________________
विषयानुक्रमणिका अधिकारिविशेषनियमाः; दिव्यकर्तारः, शीर्षकवर्तनं च |
विषविधिः दिव्याध्यक्षः, नारदीयमनुसंहिता-दिव्यविषयः,
[ पृ. ५०६-५११] . पञ्च दिव्यप्रकाराश्च. बृहस्पतिः-नव दिव्यप्रकाराः;
विष्णुः, याज्ञवल्क्यः , नारदः, बृहस्पतिः, दिव्यपदनिरुक्तिः; अपराधानुसारेण दिव्यांवशेषाः. भृगुः- कात्यायनः, पितामहः, हारीतः-विषविधिः. दिव्याधिकारिणः. कात्यायनः-शीर्षकवर्तनाभावः कुत्र;
कोशविधिः दिव्यविशेषविषयाः; अपराधानुसारेण दिध्यविशेषाः; जात्यादिविशेषेण दिव्यविशेषः दिव्यानधिकारिणः
[पृ. ५११-५१८ ] दिव्याधिकारिणः; दिव्यदेशः; अवैधत्वसंदेहे पुनर्दिव्यं
विष्णुः, याज्ञवल्क्यः, नारदः, बृहस्पतिः, देयम्; दिव्याङ्गस्नानादिविधिः. पितामहः-दिव्य
कात्यायनः, पितामहः, हारीतः, शातातपः, स्मृत्यविषयः; दिव्यनिरुक्तिर; नव दिव्यप्रकाराः; दिव्यविशेषेषु
न्तरम् , अनिर्दिष्टकर्तृकवचनम्-कोशविधिः. कालविशेषनियमाः; दिव्याध्यक्षः, प्रजापतिः-दिध्य
तण्डुलविधिः काल:, हारीतः-जातिकर्माद्यधिकारिविशेषणानुसारेण
[पृ. ५१८-५२० ] दिव्यविवेकः. व्यासः-पञ्च दिव्यप्रकाराः. अत्रिः
नारदः, बृहस्पतिः, कात्यायनः, पितामहः--
तण्डुलविधिः. दिव्ये जयपराजयलिङ्गानि. वृद्धहारीतः-दिव्यविषयः. बहद्यमः-दिव्यविषयः,अनिर्दिष्टकर्तकवचनानि
तप्तमापविधिः दिव्यविषयः; दिव्याधिकारविचारः, पद्मपुराणम्
[पृ. ५२०-५२२] विवाद्यद्रव्यस्य मूल्यानुसारेण दिव्यकल्पना. कालिका
नारदः, बृहस्पतिः, पितामहः, कालिकापुराणम्- दिव्यविषयः शिरोवर्तनं च; जातिभेदेन
पुराणम्-तप्तमाषविधिः. दिव्यभेदः, शुक्रनीति:-दिव्यकर्तव्यता; दिव्यप्रकाराः;
फालविधिः दिव्यस्वरूपविधिः; अपराधानुसारेण दिव्यविशेषाः. संग्रह
[पृ. ५२२-५२३ ] कारः-अपराधानुसारेण दिव्यविशेषाः.
बृहस्पतिः, पितामहः–फालविधिः.
धर्मजविधिः .. घटविधिः [पृ. ४७१-४८४]
[पृ. ५२३-५२४] वेदाः, विष्णुः, याज्ञवल्क्यः , नारदः, कात्या
बृहस्पतिः, पितामहः-धर्मजविधिः. यनः, पितामहः, व्यासः, स्मृत्यन्तरम्, कालिका
संकीर्णदिव्यविधिः पुराणम्-धटविधिः.
[पृ. ५२५ ] अग्निविधिः
नारदः, कात्यायनः-संकीर्णदिव्यविधिः. [पृ. ४८५-४९८ ]
. मानसंज्ञाः वेदाः, विष्णुः, शङ्खः शङ्ख लिखितौ च,
[पृ. ५२६-५३६] वाल्मीकिरामायणम् , नारदः, कात्यायनः, पिता- विष्णुः, कौटिलीयमर्थशास्त्रम् , मनुः, याज्ञमहः, हारीतः, स्मृत्यन्तरम्, कालिकापुराणम्- वल्क्यः , नारदः, बृहस्पतिः, कात्यायनः, उशना, अग्निविविः.
व्यासः, भारद्वाजः, स्मृत्यन्तरम् , अग्निपुराणम् , जलविधिः
स्कन्दपुराणम् , भविष्यपुराणम् , विष्णुधर्मोत्तरम् , [पृ. ४९८-५०६]
वराहपुराणम् , कालिकापुराणम् , पुराणम् , चरकविष्णुः, शङ्कः शङ्खलिखितौ च, याज्ञवल्क्यः , संहिता, वैखानससंहिता, कापिलपञ्चरात्रम् , नारदः, बृहस्पतिः, कात्यायनः, पितामहः, शुक्रनीतिः, भास्कराचार्यः, ज्योतिःशास्त्रम, उशना, स्मृत्यन्तरम् , कालिकापुराणम्-जल विधिः. शारदातिलकम् , बालभूषणम्-मानसंज्ञाः...