________________
ऋषिक्रमेण विषयानुक्रमणिका
[ व्यवहारमातृकायां क्रमेणं ये ऋषयः संगृहीताः तेषु निर्दिष्टानां विषयाणां प्रकरणानुपूर्व्या संग्रहः ] वेदाः .
हिरण्यं; हिरण्यमना; हिरण्यशुल्क:3; हिरण्यपिण्डः ५. ५. ' व्यवहारस्वरूपम् -
दण्डसंज्ञाः' व्यवहारधर्मोत्पत्तिः १.
सभायां दण्डः; दण्डपदनिरुक्तिः (निरुक्तम् ) प.९. सभा
व्यवहारस्वरूपम्व्यवहारसभा २०,२१,२२,२३. राजा प्राड्
___ व्यवहारशास्त्रोत्पत्तिः प.१२. विवाकः २०. सभा २०,२१. गणाः व्राताश्च २१.
गौतमः वादिप्रतिवादिनौ २१. प्राविवाकः २१,२३. व्यव- व्यवहारस्वरूपम्हारसभाया उत्पत्तिः २३.
व्यवहारोत्पत्तिः १. दर्शनविधिः
सभा. दर्शनविधिः ६७.
सभाङ्गानि; प्राड्विवाकः कीदृशः प्राइविवाको साक्षी
न्यायेऽधिकृतः २४. सत्यप्रशंसा, द्रष्टसाक्षी श्रोतृसाक्षी च २३७. दर्शनविधिःदिव्यम्
___ व्यवहारप्रमाणं वेदादिरूप आम्नायः; आम्नायाशपथः ४२९. धटविधिः ४७१. अग्निविधिः ४८५.
विरोधिदेशादिधर्मा व्यवहारप्रमाणम् ; कर्षकवणिगादिषु दण्डमातृका
तद्वर्गीयाः शिष्टाः प्रमाणम् ६७. तच्छिष्टानुसारेण राज्ञा दण्डयदमनं साधुपालनं च राज्ञः कर्तव्यम् । अब्रा
तयवहारो निर्णेयः; विवाद्यार्थनिश्चये तर्क उपायः; मणेन विरोधे ब्राह्मणोऽदण्ड्यः ५६५. ब्राह्मणोऽवध्यः
निर्णयसहकारिणो वेदज्ञा ग्राह्याः ६८. ५६५,५६६. दण्डाध्यक्षो राजन्यः ५६५. पापकारी | सर्वः शूद्रवहण्ड्यःः पापी दण्ड्यः; ब्राह्मणो राज्ञाऽदण्ड्यः; | आसेधविचारः १०७. , राजाऽदण्ड्यः; श्रोत्रियब्राह्मणोऽदण्डयः; सर्वदेवतारूपो उत्तरम्राजा दण्डधारकः; राज्ञः सर्वो दण्डयः ५६६.
उत्तरे कालदानम् ; शीघ्रोत्तरस्थानानि १५९. - परिशिष्टानि
क्रियासभा
निर्णयसाधनानि २१२. सभासभ्यसभाभाषणलिङ्गानि राजव्यवहारसभा च | साक्षी---- .प.१. ग्राम्यवादी; गणाध्यक्षः; सभासदः; विश्पतिः; साक्षिणः प्रमाणम् ; कियन्तः कीदृशाश्च साक्षिणः सभा; आमन्त्रणसभा प.२. वादी प्रतिवादी प्राड्विवा- | कर्तव्याः २३७. सर्ववर्णीयाः साक्षिणः प्रमाणम् ; अकश्च; राज्ञः सभा प.३. राजव्यवहारसभा; सभ्याग्निः । ब्राह्मणवचनान्न ब्राह्मणः साक्षी; साक्षिभिः कदा वक्तव्यम् । सभापाल:; सभासदः; धर्मपतिः; लोकसभा प.४. साक्षिभिरनुक्तौ दोषः; सत्यासत्योक्तिफलम् - २३८. मानसंशाः
अनिर्दिष्टैरपि वक्तव्यम् ; हिंसादिदोषे निर्गुणा अपि निष्का; शतमानं हिरण्यं; कृष्णलं; सुवर्ण; अष्टापट् | साक्षिणः; अधर्मवचने साक्ष्यादयः सर्वे दोषिणः; विषय
U११. भाजप.
. पागल दशनोपक्रमः-.
.