SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ तारः २५. .. ऋषिक्रमेण विषयानुक्रमणिका भेदेन साक्ष्यनृतदोषतारतम्यम् २३९. मिथ्यावचने । वसिष्ठः साक्षिदण्डः २४०. साक्षिणोऽनृतवचनदोषापवादः; सभाअनृतवचनदोषापवादप्रतिप्रसवः २४१. राजमन्त्री प्राविवाको भवति, तस्य अपक्षपातिताभुक्ति: दिविधिः २५. नियुक्तानियुक्तसभ्यैर्धर्मनिर्णयः शास्त्राभुक्तिविशेषस्य स्वत्वहेतुत्वम् । श्रोत्रियादिभुक्तेन नुसारेण वक्तव्यः २६. स्वत्वहेतुत्वम् ; विषयविशेषभुक्तेर्न स्वत्वहेतुत्वम् ३८१. | उत्तरम्दिव्यम् उत्तरदापनोपायाः १५९. शपथः ४२९. वर्णविशेषेण दिव्यविशेषः ४४३. । क्रियादण्डमातृका निर्णयसाधनानि २१२. दण्डोपदेशयोः प्रयोजनम् ; दण्डयाः; श्रोमियोऽदण्डयः; । | साक्षीब्राह्मणस्य वधातिरिक्तो दण्डः ५६७. निमित्तभेदेन कीदृशाः साक्षित्वमर्हन्ति; जातिभेदे साक्षिभेदाः दण्डतारतम्यविचारः; दण्डयोत्सर्गः ५६८. ' समुदायसाक्षित्वम् प्रातिस्विकसाक्षित्वम्; साक्षिवचनआपस्तम्बः विधिः; अनृतवदनदोषः२४३. असाक्षिणा न वक्तव्यम् । सभा- .. अनृतोक्तिफलम् ; अनृतोक्तिदोषतारतम्यम्; अनृतोक्त्यबहवो न्यायनिर्णेतारः २ पवादः २४४. क्रिया लेख्यम्-- निर्णयसाधनानि २१२. लेख्यप्रकाराः तल्लक्षणानि च ३४८. साक्षी भुक्ति :-- __साक्षी कदा कुत्र कथं च वदेत् २४१. अनृतवदन- भुक्तिविशेष एव स्वत्वहेतुः ३८२. दण्डविधिः; सत्यानृतोक्तिफलम् २४२... दण्डमातृका-- कृतनिवर्तनम्- . दण्डनिमित्तं, निमित्तविशेषेण दण्डविशेषः; दण्डव्यवहारे स्वतन्त्राः ५५०. विध्यतिक्रमे राजपुरोहितप्रायश्चित्तम् ५७०. दण्डमातृका विष्णुः 1. संस्कृतानां द्विजानामपराधे प्रायश्चित्तमेव न दण्डः, व्यवहारस्वरूपम्इतरेषां दण्डः ५६८. निमित्तं निर्णायैव दण्डः कर्तव्यः; व्यवहारोत्पत्तिः २. प्रथममतिक्रमिणं वचनबद्धं वरिष्टबद्धं वा कारयेत् ५६९. सभाबौधायनः राजा ब्राह्मणो वा प्राड्विवाको भवति; कीदृशाः साक्षी सभ्या नियोज्याः; उत्कोचजीविसभ्यदण्डः २६. साक्षिणा किं किमर्थं च वक्तव्यम्; कीदृशाः साक्षिणः | दर्शनोपक्रमःकीदृशाश्चासाक्षिणः; साक्ष्यादिभिर्धर्म एव वक्तव्यः; - आसेधविचारः १०७. साक्षिप्रश्नविधिः; साक्षिणोऽनृतवचने दोषः २४२. अन- क्रियातोक्तौ विषयभेदेन दोषतारतम्यम्; साक्षिद्वैधे गुणाद्य- निर्णयसाधनानि; वादिनोर्मध्ये कतरस्य प्रमाणानुसारेण निर्णयः; अन्यथानिर्णये नरकः, अधर्म्य- पन्यासः २१२. निर्णयप्रायश्चित्तम् २४३. साक्षीदण्डमातृका कीदृशाः साक्षित्वमईन्ति २४४. साक्षिनिरुक्तिः ब्राह्मणस्य वधातिरिक्ती दण्डः ५७०. । .... कीदृशा असाक्षिणः; परम्परया साक्षित्वम् । सत्योक्तिफलम्।
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy