________________
| অহঙ্কা सत्यापवादः, तत्रानृतोक्तिप्रायाश्चत्तम् ; कूटसाक्षिलिङ्गम् |
शङ्खलिखितौ कूटसाक्षिदण्डः; वर्णभेदेन साक्षिवचनविधिः २४५. | सभासाक्ष्युक्तिरेव जयपराजयकारणम् ; साक्षिद्वैधे बहुत्वगुणा- | गपादीनां न्यायनिर्णेतारः २६. द्यनुसारेण निर्णयः २४६. कूटसाक्ष्ये कार्यनिवर्तनम् । साक्षीदण्डपरिमाणम् ; पितापुत्रविरोधे न साक्षित्वम् २४७. । कीदृशाः साक्षित्वमर्हन्ति; एको न साक्षी; साक्षिलेख्यम्
शपथविधिः २४७. दुष्टसाक्षिलिंङ्गानि; असाक्षिणः लेख्यप्रकाराः तल्लक्षणानि च ३४८. प्रमाणम- | २४८. प्रमाणं च लेख्यम् ; लेख्यपरीक्षा ३४९.
युक्ति:भुक्तिः
युक्तिः ४२५. आध्यधिकारे भोगो गमकः; सागमो भोगः स्वत्वहेतु: । दिव्यम्३८२. निश्छिद्रत्वादिधर्मयुक्तः पितृभोगः स्वत्वहेतुः. दिव्यविषयः दिव्यप्रकाराश्च ४४४. अग्निविधिः दिव्यम्
४८६. जलविधिः ४९९. शपथः ४३०-४३२. दिव्यविषयः; दिव्यविशेषे | कृतनिवर्तनम्देशकालजातिविशेषनियमाः ४४३. धटविधिः ४७१, व्यवहारेऽस्वतन्त्राः ५५०. ४७२. अग्निविधिः ४८५,४८६. जलविधिः ४९८, दण्डमातृका४९९. विषविधिः ५०६. कोशविधिः ५११,५१२. दण्डसंज्ञाः, अदण्ड्याः ५७१. ब्राह्मणस्य विशेषामानसंज्ञा:--
ईतास्थानानि दण्डप्रसङ्गे शिल्पिकारशूद्राणां वृत्तिमानसंज्ञाः ५२६.
साधनानि नाहार्याणि ५७२. निर्णयकृत्यम्--
महाभारतम् जयफलं पराजितदण्डश्च ५३७.
व्यवहारस्वरूपम्-- दण्डमातृका
__व्यवहारलंक्षणप्रयोजनस्वरूपाणि; दण्डप्रशंसा; व्यवदण्डसंज्ञाः, निमित्तविशेषेण दण्डतारतम्यं च ५७०.
हारोत्पत्तिः २... ब्राह्मणस्य वधातिरिक्तो दण्डः ५७१.
सभाशखः
बहवो न्यायनिर्णतारो नियोज्या नैक एव; सभा
सत्सभालक्षणम् २७. सभाया दिगादिनियमः २६.
दर्शनविधिः-- साक्षी--
शास्त्रानुसारिणी समदर्शिनी बुद्धिर्व्यवहारे प्रमाणम् । असाक्षिणः; समुदायसाक्षित्वं पृथग्वा २४७.
साक्षिबलमनुमानं चार्थनिर्णये प्रमाणम्: राज्ञा स्वयं भुक्ति :-- नियमतः पुरुषद्वयभोगः स्वत्वहेतुः ३८३.
व्यवहारो द्रष्टव्यः ६९.
दिव्यम्दिव्यम्-- दिव्यविषयः दिव्यप्रकाराश्च ४४४. अमिविधिः
__ शपथः (बिसाख्यानम् , पुष्कराख्यानम्) ४३२४८६. जलविधिः ४९९.
४३५.
दण्डमातृका-- दण्डमातृका--
दण्डसंज्ञाः; अदण्डयाः ५७१. ब्राह्मणस्य विशेषाई- ___ दण्डप्रशंसा ५७२. सभ्यग्विचार्य दण्डः कल्प्यः; तास्थानानि दण्डप्रसङ्गे शिल्पिकारुशूद्राणां वृत्तिसाधनानि राज्ञः सवों दण्ड्यः; ब्राह्मणस्य वधातिरिक्तो दण्डः: नाहार्याणि ५७२.
| दण्ड्योत्सर्गे राजपुरोहितयोः प्रायश्चित्तम् ५७३.