________________
10
व्यवहारकाण्डम्
निर्णयकृत्यम्
अब्राह्मणेन विरोधे ब्राह्मणोऽदण्डयः; ब्राह्मणोऽवध्यः; [पृ. ५३७-५४५]
दण्डाध्यक्षो राजन्यः; ब्राह्मणोऽवध्यः; पापकारी सर्वः विष्णुः-जयफलं पराजितदण्डश्च, मनु:-परा
शूद्रवद्दण्डयः; पापी दण्डयः; ब्राह्मणो राज्ञाऽदण्डयः; जितदण्डः, याज्ञवल्क्यः -प्रमाणाधीनो विजयः; | राजाऽदण्डयः; श्रोत्रियब्राह्मणोऽदण्ड्यः; सर्वदेवतारूपो पराजितदण्डादिविचारः; सोत्तरपराजितदण्डः, एकदेश- राजा दण्डधारकः; राज्ञः सर्वो दण्ड्यः. गौतमःविभावितविचारः. नारदः-एकदेशविभावितन्यायः;
दण्डोपदेशयोः प्रयोजनम् ; दण्ड्याः; श्रोत्रियोऽदण्ड्यः; सोत्तरपराजितदण्डादि; जयपत्रदानम् ; छलपराजयविषयः;
ब्राह्मणस्य वधातिरिक्तो दण्डः; निमित्तभेदेन दण्डतार.. त्रिविधपराजयनिर्णयक्रमः; व्यवहारमातृकाप्रशंसा. बृहस्पतिः-सम्यनिर्णयपर्यवसानं जयपत्रदानं दण्डश्च.
तम्यविचारः; दण्ड्योत्सर्गः. हारतिः-परिषदाजा कात्यायनः-पश्चात्कारः पराजयफलं च. व्यास:
च दण्डधरः; ब्राह्मणोऽवध्यः. आपस्तम्बः-संस्कृतानां जयपराजयफलम्. संग्रहकारः-जयिपराजयिस्वरूपम्.
द्विजानां अपराधे प्रायश्चित्तमेव न दण्डः, इतरेषां पुनन्योयः
दण्डः; निमित्तं निर्णीयैव दण्डः कर्तव्यः; प्रथममति[पृ. ५४६-५४९]
क्रमिणं वचनबद्धं वरिष्ठबद्धं वा कारयेत् . बौधायनःमन:-अनिवर्तनीयं कार्यम्; निवर्तनीयं कार्यम् . ब्राह्मणस्य वधातिरिक्तो दण्डः. वसिष्ठः-दण्डानिमित्तं, याज्ञवल्क्यः -पुनायस्थानानि, पुनायविषयश्च; निमित्तविशेषेण दण्डविशेषः; दण्डविध्यतिक्रमे रांज. न्याय्यनिर्णये हठात् पुनायवादिनो दण्डः. नारदः
पुरोहितप्रायश्चित्तम् . विष्णुः-दण्डसंज्ञाः; निमित्त न्याव्यनिर्णयेऽपि पुनायवादिनः पणः; कुनिर्णयिनां विशेषेण दण्डतारतम्यं च; ब्राह्मणस्य वधातिरिक्तो दण्डः. दण्डः; पुनाया) व्यवहारः. बृहस्पतिः-पुना- शङ्खःशवलिखितौ च-दण्डसंज्ञाः; अदण्डयाः; याो व्यवहारः; कुनिर्णयिनां दण्डः. कात्यायन:- क्षनियादीनां दण्डयत्वम् ; ब्राह्मणस्य प्रायश्चित्तीयत्वम् । पुनायाो व्यवहारः. स्मृत्यन्तरम्-पुनाया.
ब्राह्मणस्य विशेषाहतास्थानानि; दण्डप्रसङ्गे शिल्पिव्यवहारः,
कारुशूद्राणां वृत्तिसाधनानि नाहार्याणि. महाभारतम्कृतनिवर्तनम्
दण्डप्रशंसा; . सम्यग्विचार्य दण्डः कल्प्यः;
राज्ञः सर्वो दण्ड्यः, ब्राह्मणस्य , वधातिरिक्तो दण्डः; [पृ. ५५०-५६४]
दण्ड्योत्सर्गे राजपुरोहितयोः प्रायश्चित्तम् . कौटिलीयआपस्तम्बः--व्यवहारे स्वतन्त्रा:. शङ्खलिखितौ
मर्थशास्त्रम-दण्डप्रयोजनम् ; दण्डप्रकाराः; अनुग्राह्याः, व्यवहारेऽस्वतन्त्राः. कौटिलीयमर्थशास्त्रम-सिद्धाः
निमित्तविशेषेण दण्डविशेषतारतम्यम् , अदण्ड्यदण्डने कीदृशा व्यवहाराः, असिद्धाश्च कीदृशाः. मनुः--
राजदण्डः; दण्डकर्मभेदाः; ब्राह्मणस्य वधातिरिक्तो दण्डः. निवर्तनीयो व्यवहारः; उक्तनिवर्तनापवादः; बलात्कृतं
मन:-रक्षणार्थं सर्वदेवमयो रांजा निर्मितः; दण्डोनिवर्तनीयम् . याज्ञवल्क्यः -निवर्तनीया व्यवहारा:.
त्पत्तिः, दण्डप्रयोजनं, दण्डप्रयोगाधिकारश्च; निमित्तविशेनारदः-निवर्तनीयो व्यवहारः; उक्तनिवर्तनापवादः;
षेण दण्डतारतम्यं दण्ड्यादण्ड्यविवेककर्तव्यता च; निवर्तनीया व्यवहाराः; स्वतन्त्रास्वतन्त्रविचारः.
दण्डस्थानानि धनदण्डसंज्ञाश्च; पित्रादयोऽप्यपराधिनो बृहस्पतिः--उक्तनिवर्तनापवादः. कात्यायन:
दण्ड्या एव; धनद्वारा राशो दण्ड्यत्वम् ; ब्राह्मणस्य निवर्तनीया व्यवहाराः; उक्तनिवर्तनापवादः; स्वतन्त्र
वधातिरिक्तो दण्डः; अशक्तानां मृदुदण्ड:;. ब्राह्मणकृतोऽपि कश्चिद् व्यवहारो निवर्तनीयः. हारीतः
विरोधिनः तीव्रदण्डः; महापातकिदण्डविचारः; वर्णनिवर्तनीया व्यवहाराः. यमः- निवर्तनीया व्यव
विशेषेण महापातकिदण्डविचारः; महापातकिदण्डधनं हाराः. स्मृत्यन्तरम्-अनिवर्तनीयौ दानविक्रयौ..
राज्ञा न ग्राह्यम्; युक्तदण्डप्रशंसा. वाल्मीकिरामादण्डमातृका
यणम्-दण्डप्रयोजनम् . याज्ञवल्क्यः रीज्ञा दण्ड[पृ. ५६५-५९८]
धरः; कीदृशो राजा दण्डधारणाहः; यथाशास्त्रदण्डवेदा:-दण्ड्यदमनं साधुपालनं च राज्ञः कर्तव्यम् | प्रयोगफलम् ; राज्ञः सर्वो दण्ड्यः ; उवृत्तसंघा दण्ड्याः ;