________________
भातशा
-
.
.
16
- व्यवहारकाण्डम् । दर्शनोपक्रमः
मानसंज्ञाःराज्ञा व्यवहारः स्वयं नोत्पाद्यः, अन्योत्पादितो न मानसंज्ञाः ५२७-५३०.. निगरणीयः १०९. अनेककार्ययोगपद्ये कार्यदर्शन- | निर्णयकृत्यम्क्रमः ११०.
पराजितदण्डः ५३७. प्रतिज्ञा
पुनायःभाषादोषः १३७.
अनिवर्तनीयं कार्यम् ; निवर्तनीयं कार्यम् ५४६. वादहानिः
कृतनिवर्तनम्दुष्टत्वलिङ्गानि १९२. विविधानि वादहानिकार- निवर्तनीयो व्यवहारः ५५२-५५४. उक्तनिवर्तनाणानि१९३-१९६. अब्रुवतोऽभियोक्त्रादेर्दड्यत्वम् १९६. | पवादः ५५५. बलात्कृतं निवर्तनीयम् ५५६. क्रिया
दण्डमातृका- ' वादिनोर्मध्ये कतरस्य प्रमाणोपन्यासः २१२. मानुष- । रक्षणार्थ सर्वदेवमयो राजा निर्मितः ५७४. दण्डोदैवप्रमाणविषयव्यवस्था २१३.
त्पत्तिः, दण्डप्रयोजनं, दण्डप्रयोगाधिकारश्च ५७५,५७६. साक्षी
निमित्तविशेषेण दण्डतारतम्यं, दण्ड्यादण्ड्यविवेककर्तव्यता कीदृशाः साक्षित्वमर्हन्ति २५०-२५२. जातिवर्ण- च ५७६,५७७. दण्डस्थानानि धनदण्डसंज्ञाश्च; पित्राभेदेन साक्षिभेदः २५२. साक्षिनिरुक्तिः; सत्योक्तिप्रशंसा दयोऽप्यपराधिनो दण्ड्या एव ५७७,५७८. धनद्वारा २५३,२५४. लेखानिबद्धोऽपि साक्षी भवति; साक्षि- | राज्ञो दण्ड्यत्वम् ५७८. ब्राह्मणस्य वधातिरिक्तो दण्डः; संख्या २५४. असाक्षिणः २५५,२५६. उक्तासाक्षित्व- अशक्तानां मृदुदण्डः ५७९. ब्राह्मणविरोधिनस्तीत्रदण्ड:; प्रतिप्रसवः; स्त्रीणां तु सर्वदैवासाक्षित्वम्, दुष्टानां च महापातकिदण्डविचार:५८०,५८१. वर्णविशेषेण महा२५७, २५८. स्त्रीबालादीनामसाक्षित्वस्य प्रतिप्रसवः | पातकिदण्डविचारः; महापाताकदण्डधनं राज्ञा न ग्राह्यम् २५९,२६०.साक्षिप्रश्नविधिः२६०-२६३. अनृतोक्ति- | ५८१,५८२. युक्तदण्डप्रशंसा ५८२. निन्दा सत्योक्तिप्रशंसा च २६३-२६५. अनृतवादि
वाल्मीकिरामायणम् साक्षिणः विषयभेदेन पातकतारतम्यम् २६६-२६८. सभा-- विकर्मस्थद्विजा अपि शूद्रवत्प्रष्टव्याः २६८,२६९. कीदृक् | सत्सभालक्षणम् ३८. साक्षिवचो ग्राह्यम् ; अनापदि साक्ष्यमब्रुवतो दण्डः २६९. | दर्शनविधि:-- कूटसाक्षिलिङ्गं तद्दण्डश्च २७०. साक्षिद्वैधे बहुत्वगुणा- राज्ञा कार्यदर्शनं नोक्षणीयम् ७९. धिक्यादि निर्णायकम् ; साक्षिणां सत्यवचनापवादविषयः
| वादहानिः-- २७१-२७५. उक्तानृतवचनप्रायश्चित्तम् २७५-२७७. ।
___ दुष्टत्वलिङ्गानि १९७. कौटसाक्ष्ययुक्तव्यवहारनिवर्तनम् ; कौटसाक्ष्यनिमित्तानि;
दिव्यम् --. कौटसाक्ष्ये निमित्तविशेषकृतदण्डविशेषाः २७८-२८१.
अमिदिव्यम् ४८६. मुक्ति :
दण्डमातृका--- - भुक्तिविशेषः स्वत्वहेतुः ३८३,३८४. आधिप्रीति
दण्डप्रयोजनम् ५८२. भोग्यादेर्भोगो न स्वत्वहेतुः३८६,३८७. आध्यादिभोगो
याज्ञवल्क्यः न स्वत्वहेतुः ३८७. आगमभोगविरोधे प्राबल्यदौर्बल्ये | व्यवहारस्वरूपम्३८८,३८९,
व्यवहारपादाः ११. : दिव्यम्- . ...... . . ।
| सभाशपथः ४३५-४४०.
... | राजा प्राड्विवाकः, ब्राह्मणाः सहकारिणः, धर्मशास्त्रा.