________________
15
ऋषिक्रमेण विषयानुक्रमणिका परिशिष्टानि
कृतनिवर्तनम्दण्डसंशाः
सिद्धाः कीदृशा व्यवहारा, असिद्धाश्च कीदृशाः दण्डस्वरूपम् ; दण्डपदनिरुक्तः: दण्डप्रयोजनम्। | ५५०-५५२. हिंसात्मकत्वादिदण्डाक्षेपपरिहारः प.९,१०.
दण्डमातृकाव्यवहारस्वरूपम्--
दण्डप्रयोजनम् ; दण्डप्रकाराः ५७३. अनुग्राह्याः; व्यवहारशास्त्रोत्पत्तिः प.१२-१५.
निमित्तविशेषेण दण्डविशेषतारतम्यम्; अदण्ड्यदण्डदर्शनविधिः
ने राजदण्डः; दण्डकर्मभेदाः; ब्राह्मणस्य वधातिरिक्तो व्यवहारदर्शने वैन्यस्य प्रतिज्ञा प.१७.
दण्डः ५७४. कौटिलीयमर्थशास्त्रम्
परिशिष्टानि व्यवहारस्वरूपम्--
लेख्यम्व्यवहारपदानि ७. .
शासनाधिकारः प.१८. सभा
- मनुः उच्चावचेषु जनपदस्थानेषु न्यायनिर्णतारस्त्रयस्त्रयोऽ- | व्यवहारस्वरूपम्मात्याः; प्राड्विवा कसभ्यलेखकप्रमादेषु दण्डविधिः २७. ___व्यवहारपदानि ८-१०. दर्शनविधिः
सभाधर्मव्यवहारचरित्रराजशासनानि व्यवहारप्रमाणानि, प्राविवाकः सर्ववर्णीयो राजा भवति, तत्सहकारिणो तेषां प्रामाण्यतारतम्यव्यवस्था च ६९.
मन्त्रिणः ब्राह्मणाश्च भवन्ति; राशा सविनयेन सभाप्रवेशः दर्शनोपक्रमः--
कर्तव्यः २८. कार्यदर्शनकाले आसनपाणिव्यापारादिनियअनावेदितकार्यविशेषा ग्राह्याः १०९.
माः ३०. राज्ञा स्वस्थाने ब्राह्मणः प्राड्विवाको नियोज्यः, प्रतिज्ञा--
न्यायदर्शने सहकारिणस्त्रयस्सभ्याः३१. विहितसभास्तुतिः प्रतिज्ञालेखविधिः १३७.
शूद्रो न्यायनिर्णये नाधिकारी, किन्तु क्षत्रियादयो द्विजा वादहानिः--
एव ३२,३३. प्राविवाकसभ्यैर्धर्म्य एव निर्णयः कार्यः; - पराजयहेतवः; पराजितदण्डः, कालातिपातेऽपि
सभायां तूष्णींभावे विपरीतोक्तौ वा दोषः, अधर्म्यनिर्णये प्रतिवचनाप्रदाने अभियुक्तस्य दण्डः १९०. विविधानि
दोषः३४. धर्ममहिमा ३५,३६. अधर्म्यनिर्णये दोषवादहानिकारणानि १९१.
भागिनः; धय॑निर्णये शुभफलम् ३६. आश्रमिद्विजानां साक्षीकीदृशाः कति च साक्षिणः कर्तव्याः; असाक्षिणः
कार्याणि तच्छिष्टैर्निर्णयानि, तत्संमतौ राज्ञा ३७. २४८. हिंसादिषु उक्तासाक्षित्वापवादः; वर्णभेदेन
दर्शनविधिः
सभाप्रवेशः ७०. देशदृष्टाः शास्त्रदृष्टाश्च हेतवो व्यवसाक्षिवचनविधिः; साक्षिणामनुक्तौ दण्डः २४९.
हारप्रमाणम् ७१. कार्यदर्शनविधिः; राज्ञो यमव्रतम्साक्षिद्वैधे बहुत्वगुणाधिक्याद्यनुसारेण निर्णयः; अनिर्णये राजगामि धनम् ; विसंवादिसाक्षिदण्डः; साक्षिणो धर्माधि
समभावः, वित्राद्यकार्यनिर्णये तर्क उपायः ७४. वस्त्वात्म
साक्षिदेशकालरूपाणि दर्शनसमयेऽवधार्याणि; धर्मशास्त्रं करणे आनयनीयाः २५०.
देशादिधर्माश्च व्यवहारप्रमाणम् ७५-७७. द्विजातिशिष्टाभक्तिः -- भुक्तिविशेष एव स्वत्वहेतुः ३८२.
चारः माणम् ७७. क्रुद्धवादिप्रतिवादिकृताधिक्षेपो राज्ञा मानसंज्ञा:
क्षन्तव्यः७८.अधर्म्यनिर्णयेऽशुभफलम् धर्म्यनिर्णये शुभमानसंज्ञाः ५२६,५२७.
फलम् ७९.