________________
विषयानुक्रमणिका
दण्डसंज्ञाः; दण्डप्रकाराः, अपराधानुरूपव्यवस्था च; । व्यवहारसभा च; ग्राम्यवादी; गणाध्यक्षः; सभासदः; अधHदण्डने राजानं प्रति दण्डः, नारदः-दण्ड- | विश्पतिः; सभा; आमन्त्रणसभा: वादी प्रतिवादी प्राड. प्रयोजनम् , धर्म्यदण्डः राज्ञा कर्तव्यः; राजशासन- विवाकश्च; राज्ञः सभा; राजव्यवहारसभा; सभ्यानिः; प्रामाण्यम् , कार्यविशेषेण देवताविशेषरूपत्वं राज्ञः; सभापालः; सभासदः; धर्मपतिः; लोकसभा. ब्रह्मक्षत्रसहकार्यम् ; दण्डसंज्ञाः; दश दण्डस्थानानि;
मानसंज्ञाः अपराधाद्यनुसारेण दण्डतारतम्यम् ; ब्राह्मणस्य वभिन्नो दण्डः; कारुशिल्पिप्रभृतीनां वृत्तिसाधनानि न हरणी
[पृ. ५-८] यानि ब्राह्मणस्य विशेषार्हतास्थानानि. बृह- वेदाः-निष्कः, शतमानं हिरण्यं, कृष्णलं, सुवर्ण, स्पतिः-राज्ञः सर्वे दण्ड्याः ; दण्डसंज्ञाः; अपराध- अष्टापृट हिरण्यं, हिरण्यमना,हिरण्यशुल्कः, हिरण्य पिण्डः. जात्यादिनिमित्ततारतम्येन दण्डतारतम्यम्; चतुर्दश मयमतम्-देशमानसाधनम्. शिल्परत्नम्-देशदण्डस्थानानि; ब्राह्मणस्य वधभिन्नो दण्डः; शरीरदण्ड. मानसाधनम्. प्रत्याम्नायद्रव्यम् ; दासस्य नार्थदण्डः, धनदण्डादाने
दण्डसंज्ञाः निर्वासनदण्डः, : कात्यायनः-दण्ड्यस्यादण्डने अ.
[पृ. ९-११] दण्ड्यस्य दण्डने च दोषः, आचार्यादिदण्ड्यविचारः
वेदाः-सभायां दण्डः. निरुक्तम्-दण्डपंददण्डप्रायश्चित्तयोर्विकल्पः; दण्डसंज्ञाः; दण्डकारं पाप
निरुक्तिः, हारीतः-ब्राह्मणदण्डविचारः. विष्णुःहेतुं च विचार्यैव दण्डः कल्प्य!; अपराधोपक्रममध्यसमाप्त्यादिकं विचार्य दण्डतारतम्यम्। संहत्यापराधे
ब्राह्मणदण्डविचारः. महाभारतम्-दण्डस्वरूपम्; दण्ड:; वर्णादिभेदेन दण्डभेदः; दासादिदण्डः; ब्राह्मणस्य
दण्डपदनिरुक्तिः; दण्डप्रयोजनम्; हिंसात्मकत्वादिवधातिरिक्तो दण्डः; अन्यायानितं वित्तं वय॑म् ; दण्डधनं
दण्डाक्षेपपरिहारः, वृद्धहारीतः-न्यायदण्डः; दण्डविप्रेभ्यो दद्यात् . 'उशना-महापापेषु ब्राह्मणदण्डः.
प्रकाराः; दण्डविवेकः; ब्राह्मणदण्डविचारः. व्यासः-अल्पदण्डविषयः, यमः-राज्ञः सर्वे
व्यवहारस्वरूपम् दण्डयाः; ब्राह्मणस्य वधातिरिक्तो दण्डः, महापापेषु ब्राह्मणदण्डः, पतितदण्डः परिषदि देयः; सर्वस्वदण्डे
[पृ. १२-१६ ] जीवनमवशेषणीयम् . अङ्गिराः-दण्डधराः; आत्म- वेदाः, महाभारतम्, नारदः-व्यवहारशास्त्रोहन्तृदण्डः, वृद्धवसिष्ठः-महापापेषु ब्राह्मणदण्डः. | त्पत्तिः. स्मृत्यन्तरम् निमित्तभेदेन दण्डतारतम्यविचारः
दर्शनविधिः ब्राह्मणोऽवध्यः; महापापेषु ब्राह्मणदण्डः. अग्निपुराणम्दण्डसंज्ञाः. शुक्रनीतिः-दण्डप्रयोजनम् ; दण्डप्रयोग
[पृ. १७] विवेकः; दण्डप्रकाराः; कालविशेषेण दण्डविशेषः, राज्ञा
महाभारतम्--व्यवहारदर्शने वैन्यस्य प्रतिज्ञा. साम्यबुद्ध्या दण्डः प्रणेयः; अपराधप्रकाराः, तत्तार
क्रिया तम्येन दण्डविधिः, प्राणहरणदण्डस्य सर्वथा निषेधः,
. [पृ. १७] संग्रहः-दण्डप्रकरणव्यवस्था.
बृहद्यमः--वादिनोर्मध्ये कदा कतरेण प्रमाणोपपरािशष्टानि
न्यासः कर्तव्यः. सभा
लेख्यम् [पृ. १-४]
[पृ. १८-१९] वेदाः-सभासभ्यसभाभाषणलिङ्गानि राज. कौटिलीयमर्थशास्त्रम्-शासनाधिकारः.