतुः ३८९. आध्यादभागा न विवेकः ८७. स्वत्वहेतुः ३९६. आध्याद्यपहारे दण्डः, आगमभोगदर्शनोपक्रमः योस्तारतम्यसहकार्यविचारः ३९७-४०१. व्यवहारोपक्रमः १११. वादे प्रातिभाव्यानधिकारिणः; दिव्यम् - वादप्रतिभूविधिः ११२. दिव्यविषयः, दिव्यप्रकाराश्च ४४४. दिव्यकर्तारः, प्रतिज्ञा शिरोवर्तनविषयश्च ४४५. दिव्याङ्गस्नानदेशकालोप्रतिज्ञालेखविधिः १३७. पवासादीनां विधिः ४४६. जातिविशेषादिभेदेन दिव्यउत्तरम् भेदः ४४७-४४९. धटविधिः ४७२. अग्निविधिः .. उत्तरलेखविधिः १५९. उत्तरे कालदानम् ; सद्यो- ४८७,४८८. जलविधिः ४९९,५००. विषविधिः विवादविषयाः १६०. ५०६. कोशविधिः ५१२. बादहानिः मानसंज्ञाःअभियोगस्य प्रत्यभियोगेन न निराकरणम्, अस्या- मानसंज्ञाः ५३०, ५३१. 'पवादश्च १९७. दुष्टत्वलिङ्गानि १९९. विविधानि निर्णयकृत्यम्वादहानिकारणानि २००. प्रमाणाधीनो विजयः ५३७. पराजितदण्डादिविचारः क्रिया सोत्तरपराजितदण्डः ५३८. एकदेशविभावितविचार: निर्णयसाधनानि, मानुषदैविकभेदौ तयोर्व्यवस्था च ५३९. २१३. वादिनोर्मध्ये कदा कतरेण प्रमाणोपन्यासः | पुनायःकर्तव्यः २१४,२१५. पुनायस्थानानि, पुनायविषयश्च ५४६, ५४७. न्याम्यनिर्णये हठात्पुनायवादिनो दण्डः ५४७. ___ कीदृशाः कियन्तश्च साक्षिणो भवन्ति २८२. कृतनिवर्तनम्असाक्षिणः २८३. उक्तासाक्षित्वप्रतिप्रसवः २८४. निवर्तनीया व्यवहाराः ५५७. साक्षिप्रश्नविधिः २८५,२८६. साक्ष्यमब्रुवतो दण्डः दण्डमातृका२८६,२८७. साक्षिद्वैधे बहुत्वगुणाधिक्यादि निर्णाय- राजा दण्डधरः ५८२. कीदृशो राजा दण्डधारणाह। , कम् २८७. प्रतिज्ञाद्यनुगुणाननुगुणसाक्ष्युक्त्यधीनौ यथाशास्त्रदण्डप्रयोगफलम् ५८३,५८४. राज्ञः सर्वो जयपराजयौ २८८. अनुगुणाननुगुणसाक्षिणां कूट- दण्ड्यः ; उद्वृत्तसंघा दण्डया: ५८४. दण्ड , साक्षिणः कथं ज्ञेयाः २८९. कौटसाक्ष्यदण्डः; कुटकृद- | दण्डप्रकाराः; अपराधानुरूपव्यवस्था च ५८५. अधयेब्राह्मणदण्डः २९२. पूर्वाङ्गीकृतसाक्ष्यस्य तदपह्नवे | दण्डने राजानं प्रति दण्डः ५८६. साक्षी
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy